Occurrences

Aitareyabrāhmaṇa
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāśikāvṛtti
Matsyapurāṇa
Ānandakanda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 24, 10.0 samayāviṣitaḥ sūryaḥ syād atha vācaṃ visṛjeraṃs tāvantam eva tad dviṣate lokam pariśiṃṣanti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 30, 1.1 yadi catuṣpathaṃ samayā vrajet tad anumantrayate namaḥ pṛthivīṣade rudrāya vāteṣave rudrāya namo rudrāya pṛthivīṣada iti //
BhārGS, 2, 30, 2.1 yadi śmaśānaṃ samayā vrajet tad anumantrayate namas tatsade rudrāya vāteṣave rudrāya namo rudrāya tatsada iti //
Gopathabrāhmaṇa
GB, 2, 1, 3, 26.0 yat samayābhihared anabhividdhaṃ yajñasyābhividhyet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 5.1 tāṃ tām aśanayām annena hatvom ity etam evādityaṃ samayātimucyate /
JUB, 1, 6, 1.1 gobalo vārṣṇaḥ ka etam ādityam arhati samayaitum /
JUB, 1, 6, 2.1 tad u hovāca śāṭyāyanis samayaivaitad enaṃ kas tad veda /
Kauśikasūtra
KauśS, 2, 6, 4.0 ekeṣvā hatasyādahana upasamādhāya dīrghadaṇḍeṇa sruveṇa rathacakrasya khena samayā juhoti //
KauśS, 9, 4, 16.1 samayā khena juhoti //
KauśS, 10, 2, 13.1 tardma samayāvasiñcati //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 7.3 kravyādaḥ samayā mṛṣṭvā taṃ preta sudānava iti //
Kāṭhakasaṃhitā
KS, 6, 4, 31.0 yat samayāgniṃ harati //
KS, 6, 4, 34.0 yat samayāgniṃ harati //
KS, 12, 11, 17.0 madhyata eṣa pāpmanā gṛhīto yat samayātyeti //
KS, 13, 4, 15.0 taṃ śvaitreyas samayābhinat //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 4, 40.0 samayāgniṃ haranti //
MS, 2, 1, 9, 31.0 taṃ barhiṣadaṃ kṛtvā samayā sphyena vihanyāt //
MS, 2, 2, 5, 11.0 taṃ barhiṣadaṃ kṛtvā samayā sphyena vyūhet //
MS, 2, 3, 9, 29.0 yat samayā vyeti madhyata evainaṃ pāpmano muñcati //
Taittirīyasaṃhitā
TS, 6, 6, 11, 57.0 samayāviṣite sūrye ṣoḍaśina stotram upākaroti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 3.0 adhvaryur urv antarikṣaṃ vīhīti samayā gārhapatyārcir harati //
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 29.1 urv antarikṣaṃ vīhīti samayā gārhapatyaṃ harati //
VārŚS, 1, 6, 1, 30.0 adbhir niḥsārayati saṃtatām udakadhārāṃ srāvayan sphyena vartma kṛtvā samayottarāv asāv āpo ripraṃ nirvahateti //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 9.1 uṣasy upodayaṃ samayāviṣita udite vā prātaḥ //
ĀpŚS, 6, 8, 5.1 daśahotrā cābhimṛśya pālāśīṃ samidhaṃ prādeśamātrīm upari dhārayan gārhapatyasya samayārcir harati //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
Ṛgveda
ṚV, 1, 56, 6.2 tvaṃ sutasya made ariṇā apo vi vṛtrasya samayā pāṣyārujaḥ //
ṚV, 1, 73, 6.2 parāvataḥ sumatim bhikṣamāṇā vi sindhavaḥ samayā sasrur adrim //
ṚV, 1, 113, 10.1 kiyāty ā yat samayā bhavāti yā vyūṣur yāś ca nūnaṃ vyucchān /
ṚV, 1, 163, 3.2 asi somena samayā vipṛkta āhus te trīṇi divi bandhanāni //
ṚV, 1, 166, 9.2 aṃseṣv ā vaḥ prapatheṣu khādayo 'kṣo vaś cakrā samayā vi vāvṛte //
ṚV, 7, 66, 15.1 śīrṣṇaḥ śīrṣṇo jagatas tasthuṣas patiṃ samayā viśvam ā rajaḥ /
ṚV, 9, 75, 4.2 romāṇy avyā samayā vi dhāvati madhor dhārā pinvamānā dive dive //
ṚV, 9, 85, 5.1 kanikradat kalaśe gobhir ajyase vy avyayaṃ samayā vāram arṣasi /
ṚV, 9, 97, 56.2 drapsāṁ īrayan vidatheṣv indur vi vāram avyaṃ samayāti yāti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 15.0 anur yatsamayā //
Mahābhārata
MBh, 12, 258, 45.1 samayā sāntvito vāgbhiḥ svāgatenābhipūjitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 114.2 evaṃ nirabhimānā ca yayāhaṃ samayārthitaḥ //
BKŚS, 20, 70.1 cintayann iti niryātaḥ prākāraṃ samayā vrajan /
Daśakumāracarita
DKCar, 2, 5, 4.1 vāmataścalitadṛṣṭiḥ samayā saudhabhittiṃ citrāstaraṇaśāyinam ativiśrabdhaprasuptam aṅganājanam alakṣayam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.5 hyas śvas divā rātrau sāyam ciram manāk īṣat joṣam tūṣṇīm bahis āvis avas adhas samayā nikaṣā svayam mṛṣā naktam nañ hetau addhā iddhā sāmi ete 'pi hyasprabhṛtayo 'ntodāttāḥ paṭhyante /
Matsyapurāṇa
MPur, 140, 8.1 savidyunmālinaste vai samayā ditinandanāḥ /
Ānandakanda
ĀK, 1, 4, 159.2 taṃ piṣṭaṃ nāgapiṣṭyātha samayā pariveṣṭayet //
ĀK, 1, 23, 183.1 gandhapiṣṭiṃ hemapiṣṭyā samayāveṣṭya bāhyataḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 8, 22.0 uttareṇa gārhapatyaṃ srucam upasādya prādeśamātrīṃ pālāśīṃ samidham ādāya srucaṃ ca samayātihṛtya gārhapatyam āhavanīyasya paścād udagagreṣu kuśeṣu srucam upasādya samidham abhyādadhāty aśanāyāpipāsīyena samidhāhavanīyena vīreṇeti vikāraḥ //