Occurrences

Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 13, 5, 8.5 nir ito yantu nairṛtyā mṛtyava ekaśatam /
Maitrāyaṇīsaṃhitā
MS, 2, 5, 5, 41.0 na vai nairṛtyāhutir agnim ānaśe //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 15, 1.0 sruveṇājyaṃ srāvayanparidhī spṛṣṭvā vāyavyādyāgneyāntaṃ prajāpataye svāheti nairṛtyādīśānāntamindrāya svāhetyāghārau juhuyāt //
Liṅgapurāṇa
LiPur, 1, 98, 11.2 kauberaiścaiva saumyaiś ca nairṛtyairvāruṇairdṛḍhaiḥ //
Matsyapurāṇa
MPur, 98, 5.1 namaḥ savitre nairṛtye vāruṇe tapanaṃ punaḥ /
Garuḍapurāṇa
GarPur, 1, 46, 37.1 nairṛtyādau paścimaṃ syādvāyavyādau tu cottaram /
GarPur, 1, 60, 16.1 nairṛtye śokasantāpau miṣṭānnaṃ caiva paścime /
Kālikāpurāṇa
KālPur, 54, 44.2 mahāgaurīṃ cāgnikoṇe nairṛtyādiṣu pūjayet //
KālPur, 56, 16.2 nairṛtye tvatha kūṣmāṇḍī pātu māṃ jagatāṃ prasūḥ //
Rasaratnasamuccaya
RRS, 7, 4.1 nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam /
Rasaratnākara
RRĀ, Ras.kh., 8, 58.1 brahmeśvarasya nairṛtye saṃsthitaṃ tintiṇīvanam /
RRĀ, Ras.kh., 8, 144.1 śrīśailasya tu nairṛtye nāmnā guṇḍiprabhā sthitā /
RRĀ, Ras.kh., 8, 159.2 nairṛtye śailarājasya paṭāhakarṇa īśvaraḥ //
Rasendracūḍāmaṇi
RCūM, 3, 4.1 nairṛtye śastrakarmāṇi vāruṇe kṣālanādikam /
Ānandakanda
ĀK, 1, 12, 70.2 ciñcāvanaṃ ca nairṛtye sthitaṃ brahmeśvarasya hi //
ĀK, 1, 12, 201.28 oṃ bālārkavarṇinīmahālakṣmyai namaḥ nairṛtye /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 29.2 tatra nairṛtyadigbhāge sthitaṃ vai muktimaṇḍapam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 118.2 nairṛtyaṃ vāruṇaṃ caiva saumyaṃ sauraṃ tathaiva ca //