Occurrences

Liṅgapurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Rasendracintāmaṇi
Rasārṇava
Tantrasāra
Toḍalatantra
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Liṅgapurāṇa
LiPur, 1, 85, 139.1 śūdrānnaṃ yātayāmānnaṃ naivedyaṃ śrāddhameva ca /
LiPur, 2, 24, 15.2 aghoreṇa ābharaṇaṃ puruṣeṇa naivedyam /
LiPur, 2, 26, 24.3 naivedyaṃ mukhavāsādi nivedyaṃ vai yathāvidhi //
Viṣṇusmṛti
ViSmṛ, 65, 13.1 hiraṇyagarbha ityaṣṭābhir naivedyam //
Garuḍapurāṇa
GarPur, 1, 18, 9.1 dīpāṃbaraṃ bhūṣaṇaṃ ca naivedyaṃ pānavījanam /
GarPur, 1, 32, 29.2 dīpaṃ naivedyamācāmaṃ namaskāraṃ pradakṣiṇam /
GarPur, 1, 34, 49.1 gandhaṃ puṣpaṃ tathā dhūpaṃ dīpaṃ naivedyameva ca /
GarPur, 1, 43, 25.2 astreṇa maṇḍalaṃ kṛtvā naivedyaṃ ca samarpayet //
GarPur, 1, 43, 36.1 naivedyaṃ vividhaṃ dattvā kusumāderbaliṃ haret /
GarPur, 1, 86, 14.2 dīpaṃ naivedyam utkṛṣṭaṃ mālyāni vividhāni ca //
GarPur, 1, 117, 2.3 dantakāṣṭhaṃ candanādi naivedyaṃ kṛsarādikam //
GarPur, 1, 117, 3.2 plakṣeṇa dantakāṣṭhaṃ ca naivedyaṃ pūrikā mune //
GarPur, 1, 117, 5.2 dantadhāvanāṭajaṃ naivedyaṃ śaṣkulīṃ dadet //
GarPur, 1, 117, 6.2 mahārūpāya naivedyaṃ guḍabhaktaṃ puṭṭabaram //
GarPur, 1, 123, 6.2 naivedyaṃ paramānnaṃ tu japedaṣṭottaraṃ śatam //
GarPur, 1, 136, 10.1 sarvātmane namaḥ pādau naivedyaṃ ghṛtapāyasam /
GarPur, 1, 137, 9.1 pāñcarātravido mukhyā naivedyaṃ bhuñjate svayam /
Kālikāpurāṇa
KālPur, 54, 19.2 naivedyamuttamaṃ devyā lāṅgalaṃ modakaṃ sitām //
KālPur, 55, 74.1 naivedyaṃ gandhapuṣpe ca vastraṃ dadyācca yatpriyam /
Kṛṣiparāśara
KṛṣiPar, 1, 139.1 tato dadyācca naivedyaṃ ghṛtapūrṇaṃ pradīpakam /
KṛṣiPar, 1, 200.1 dadhi bhaktaṃ ca naivedyaṃ pāyasaṃ ca viśeṣataḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 92.2 anyadevasya naivedyaṃ bhuktvā cāndrāyaṇaṃ caret //
Mātṛkābhedatantra
MBhT, 5, 8.2 naivedyaṃ vividhaṃ ramyaṃ nānāphalasamanvitam //
MBhT, 6, 28.2 naivedyaṃ vividhaṃ ramyaṃ nānādravyasamanvitam //
Rasendracintāmaṇi
RCint, 3, 216.1 naivedyaṃ naiva bhuñjati karpūraṃ varjayetsadā /
Rasārṇava
RArṇ, 18, 128.1 naivedyaṃ naiva bhuñjīta karpūraṃ varjayet sadā /
Tantrasāra
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, Viṃśam āhnikam, 19.1 mukhyaṃ naivedyaṃ svayam aśnīyāt sarvaṃ vā jale kṣipet jalajā hi prāṇinaḥ pūrvadīkṣitāḥ carubhojanadvāreṇa iti āgamavidaḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 71.2 naivedyaṃ kiṃcit svīkṛtya viharecca nijecchayā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 79.3 naivedyaṃ kiṃcit svīkṛtya viharecca nijecchayā //
Ānandakanda
ĀK, 1, 2, 182.1 lehyaṃ coṣyādi naivedyaṃ pāradendrāya darśayet /
Haribhaktivilāsa
HBhVil, 5, 241.2 dhūpaṃ dīpaṃ ca naivedyaṃ mukhavāsādi cārpayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 105.1 puṣpaiḥ sampūjya deveśaṃ naivedyaṃ yaḥ pradāpayet /
Uḍḍāmareśvaratantra
UḍḍT, 9, 35.2 vaṭavṛkṣasamīpe sthitvā madyamāṃsādinaivedyaṃ tasyai mūlamantreṇa dattvā śeṣaṃ svayam apy aṅgīkṛtya sahasram ekaṃ mūlamantraṃ japet /
UḍḍT, 9, 83.1 yakṣiṇīṃ pūjayitvā tu naivedyam upadarśayet /