Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Kāvyādarśa
Viṣṇupurāṇa
Śivasūtra
Kādambarīsvīkaraṇasūtramañjarī
Rasahṛdayatantra
Rasaratnasamuccaya
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 26, 73.1 balasāmye rasādīnāmiti naisargikaṃ balam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 25.2 balasāmye rasādīnām iti naisargikaṃ balam //
Kāvyādarśa
KāvĀ, 1, 103.1 naisargikī ca pratibhā śrutaṃ ca bahu nirmalam /
Viṣṇupurāṇa
ViPur, 1, 19, 4.1 na mantrādikṛtas tāta na ca naisargiko mama /
Śivasūtra
ŚSūtra, 3, 43.1 naisargikaḥ prāṇasambandhaḥ //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 7.1 lalitavibhramabandhavilāse puṣkarādhipater ātmajāyāḥ naisargikasvabhāvaḥ //
Rasahṛdayatantra
RHT, 2, 5.1 malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ /
Rasaratnasamuccaya
RRS, 11, 20.1 viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ /
Rājanighaṇṭu
RājNigh, Guḍ, 148.2 tāsām eva vilāsabhūmir asamo vargaḥ śruto vīrudhāṃ vīrudvarga iti pratītamahimā naisargikair yo guṇaiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 25.2, 7.0 balasāmye itīdṛśam rasādīnāṃ naisargikaṃ balaṃ svābhāvikī śaktiḥ //
Ānandakanda
ĀK, 2, 5, 18.1 trivāraṃ cāgninā devi doṣaṃ naisargikaṃ tyajet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Śār., 1, 27.2, 2.0 śabdādayo yathāsaṃkhyaṃ khādīnāṃ naisargikā guṇā jñeyāḥ //
ĀVDīp zu Ca, Śār., 1, 28.2, 1.0 naisargikaṃ guṇamabhidhāya bhūtāntarapraveśakṛtaṃ guṇam āha teṣām ityādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 43.1, 17.0 tato naisargikas tasyāḥ prāṇasambandha āgataḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 83.2 malaṃ viṣaṃ vahnigurutvacāpalaṃ naisargikaṃ doṣamuśanti tajjñāḥ /
Bhāvaprakāśa
BhPr, 6, 8, 96.1 malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 7.1, 3.0 puṣkarādhipateḥ ātmajāyāḥ lalitavibhramabandhaprāduṣkaraṇaṃ naisargikaḥ svabhāva iti sūtrārthaḥ //
KādSvīSComm zu KādSvīS, 7.1, 5.0 idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa taddvārā manasijodbodhe anirvacanīyasādhanatvena paramakāraṇatvam ayam eva tasyāḥ naisargikasvabhāva iti //
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 3.0 punaḥ kiṃviśiṣṭāḥ naisargikāḥ nisarga utpattis tatsambandhinaḥ sahajā ityarthaḥ //
MuA zu RHT, 2, 6.2, 6.0 yadyapi rasendramaṅgale pañca malādayo naisargikā doṣāḥ kathitās tathāpyatra traya eva anye dve gurutvacapalatve naisargikadoṣarūpe kuto na staḥ tribhiḥ svedanamardanamūrchanātmakaiḥ saṃskārair anivṛtteḥ //
MuA zu RHT, 2, 6.2, 6.0 yadyapi rasendramaṅgale pañca malādayo naisargikā doṣāḥ kathitās tathāpyatra traya eva anye dve gurutvacapalatve naisargikadoṣarūpe kuto na staḥ tribhiḥ svedanamardanamūrchanātmakaiḥ saṃskārair anivṛtteḥ //
MuA zu RHT, 2, 6.2, 7.0 naisargikagrahaṇād vaikārikāṇām api grahaṇaṃ syāt //
MuA zu RHT, 2, 6.2, 8.0 atra naisargikā uktā vaikārikāḥ kuto noktāḥ vaikārikāṇāṃ bhāvābhāvāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 20.0 dvādaśa doṣāśca viṣaṃ vahnir malaśceti naisargikāstrayaḥ //
RRSṬīkā zu RRS, 8, 63.2, 5.0 bahirmalaḥ svedenāntarviśliṣṭo bhūtvā pāradadehādbahiḥ saṃśliṣṭo rāgato naisargikadoṣaṃ vihāya navavidho yo malastadvināśako bhavatīti //
RRSṬīkā zu RRS, 8, 64.2, 12.0 doṣatrayavināśanamiti pāṭhe tu naisargikadoṣanāśe sutarāṃ bahirdoṣanāśa ityabhiprāyaḥ //
RRSṬīkā zu RRS, 8, 64.2, 14.0 naisargikadoṣetaradoṣāṇāṃ vāraṇāya pūrvoktamardanasaṃskāro naisargikadoṣavāraṇāyāyam iti vyavasthāyāḥ sukaratvāt //
RRSṬīkā zu RRS, 8, 64.2, 14.0 naisargikadoṣetaradoṣāṇāṃ vāraṇāya pūrvoktamardanasaṃskāro naisargikadoṣavāraṇāyāyam iti vyavasthāyāḥ sukaratvāt //
RRSṬīkā zu RRS, 11, 20.2, 2.0 ete doṣā naisargikāḥ //
Rasasaṃketakalikā
RSK, 1, 5.2 teṣu naisargikā doṣāḥ pañca saptātha kañcukāḥ //
Yogaratnākara
YRā, Dh., 199.1 malaśikhiviṣanāmāno rasasya naisargikāstrayo doṣāḥ /
YRā, Dh., 200.2 malādidoṣatrayametadatra naisargikaṃ śuddhimato'bhidhāsye //
YRā, Dh., 201.2 pārade kañcukā sapta guṇā naisargikā ime //