Occurrences

Vaikhānasagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Āyurvedadīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 13.0 tathaiva naiṣṭhiko yāvajjīvam āśramadharmāṇy anutiṣṭhetopākurvāṇo vedamadhītya snāyāditi vijñāyate //
Buddhacarita
BCar, 1, 76.2 mohena vā kāmasukhairmadādvā yo naiṣṭhikaṃ śroṣyati nāsya dharmam //
BCar, 7, 54.2 asau munistatra vasatyarāḍo yo naiṣṭhike śreyasi labdhacakṣuḥ //
BCar, 12, 43.2 abhyupāyaṃ ca papraccha padameva ca naiṣṭhikam //
Carakasaṃhitā
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Ca, Śār., 1, 94.2 hantītyuktaṃ cikitsā tu naiṣṭhikī yā vinopadhām //
Ca, Śār., 5, 26.1 śuddhasattvasamādhānaṃ satyā buddhiśca naiṣṭhikī /
Mahābhārata
MBh, 1, 33, 28.1 eṣā vai naiṣṭhikī buddhiḥ sarveṣām eva saṃmatā /
MBh, 1, 33, 30.1 naiṣā vo naiṣṭhikī buddhir matā kartuṃ bhujaṃgamāḥ /
MBh, 1, 197, 9.4 iti me naiṣṭhikī buddhir vartate kurunandana //
MBh, 2, 12, 28.1 sa tu tāṃ naiṣṭhikīṃ buddhiṃ kṛtvā pārtho yudhiṣṭhiraḥ /
MBh, 3, 267, 27.2 krāntuṃ toyanidhiṃ vīrā naiṣā vo naiṣṭhikī matiḥ //
MBh, 5, 71, 3.1 na ca tannaiṣṭhikaṃ karma kṣatriyasya viśāṃ pate /
MBh, 5, 151, 25.1 na ca tau vakṣyato 'dharmam iti me naiṣṭhikī matiḥ /
MBh, 6, BhaGī 5, 12.1 yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm /
MBh, 8, 18, 57.2 kṣemam adya bhaved yantar iti me naiṣṭhikī matiḥ //
MBh, 8, 20, 2.2 na santi sūta kauravyā iti me naiṣṭhikī matiḥ //
MBh, 10, 2, 32.2 tad asmābhiḥ punaḥ kāryam iti me naiṣṭhikī matiḥ //
MBh, 12, 63, 23.1 na caitannaiṣṭhikaṃ karma trayāṇāṃ bharatarṣabha /
MBh, 12, 119, 20.1 eṣā te naiṣṭhikī buddhiḥ prajñā cābhihitā mayā /
MBh, 12, 123, 7.2 vimuktastamasā sarvān dharmādīn kāmanaiṣṭhikān //
MBh, 12, 161, 3.2 saṃtuṣṭā naiṣṭhikaṃ vākyaṃ yathāvad vaktum arhatha //
MBh, 12, 161, 41.2 vijñātukāmasya mameha vākyam uktaṃ yad vai naiṣṭhikaṃ tacchrutaṃ me /
MBh, 12, 211, 15.2 tataḥ sa kāpileyatvaṃ lebhe buddhiṃ ca naiṣṭhikīm //
MBh, 12, 217, 28.2 samavekṣasva maghavan buddhiṃ vindasva naiṣṭhikīm //
MBh, 12, 224, 7.2 anvicchannaiṣṭhikaṃ karma dharmanaipuṇadarśanāt //
MBh, 12, 254, 3.1 adhyagā naiṣṭhikīṃ buddhiṃ kutastvām idam āgatam /
MBh, 12, 260, 8.1 sa buddhim uttamāṃ prāpto naiṣṭhikīm akutobhayām /
MBh, 12, 260, 15.2 nārabhed iti cānyatra naiṣṭhikī śrūyate śrutiḥ //
MBh, 12, 323, 57.3 parāṃ gatim anuprāpta iti naiṣṭhikam añjasā //
MBh, 12, 331, 45.2 etayā śubhayā buddhyā naiṣṭhikaṃ vratam āsthitaḥ //
MBh, 13, 14, 85.2 mama bhaktir mahādeve naiṣṭhikī samapadyata //
MBh, 13, 131, 16.2 adhyātmaṃ naiṣṭhikaṃ sadbhir dharmakāmair niṣevyate //
MBh, 14, 17, 35.3 tacchrutvā naiṣṭhikīṃ buddhiṃ budhyethāḥ karmaniścayāt //
MBh, 17, 1, 20.1 vidhivat kārayitveṣṭiṃ naiṣṭhikīṃ bharatarṣabha /
Rāmāyaṇa
Rām, Bā, 62, 14.1 sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ /
Rām, Yu, 36, 26.2 evaṃprāyāṇi yuddhāni vijayo nāsti naiṣṭhikaḥ //
Rām, Yu, 55, 1.2 naiṣṭhikīṃ buddhim āsthāya sarve saṃgrāmakāṅkṣiṇaḥ //
Saundarānanda
SaundĀ, 12, 30.2 yatte syānnaiṣṭhike sūkṣme śreyasi śraddadhānatā //
SaundĀ, 16, 27.2 necchāvipanna priyaviprayogaḥ kṣemaṃ padaṃ naiṣṭhikamacyutaṃ tat //
SaundĀ, 17, 31.2 pratītya tattatsamavaiti tattatsa naiṣṭhikaṃ paśyati dharmamāryam //
SaundĀ, 17, 72.2 śānte 'smin virajasi vijvare viśoke saddharme vitamasi naiṣṭhike vimuktaḥ //
SaundĀ, 18, 56.1 ihottamebhyo 'pi mataḥ sa tūttamo ya uttamaṃ dharmamavāpya naiṣṭhikam /
Daśakumāracarita
DKCar, 1, 5, 13.1 so 'pi rājahaṃsaḥ śāmbamaśapat mahīpāla yadasminnambujakhaṇḍe 'nuṣṭhānaparāyaṇatayā paramānandena tiṣṭhantaṃ naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavān asi tadetatpāpmanā ramaṇīvirahasantāpamanubhava iti /
Kumārasaṃbhava
KumSaṃ, 5, 62.1 agūḍhasadbhāvam itīṅgitajñayā nivedito naiṣṭhikasundaras tayā /
Kūrmapurāṇa
KūPur, 1, 29, 44.1 kṛtvā vai naiṣṭhikīṃ dīkṣāmavimukte vasanti ye /
KūPur, 1, 31, 18.2 uvāsa tatra yogātmā kṛtvā dīkṣāṃ tu naiṣṭhikīm //
KūPur, 1, 42, 6.1 viśanti yatayaḥ śāntā naiṣṭhikā brahmacāriṇaḥ /
KūPur, 2, 21, 17.2 alābhe naiṣṭhikaṃ dāntamupakurvāṇakaṃ tathā //
KūPur, 2, 23, 71.1 naiṣṭhikānāṃ vanasthānāṃ yatīnāṃ brahmacāriṇām /
Liṅgapurāṇa
LiPur, 1, 24, 103.1 naiṣṭhikaṃ vratamāsthāya rudralokāya te gatāḥ /
LiPur, 1, 72, 40.2 naiṣṭhikaṃ dvādaśābdaṃ vā tadardhaṃ varṣakatrayam //
Viṣṇusmṛti
ViSmṛ, 28, 46.1 tadabhāve 'gniśuśrūṣur naiṣṭhiko brahmacārī syāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 49.1 naiṣṭhiko brahmacārī tu vased ācāryasaṃnidhau /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 18.2 bhagavatyuttamaśloke bhaktirbhavati naiṣṭhikī //
BhāgPur, 4, 22, 20.2 ratirdurāpā vidhunoti naiṣṭhikī kāmaṃ kaṣāyaṃ malamantarātmanaḥ //
BhāgPur, 4, 22, 26.1 yadā ratirbrahmaṇi naiṣṭhikī pumānācāryavānjñānavirāgaraṃhasā /
BhāgPur, 10, 1, 15.3 vāsudevakathāyāṃ te yaj jātā naiṣṭhikī ratiḥ //
Bhāratamañjarī
BhāMañj, 13, 841.2 guruḥ pañcaśikho nāma kapilo brahmanaiṣṭhikaḥ //
BhāMañj, 17, 5.2 śrāddhaṃ vidhāya bandhubhyaḥ puṇyāmiṣṭiṃ ca naiṣṭhikīm //
Garuḍapurāṇa
GarPur, 1, 89, 20.1 namasye 'haṃ pitṝn viprairnaiṣṭhikairdharmacāribhiḥ /
GarPur, 1, 94, 31.2 naiṣṭhiko brahmacārī tu vasedācāryasannidhau //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 420.0 nanu naiṣṭhikabrahmacaryāṅgīkāre gārhasthyaṃ nirviṣayaṃ syāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 425.0 atra kecit naiṣṭhikabrahmacaryaṃ kubjādiviṣayaṃ manvānā gārhasthyasya taditaraviṣayatāmāhuḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 429.0 naiṣṭhikabrahmacaryasya kubjādiṣveva niyatatve samarthaṃ pratyaicchikatvam ucyamānaṃ virudhyeta //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 26.2, 3.0 vakṣyati hi cikitsā tu naiṣṭhikī yā vinopadhām iti //
ĀVDīp zu Ca, Sū., 1, 26.2, 4.0 atra naiṣṭhikī mokṣasādhanahetuḥ //
ĀVDīp zu Ca, Śār., 1, 38.2, 10.0 cikitsāṃ ceti naiṣṭhikī ātyantikaduḥkhacikitsā mokṣasādhanā jñātavyā //
ĀVDīp zu Ca, Śār., 1, 94.2, 22.0 tadarthaṃ bhūtā naiṣṭhikī //
ĀVDīp zu Ca, Śār., 2, 2, 1.0 pūrvādhyāye śarīrasyādisarga ādhyātmiko naiṣṭhikamokṣarūpacikitsopayukta uktaḥ saṃprati garbhādirūpaṃ sargam abhidhātum atulyagotrīyo 'bhidhīyate //
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 3.0 brāhmaṃ vā ārṣaṃ vā iti vikalpo vaidyaviśeṣābhiprāyād bhavati tayor yo naiṣṭhikacikitsārthastasya brāhmam itarasya tu lokānugrāhiṇa ārṣamiti vyavasthā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 18.1 ā dantajanmanaḥ sadya ā cūḍān naiṣṭhikī smṛtā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 61.1 naiṣṭhikavratino viprā bahavo 'tra yatavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 63.2 prāha kṛṣṇājinadharo naiṣṭhikā brāhmaṇā hyamī //