Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Yājñavalkyasmṛti
Garuḍapurāṇa
Mātṛkābhedatantra
Nibandhasaṃgraha
Rasamañjarī
Rasaratnākara
Rasārṇava
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 6.0 evaṃ chedanabhedanakhanananirasanapitryarākṣasanairṛtaraudrābhicaraṇīyeṣu //
BaudhDhS, 2, 1, 33.1 nairṛtaḥ paśuḥ puroḍāśaś ca rakṣodevato yamadevato vā //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 40.1 sarvaiḥ kāmais tarpayan svadhāyuktāni brahmāṇy abhiśrāvayan rakṣoghnāni ca nairṛtāni ca //
Bhāradvājagṛhyasūtra
BhārGS, 3, 13, 20.0 atha pradakṣiṇaṃ baliṃ ninayati prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhodīcyai diśe svāhordhvāyai diśe svāhāgneyyai diśe svāhā nairṛtyai diśe svāhā vāyavyai diśe svāhaiśānyai diśe svāhā brahmaṇe svāhā prajāpataye svāheti madhye //
BhārGS, 3, 18, 10.0 raudrarākṣasanairṛtapaitṛkachedanabhedanakhanananirasanāvaghrāṇātmābhimarśanāni ca kṛtvāpa upaspṛśet //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 4, 2.0 tasmin saṃcita ukhyām āsandīṃ nairṛtīśceṣṭakā araṇyaṃ hriyamāṇā anugacchet //
Kauśikasūtra
KauśS, 11, 2, 21.0 tāṃ nairṛtena jaghanatāghnanta upaveśayanti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 3, 14.0 nairṛtaḥ parivṛttyai kṛṣṇavrīhīṇāṃ nakhanirbhinnānāṃ darvihoma eṣa te nirṛta iti juhoti //
Kāṭhakasaṃhitā
KS, 15, 1, 3.0 ye pratyañcaś śamyām atiśīyante sa nairṛta ekakapālo bhavati //
KS, 15, 1, 5.0 tayor nairṛtena pūrveṇa pracaranti //
KS, 15, 4, 7.0 nairṛtaś caruḥ kṛṣṇānāṃ vrīhīṇāṃ nakhanirbhinnānāṃ parivṛktyā gṛhe //
KS, 20, 2, 1.0 athaitā nairṛtīḥ //
KS, 20, 2, 21.0 nairṛto vai pāśaḥ //
KS, 20, 2, 23.0 pitṛlokaṃ vā ete nigacchanti ye dakṣiṇā nairṛtībhiś caranti //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 5, 37.0 yāny anavadānīyāni tair nairṛtaiḥ pūrvaiḥ pracaranti //
MS, 2, 6, 1, 4.0 nairṛtena pūrveṇa pracaranti //
MS, 2, 6, 5, 7.0 nairṛtaś carur nakhāvapūtānāṃ parivṛktyā gṛhe //
Taittirīyasaṃhitā
TS, 1, 8, 9, 7.1 nairṛtaṃ carum parivṛktyai gṛhe //
TS, 5, 2, 4, 15.1 nairṛtīḥ kṛṣṇās tisras tuṣapakvā bhavanti //
TS, 5, 2, 4, 26.1 nairṛto vai pāśaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 21, 5.0 śudhyantāṃ pitṛṣadanaṃ śudhyantāṃ devasadanamityavicchinnamāstīrya nairṛte dahet //
Vaitānasūtra
VaitS, 5, 1, 26.1 namo 'stu te nirṛta iti pitryupavītī nairṛtīḥ //
VaitS, 5, 1, 27.1 yat te devīti śikyāsandīrukmapāśān nairṛtyāṃ prāstān //
Vasiṣṭhadharmasūtra
VasDhS, 23, 2.1 nairṛtaṃ vā caruṃ nirvapet //
Vārāhaśrautasūtra
VārŚS, 2, 1, 4, 21.1 pratyagdakṣiṇā nairṛtībhir yanti //
VārŚS, 3, 3, 1, 4.0 ye pratyañcaḥ śamyām atiśīyante tan nairṛtam ekakapālam //
VārŚS, 3, 3, 1, 6.0 nairṛtena pūrveṇa pracaranti //
VārŚS, 3, 3, 1, 7.0 vīhi svāhāhutiṃ juṣāṇa iti gārhapatye hutvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ nairṛtaṃ juhotyaṅguṣṭhābhyāṃ vā juṣāṇā nirṛtirvetu svāheti //
VārŚS, 3, 3, 1, 36.0 nairṛtaś carur nirviṣṭatānāṃtvāryādyā parivandyatāyā gṛhe 'ṅguṣṭhaparvamātraṃ śrapayitvā svakṛta iriṇe pradare vā juhoti //
Āpastambaśrautasūtra
ĀpŚS, 16, 15, 8.1 nairṛtīr iṣṭakāḥ kṛṣṇās tisras tuṣapakvās tāḥ śikyaṃ rukmasūtram āsandīṃ cādāya dakṣiṇam aparam avāntaradeśaṃ gatvā namaḥ su te nirṛta iti svakṛta iriṇe pradare vā śikyaṃ nidhāya tasyeṣṭakābhiḥ pāśam abhyupadadhāti //
ĀpŚS, 16, 16, 1.3 apāsman nairṛtān pāśān mṛtyūn ekaśataṃ caye /
ĀpŚS, 18, 8, 12.1 ye pratyañcaḥ śamyāyā avaśīyante tan nairṛtam ekakapālam //
ĀpŚS, 18, 8, 15.1 ānumatam āsādya nairṛtena pracarati //
ĀpŚS, 18, 8, 17.1 dakṣiṇam aparam avāntaradeśaṃ gatvā svakṛta iriṇe pradare vopasamādhāyaiṣa te nirṛte bhāga ity aṅguṣṭhābhyāṃ visraṃsikākāṇḍābhyāṃ vā nairṛtaṃ sarvahutaṃ juhoti //
ĀpŚS, 18, 10, 16.1 nairṛtaḥ sarvato 'ṅguṣṭhaparvamātraś carur ity eke //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
Mahābhārata
MBh, 2, 71, 21.1 kṛtvā tu nairṛtān darbhān dhīro dhaumyaḥ purohitaḥ /
MBh, 3, 83, 66.1 lokapālāś ca sādhyāśca nairṛtāḥ pitaras tathā /
MBh, 3, 164, 30.2 vaiṣṇavāni ca sarvāṇi nairṛtāni tathaiva ca /
MBh, 3, 271, 27.1 śataśo nairṛtān vanyā jaghnur vanyāṃśca nairṛtāḥ /
MBh, 3, 271, 27.1 śataśo nairṛtān vanyā jaghnur vanyāṃśca nairṛtāḥ /
MBh, 3, 271, 27.2 nairṛtāstatra vadhyante prāyaśo na tu vānarāḥ //
MBh, 12, 159, 47.2 nairṛtīṃ diśam āsthāya nipatet sa tv ajihmagaḥ //
Manusmṛti
ManuS, 11, 105.2 nairṛtīṃ diśam ātiṣṭhed ā nipātād ajihmagaḥ //
Rāmāyaṇa
Rām, Su, 21, 18.1 tasya nairṛtarājasya rājarājasya bhāmini /
Rām, Su, 24, 33.1 akāryaṃ ye na jānanti nairṛtāḥ pāpakāriṇaḥ /
Rām, Su, 43, 7.2 vṛṣṭimanta ivāmbhodā vicerur nairṛtarṣabhāḥ //
Rām, Yu, 4, 46.1 nairṛtaṃ nairṛtānāṃ ca nakṣatram abhipīḍyate /
Rām, Yu, 57, 40.1 harayo 'pi mahātmāno dadṛśur nairṛtaṃ balam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 12.2 bharaṇīkṛttikāśleṣāpūrvārdrāpaitryanairṛte //
AHS, Utt., 36, 31.2 yāmyāgneyamaghāśleṣāviśākhāpūrvanairṛte //
AHS, Utt., 36, 32.1 nairṛtākhye muhūrte ca daṣṭaṃ marmasu ca tyajet /
Liṅgapurāṇa
LiPur, 1, 27, 26.2 īśitvaṃ nairṛtaṃ patraṃ vaśitvaṃ vāyugocare //
LiPur, 1, 48, 17.1 nairṛte kṛṣṇavarṇā ca tathā śuddhavatī śubhā /
LiPur, 1, 54, 9.1 yadāparāhṇastvāgneyyāṃ pūrvāhṇo nairṛte dvijāḥ /
LiPur, 2, 21, 13.1 śikhāyai ca namaśceti raktābhe nairṛte dale /
LiPur, 2, 25, 61.1 oṃ kṛṣṇāyai nairṛtajihvāyai māraṇāyai svāhā //
LiPur, 2, 27, 53.2 aṃbikāṃ nairṛte vyūhe madhyakuṃbhe tu pūjayet //
Matsyapurāṇa
MPur, 74, 8.2 yāmye divākarāyeti vidhātra iti nairṛte //
MPur, 79, 6.2 dakṣiṇe tadvadarkāya tathāryamṇe ca nairṛte //
MPur, 97, 7.1 bhagaṃ tu nairṛte devaṃ varuṇaṃ paścime dale /
Nāṭyaśāstra
NāṭŚ, 3, 28.1 nairṛtyāṃ rākṣasāṃścaiva bhūtāni ca niveśayet /
Suśrutasaṃhitā
Su, Sū., 6, 29.1 grīṣme tīkṣṇāṃśurādityo māruto nairṛto 'sukhaḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 280.2 gardabhaṃ paśum ālabhya nairṛtaṃ sa viśudhyati //
Garuḍapurāṇa
GarPur, 1, 42, 13.2 nairṛte hyaguruṃ dadyācchikhāmantreṇa mantravit //
GarPur, 1, 46, 2.1 īśāne ca śiraḥ pādau nairṛte 'gnyanile karau /
GarPur, 1, 46, 16.2 samitkuśendhanasthānam āyudhānāṃ ca nairṛte //
GarPur, 1, 59, 14.1 dvādaśyāṃ ca caturthyāṃ tu kaumārī nairṛte tathā /
GarPur, 1, 105, 38.1 gardabhaṃ paśumālabhya nairṛtaṃ ca viśudhyati /
Mātṛkābhedatantra
MBhT, 7, 34.1 śrīṃ pātu cāgnikoṇe ca tadākhyāṃ nairṛte 'vatu /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
Rasamañjarī
RMañj, 9, 99.1 nairṛtīṃ diśimāśritya saptarātraṃ baliṃ kṣipet /
Rasaratnākara
RRĀ, Ras.kh., 8, 147.1 mahānandeśvaraṃ nāma śrīśailasya tu nairṛte /
Rasārṇava
RArṇ, 2, 56.1 dakṣiṇasyāṃ tato rudraṃ pavanaṃ nairṛte tathā /
Tantrāloka
TĀ, 8, 242.2 agnīśasaumyayāmyāpyapūrvanairṛtagāstu tāḥ //
Ānandakanda
ĀK, 1, 12, 162.2 śrīgirer nairṛte bhāge mahānandeti viśrutaḥ //
ĀK, 1, 19, 25.1 nairṛto vāyuratyugro vātyā cogrāsukhā bhavet /
Haribhaktivilāsa
HBhVil, 2, 217.1 duṣṭapradhvaṃsāyālaṃ nairṛtena vidhīyate /
HBhVil, 3, 166.2 tataś cāvaśyakaṃ kartuṃ nairṛtīṃ diśam āśrayet /
HBhVil, 5, 10.3 gaṇeśaṃ mandirasyāgnikoṇe durgāṃ ca nairṛte /
HBhVil, 5, 14.1 nairṛte vāstupuruṣaṃ brahmāṇam api pūjayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 92, 23.1 kārpāsaṃ yāmyabhāgaṃ tu navanītaṃ tu nairṛte /
SkPur (Rkh), Revākhaṇḍa, 191, 13.2 gabhastipatirvai yāmye tvaṣṭā nairṛtadiṅmukhaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 13, 5.0 pra tāry āyur iti nairṛtīnām ekaikayā //