Occurrences

Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Tantrasāra
Toḍalatantra
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Kūrmapurāṇa
KūPur, 2, 22, 99.1 puṣpair dhūpaiśca naivedyairgandhādyairbhūṣaṇairapi /
Liṅgapurāṇa
LiPur, 1, 85, 139.1 śūdrānnaṃ yātayāmānnaṃ naivedyaṃ śrāddhameva ca /
LiPur, 1, 92, 176.2 daśadroṇais tu naivedyam aṣṭadroṇairathāpi vā //
LiPur, 2, 22, 50.1 dīpadhūpādinaivedyaṃ mukhavāsādir eva ca /
LiPur, 2, 24, 15.2 aghoreṇa ābharaṇaṃ puruṣeṇa naivedyam /
LiPur, 2, 24, 32.1 dhūpācamanīyadīpanaivedyādīṃśca mūlena pradhānenopari pūjanaṃ pavitrīkaraṇamityuktam //
LiPur, 2, 26, 24.3 naivedyaṃ mukhavāsādi nivedyaṃ vai yathāvidhi //
Matsyapurāṇa
MPur, 57, 14.1 devīṃ ca saṃpūjya sugandhapuṣpairnaivedyadhūpādibhirindupatnīm /
MPur, 60, 16.2 phalairnānāvidhairdhūpair dīpanaivedyasaṃyutaiḥ //
MPur, 70, 41.3 gandhairmaulyaistathā dhūpair naivedyena ca kāminī //
MPur, 130, 18.2 susaṃyuktopaliptāni puṣpanaivedyavanti ca //
Viṣṇusmṛti
ViSmṛ, 49, 2.1 puṣpadhūpānulepanadīpanaivedyaiḥ vahnibrāhmaṇatarpaṇaiś ca //
ViSmṛ, 65, 13.1 hiraṇyagarbha ityaṣṭābhir naivedyam //
ViSmṛ, 66, 12.1 nābhakṣyaṃ naivedyārthe //
ViSmṛ, 67, 24.1 piṇḍānāṃ cānulepanapuṣpadhūpanaivedyādi dadyāt //
ViSmṛ, 90, 3.1 pauṣī cet puṣyayuktā syāt tasyāṃ gaurasarṣapakalkodvartitaśarīro gavyaghṛtapūrṇakumbhenābhiṣiktaḥ sarvauṣadhibhiḥ sarvagandhaiḥ sarvabījaiśca snāto ghṛtena bhagavantaṃ vāsudevaṃ snāpayitvā gandhapuṣpadhūpadīpanaivedyādibhir abhyarcya vaiṣṇavaiḥ śākrair bārhaspatyaiśca mantraiḥ pāvake hutvā sasuvarṇena ghṛtena brāhmaṇān svasti vācayet //
Garuḍapurāṇa
GarPur, 1, 18, 9.1 dīpāṃbaraṃ bhūṣaṇaṃ ca naivedyaṃ pānavījanam /
GarPur, 1, 32, 29.2 dīpaṃ naivedyamācāmaṃ namaskāraṃ pradakṣiṇam /
GarPur, 1, 34, 26.2 dīpanaivedyadānena āsanasyārcanaṃ śubham //
GarPur, 1, 34, 49.1 gandhaṃ puṣpaṃ tathā dhūpaṃ dīpaṃ naivedyameva ca /
GarPur, 1, 39, 16.2 naivedyānte dhenumudrāṃ darśayetsādhakottamaḥ //
GarPur, 1, 40, 17.1 dīpaṃ naivedyadānaṃ ca hastodvartanameva ca /
GarPur, 1, 43, 25.2 astreṇa maṇḍalaṃ kṛtvā naivedyaṃ ca samarpayet //
GarPur, 1, 43, 36.1 naivedyaṃ vividhaṃ dattvā kusumāderbaliṃ haret /
GarPur, 1, 48, 96.1 dīpadhūpasugandhaiśca naivedyaiśca prapūjayet /
GarPur, 1, 86, 14.2 dīpaṃ naivedyam utkṛṣṭaṃ mālyāni vividhāni ca //
GarPur, 1, 117, 2.1 anaṅgāyeti naivedyaṃ madhaprāśyātha pauṣake /
GarPur, 1, 117, 2.3 dantakāṣṭhaṃ candanādi naivedyaṃ kṛsarādikam //
GarPur, 1, 117, 3.2 plakṣeṇa dantakāṣṭhaṃ ca naivedyaṃ pūrikā mune //
GarPur, 1, 117, 5.2 dantadhāvanāṭajaṃ naivedyaṃ śaṣkulīṃ dadet //
GarPur, 1, 117, 6.2 mahārūpāya naivedyaṃ guḍabhaktaṃ puṭṭabaram //
GarPur, 1, 120, 9.2 prāśayenniśi naivedyaiḥ kṛsaraiḥ kārtike yajet //
GarPur, 1, 123, 6.2 naivedyaṃ paramānnaṃ tu japedaṣṭottaraṃ śatam //
GarPur, 1, 129, 6.2 haviṣyam annaṃ naivedyaṃ deyaṃ damanakaṃ tathā //
GarPur, 1, 129, 32.2 kṣīraṃ sarpiśca naivedyaṃ deyaṃ sarvaviṣāpaham /
GarPur, 1, 136, 10.1 sarvātmane namaḥ pādau naivedyaṃ ghṛtapāyasam /
GarPur, 1, 137, 7.2 pañcāvyajalasnānanaivedyairnaktamācaret //
GarPur, 1, 137, 8.1 arvāgvisarjanāddravyaṃ naivedyaṃ sarvamucyate /
GarPur, 1, 137, 9.1 pāñcarātravido mukhyā naivedyaṃ bhuñjate svayam /
Kālikāpurāṇa
KālPur, 54, 19.2 naivedyamuttamaṃ devyā lāṅgalaṃ modakaṃ sitām //
KālPur, 55, 70.2 puraścared viśeṣeṇa nānānaivedyavedanaiḥ //
KālPur, 55, 74.1 naivedyaṃ gandhapuṣpe ca vastraṃ dadyācca yatpriyam /
Kṛṣiparāśara
KṛṣiPar, 1, 139.1 tato dadyācca naivedyaṃ ghṛtapūrṇaṃ pradīpakam /
KṛṣiPar, 1, 200.1 dadhi bhaktaṃ ca naivedyaṃ pāyasaṃ ca viśeṣataḥ /
KṛṣiPar, 1, 207.1 gandhaiḥ puṣpaiśca naivedyairdhūpaiśca dhānyavṛkṣakān /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 42.1 hṛdi rūpaṃ mukhe nāma naivedyam udare hareḥ /
KAM, 1, 92.1 pāvanaṃ viṣṇunaivedyaṃ subhojyam ṛṣibhiḥ smṛtam /
KAM, 1, 92.2 anyadevasya naivedyaṃ bhuktvā cāndrāyaṇaṃ caret //
KAM, 1, 93.2 yat phalaṃ labhyate puṃbhir viṣṇor naivedyabhakṣaṇāt //
KAM, 1, 99.2 naivedyaṃ dhūpaśeṣaṃ ca ārārttiś ca tathā hareḥ //
KAM, 1, 100.1 tulasyās tu rajojuṣṭaṃ naivedyasya ca bhakṣaṇam /
KAM, 1, 214.1 naivedyaśeṣaṃ devasya yo bhunakti dine dine /
Mātṛkābhedatantra
MBhT, 5, 8.2 naivedyaṃ vividhaṃ ramyaṃ nānāphalasamanvitam //
MBhT, 6, 28.2 naivedyaṃ vividhaṃ ramyaṃ nānādravyasamanvitam //
MBhT, 6, 36.2 dhūpadīpena gandhena naivedyena sureśvari //
MBhT, 12, 66.1 naivedyaṃ vividhaṃ ramyaṃ nānādravyasamanvitam /
Narmamālā
KṣNarm, 3, 18.2 viviśuḥ svinnanaivedyāmodavaktrodakākulāḥ //
Rasaratnasamuccaya
RRS, 1, 32.1 abhragrāso hi sūtasya naivedyaṃ parikīrtitam /
RRS, 6, 29.2 gandhapuṣpākṣatair dhūpair naivedyaiśca supūjayet //
Rasaratnākara
RRĀ, V.kh., 1, 41.2 gandhapuṣpākṣatadhūpadīpair naivedyato 'rcayet //
RRĀ, V.kh., 12, 34.1 naivedyaṃ rañjanaṃ divyaṃ sāraṇā syādvisarjanam /
Rasendracintāmaṇi
RCint, 3, 216.1 naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā /
Rasārṇava
RArṇ, 2, 73.2 dhūpadīpaistu naivedyaiḥ puṣpatāmbūlacandanaiḥ //
RArṇ, 2, 100.3 gandhapuṣpairdhūpadīpaiḥ naivedyena ca pūjayet //
RArṇ, 18, 128.1 naivedyaṃ naiva bhuñjīta karpūraṃ varjayet sadā /
Tantrasāra
TantraS, Caturdaśam āhnikam, 9.0 kiṃ bahunā tarpaṇanaivedyaparipūrṇaṃ vittaśāṭhyavirahito yāgasthānaṃ kuryāt //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, Viṃśam āhnikam, 9.0 tatra hṛdye sthaṇḍile vimalamakuravad dhyāte svam eva rūpaṃ yājyadevatācakrābhinnaṃ mūrtibimbitam iva dṛṣṭvā hṛdyapuṣpagandhāsavatarpaṇanaivedyadhūpadīpopahārastutigītavādyanṛttādinā pūjayet japet stuvīta tanmayībhāvam aśaṅkitaṃ labdhum //
TantraS, Viṃśam āhnikam, 19.1 mukhyaṃ naivedyaṃ svayam aśnīyāt sarvaṃ vā jale kṣipet jalajā hi prāṇinaḥ pūrvadīkṣitāḥ carubhojanadvāreṇa iti āgamavidaḥ //
TantraS, Viṃśam āhnikam, 64.0 tatra svāstikaṃ maṇḍalaṃ kṛtvā tatra sauvarṇaṃ pīṭhaṃ dattvā tatra samastam adhvānaṃ pūjayitvā tatpīṭhaṃ tena adhiṣṭhāpya tasmai pūjāṃ kṛtvā tarpaṇaṃ bhojanaṃ dakṣiṇām ātmānam iti nivedya naivedyocchiṣṭaṃ prārthya vanditvā svayaṃ prāśya cakrapūjāṃ kuryāt //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 71.2 naivedyaṃ kiṃcit svīkṛtya viharecca nijecchayā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 79.3 naivedyaṃ kiṃcit svīkṛtya viharecca nijecchayā //
Ānandakanda
ĀK, 1, 2, 182.1 lehyaṃ coṣyādi naivedyaṃ pāradendrāya darśayet /
ĀK, 1, 3, 20.1 gandhapuṣpākṣairdhūpairdīpairnaivedyadarśanaiḥ /
ĀK, 1, 3, 90.1 phalagandhottamopetairnaivedyaiḥ pūjayetkramāt /
ĀK, 1, 6, 99.1 nāraṅgabilvalikucaśigrunaivedyabhojanam /
Haribhaktivilāsa
HBhVil, 1, 16.1 dhūpo dīpaś ca naivedyaṃ pānaṃ homo balikriyā /
HBhVil, 1, 21.1 naivedyabhakṣaṇaṃ santaḥ satsaṅgo 'sadasaṅgatiḥ /
HBhVil, 2, 86.1 naivedyārpaṇataḥ paścān maṇḍalasya ca sarvataḥ /
HBhVil, 2, 163.1 sādhūnāṃ svāgataṃ pūjā śeṣanaivedyabhojanam /
HBhVil, 5, 241.2 dhūpaṃ dīpaṃ ca naivedyaṃ mukhavāsādi cārpayet //
HBhVil, 5, 375.1 naivedyair vividhaiḥ puṣpair dhūpair dīpair vilepanaiḥ /
HBhVil, 5, 399.1 anarhaṃ mama naivedyaṃ patraṃ puṣpaṃ phalaṃ jalam /
HBhVil, 5, 446.2 hatyāṃ hanti yadaṅghrisaṅgatulasī steyaṃ ca toyaṃ pade naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgajam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 11.1 dhūpadīpādinaivedyaiḥ sraṅmālāgurucandanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 4.1 ārcayadvividhaiḥ puṣpairnaivedyaiśca suśobhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 71, 2.2 pañcāmṛtena saṃsnāpya dhūpanaivedyapūjanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 171.2 gandhamālyādidhūpaiśca naivedyaiśca suśobhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 36.1 gandhaiḥ puṣpaistathā dhūpairdīpanaivedyaśobhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 105.1 puṣpaiḥ sampūjya deveśaṃ naivedyaṃ yaḥ pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 167, 17.2 puṣpopahāraiśca tathā naivedyair niyatātmavān //
SkPur (Rkh), Revākhaṇḍa, 195, 27.2 guggulair ghṛtamiśraiśca naivedyair vividhair api //
SkPur (Rkh), Revākhaṇḍa, 209, 128.1 dhūpadīpanaivedyādyaṃ saṃkalpya ca yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 224, 10.2 dhūpadīpārdhanaivedyaistoṣayitvā ca dhūrjaṭim //
Sātvatatantra
SātT, 4, 26.1 jihvayā bhagavaddattanaivedyaharaṇaṃ mudā /
SātT, 7, 31.1 vinā śabdena pūjā ca vinā naivedyapūjanam /
SātT, 7, 36.1 devāgre vāhanāroho naivedye dravyabuddhitā /
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.4 athotpāṭanavidhiḥ kathyate śanivāre śucir bhūtvā sāyaṃ saṃdhyādikaṃ vidhāya gandhapuṣpadhūpadīpanaivedyādibhiḥ pañcopacāraiḥ pūjādikaṃ vidhāya akṣataṃ phalaṃ haste gṛhītvā oṣadhisamīpe sthitvābhimantraṇaṃ kuryāt /
UḍḍT, 9, 35.2 vaṭavṛkṣasamīpe sthitvā madyamāṃsādinaivedyaṃ tasyai mūlamantreṇa dattvā śeṣaṃ svayam apy aṅgīkṛtya sahasram ekaṃ mūlamantraṃ japet /
UḍḍT, 9, 69.1 puṣpair dhūpaiś ca naivedyaiḥ pradīpair ghṛtapūritaiḥ /
UḍḍT, 9, 83.1 yakṣiṇīṃ pūjayitvā tu naivedyam upadarśayet /