Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Nibandhasaṃgraha
Rasādhyāyaṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 1, 6.0 bailvaṃ yūpaṃ kurvītānnādyakāmaḥ puṣṭikāmaḥ samāṃ samāṃ vai bilvo gṛbhītas tad annādyasya rūpam ā mūlācchākhābhir anucitas tat puṣṭeḥ //
AB, 2, 1, 6.0 bailvaṃ yūpaṃ kurvītānnādyakāmaḥ puṣṭikāmaḥ samāṃ samāṃ vai bilvo gṛbhītas tad annādyasya rūpam ā mūlācchākhābhir anucitas tat puṣṭeḥ //
AB, 4, 25, 7.0 jyeṣṭhaḥ śreṣṭho yajeta kalyāṇīha samā bhavati na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
Atharvaveda (Paippalāda)
AVP, 1, 83, 4.1 samānāṃ māsām ṛtubhiṣ ṭvāhaṃ saṃvatsarasya payasā piparmi /
AVP, 1, 104, 1.2 sā naḥ payasvatī duhām uttarāmuttarāṃ samām //
AVP, 5, 5, 9.0 samā vaśā sā saṃvatsaraṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
Atharvaveda (Śaunaka)
AVŚ, 1, 35, 4.1 samānāṃ māsām ṛtubhiṣ ṭvā vayaṃ saṃvatsarasya payasā piparmi /
AVŚ, 2, 6, 1.1 samās tvāgna ṛtavo vardhayantu saṃvatsarā ṛṣayo yāni satyā /
AVŚ, 3, 10, 1.2 sā naḥ payasvatī duhām uttarāmuttarām samām //
AVŚ, 3, 10, 9.2 samāḥ saṃvatsarān māsān bhūtasya pataye yaje //
AVŚ, 3, 17, 4.2 sā naḥ payasvatī duhām uttarāmuttarāṃ samām //
AVŚ, 5, 8, 8.2 kṛṇve 'ham adharān tathā amūñchaśvatībhyaḥ samābhyaḥ //
AVŚ, 6, 75, 2.2 yato na punar āyati śaśvatībhyaḥ samābhyaḥ //
AVŚ, 6, 75, 3.3 śaśvatībhyaḥ samābhyo yāvat sūryo asad divi //
AVŚ, 11, 6, 17.2 samāḥ saṃvatsarān māsāṃs te no muñcantv aṃhasaḥ //
AVŚ, 12, 1, 33.2 tāvan me cakṣur mā meṣṭottarāmuttarāṃ samām //
AVŚ, 14, 1, 4.2 vāyuḥ somasya rakṣitā samānāṃ māsa ākṛtiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 2.1 bhrūṇahā dvādaśa samāḥ //
BaudhDhS, 2, 1, 8.1 nava samā rājanyasya //
BaudhDhS, 2, 6, 32.2 uṣitvā dvādaśa samāḥ śūdrasādharmyam ṛcchati //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 16.1 etāsāṃ sāmyatāṃ gatvā devatānāṃ śataṃ samāḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 13, 6.0 iti nu yadi samām avijñāya dīkṣante //
BaudhŚS, 16, 13, 7.0 yady u vā etasyām evaikāṣṭakāyāṃ samāṃ vijijñāsante caturaha eva purastāt phālgunyai vā caitryai vā paurṇamāsyai dīkṣante //
Bhāradvājagṛhyasūtra
BhārGS, 2, 28, 9.3 yato na punar āyasi śāśvatībhyaḥ samābhya iti //
BhārGS, 3, 15, 12.11 eteṣāṃ sātmatāṃ gatvā devatānāṃ śataṃ samāḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 7.2 teṣāṃ śrīr mayi kalpatām asmiṃl loke śataṃ samā itītarau //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 10, 1.13 tasmin vasati śāśvatīḥ samāḥ //
Gautamadharmasūtra
GautDhS, 2, 5, 16.1 garbhamāsasamārātrīḥ sraṃsane garbhasya //
Gopathabrāhmaṇa
GB, 2, 4, 9, 2.0 yadi dahati puṇyasamaṃ bhavati //
GB, 2, 4, 9, 3.0 yadi na dahati pāpasamaṃ bhavati //
Jaiminigṛhyasūtra
JaimGS, 2, 2, 17.2 teṣāṃ śrīr mayi kalpatām asmiṃlloke śataṃ samā iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 56, 4.2 sā samāḥ sahasraṃ saptatīḥ paryaplavata //
JUB, 1, 56, 5.3 samāḥ sahasraṃ saptatīs tato 'jāyata paśyata iti //
Kauśikasūtra
KauśS, 9, 2, 9.3 asthūri ṇau gārhapatyāni dīdihi śataṃ samā iti //
KauśS, 11, 10, 1.9 teṣāṃ śrīr mayi kalpatām asmin goṣṭhe śataṃ samā iti //
KauśS, 13, 1, 10.0 samāyāṃ dāruṇāyām //
KauśS, 13, 10, 1.1 atha yatraitat samā dāruṇā bhavati tatra juhuyāt //
KauśS, 13, 10, 2.1 yā samā ruśaty eti prājāpatyān vidhūnute /
KauśS, 13, 10, 3.1 śivenāsmākaṃ same śāntyā sahāyuṣā samāyai svāheti hutvā //
KauśS, 13, 10, 3.1 śivenāsmākaṃ same śāntyā sahāyuṣā samāyai svāheti hutvā //
KauśS, 13, 10, 4.1 samās tvāgna ity etena sūktena juhuyāt //
Kāṭhakasaṃhitā
KS, 9, 2, 30.0 tāvatīr hi samā jīvati //
KS, 19, 10, 69.0 tasmād yāṃ samām agniṃ cinvanti grāhukās stenaṃ bhavanti //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 5, 8.1 etāvatīr hi samā eti /
MS, 2, 1, 2, 6.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet samāntam abhidhrokṣyan //
MS, 2, 8, 3, 2.32 samā chandaḥ /
MS, 2, 11, 5, 37.0 samā ca mā indraś ca me //
MS, 2, 12, 5, 1.1 samās tvāgnā ṛtavo vardhayantu saṃvatsarā ṛṣayo yāni satyā /
MS, 2, 13, 10, 15.2 sā naḥ payasvatī duhā uttarāmuttarāṃ samām //
MS, 3, 11, 10, 14.2 teṣāṃ śrīr mayi kalpatām asmiṃl loke śataṃ samāḥ //
Pañcaviṃśabrāhmaṇa
PB, 6, 9, 7.0 yāṃ samāṃ mahādevaḥ paśūn hanyāt sa naḥ pavasva śaṃ gava iti catuṣpade bheṣajaṃ karoti //
PB, 6, 9, 9.0 viṣeṇa vai tāṃ samām oṣadhayo 'ktā bhavanti yāṃ samāṃ mahādevaḥ paśūn hanti yacchaṃ rājann oṣadhībhya ity āhauṣadhīr evāsmai svadayaty ubhayyo 'smai svaditāḥ pacyante 'kṛṣṭapacyāś ca kṛṣṭapacyāś ca //
PB, 6, 9, 9.0 viṣeṇa vai tāṃ samām oṣadhayo 'ktā bhavanti yāṃ samāṃ mahādevaḥ paśūn hanti yacchaṃ rājann oṣadhībhya ity āhauṣadhīr evāsmai svadayaty ubhayyo 'smai svaditāḥ pacyante 'kṛṣṭapacyāś ca kṛṣṭapacyāś ca //
PB, 7, 9, 18.0 yan nirāha rudrāya paśūn apidadhāti rudras tāṃ samāṃ paśūn ghātuko bhavati //
PB, 7, 10, 15.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā aśocaṃs tāḥ śyaitena huṃmā ity abhyajighrat tato vai tāḥ samaidhanta samedhante tāṃ samāṃ prajā yatraivaṃ vidvāñchyaitenodgāyati //
PB, 8, 8, 15.0 samedhante tāṃ samāṃ prajā yatraivaṃ vidvān saubhareṇodgāyati //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.17 sā naḥ payasvatī dhukṣvottarām uttarāṃ samāṃ svāhā /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 14.3 jyog jīvanta uttarām uttarāṃ samām /
Taittirīyasaṃhitā
TS, 5, 1, 8, 59.1 samās tvāgna ṛtavo vardhayantv iti āha //
TS, 6, 1, 10, 37.0 yad anupagrathya hanyād dandaśūkās tāṃ samāṃ sarpāḥ syuḥ //
TS, 6, 1, 10, 39.0 adandaśūkās tāṃ samāṃ sarpā bhavanti //
Taittirīyāraṇyaka
TĀ, 5, 10, 3.10 pari vai tāṃ samāṃ prajā vayāṃsy āsate //
Vaitānasūtra
VaitS, 5, 1, 4.1 prājāpatye paśau samidhyamānavatīm anu samās tvāgna iti japati //
VaitS, 6, 1, 5.1 yadi dahati puṇyasamaṃ bhavaty atha na dahati pāpasamam //
VaitS, 6, 1, 5.1 yadi dahati puṇyasamaṃ bhavaty atha na dahati pāpasamam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 19.4 samāś chandaḥ /
Vārāhaśrautasūtra
VārŚS, 3, 3, 2, 42.0 samāpratiṣṭhantam anvabhidhāvan diśa upatiṣṭhate samidham ātiṣṭheti paryāyaiḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 7, 2.0 ekaviṃśatiṃ caturviṃśatiṃ vā parācīḥ sāmidhenīr anvāha ekādaśa prākṛtīḥ samās tvāgna iti daśāgnikīḥ //
ĀpŚS, 19, 23, 12.1 atho khalu yāvatīḥ samā eṣyan manyeta tāvanmānaṃ syāt //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 4.2 sa hi jyeṣṭhaṃ vardhate 'thetithīṃ samāṃ tadaugha āgantā tanmā nāvamupakalpyopāsāsai sa augha utthite nāvam āpadyāsai tatastvā pārayitāsmīti //
ŚBM, 1, 8, 1, 5.2 sa yatithīṃ tatsamām paridideśa tatithīṃ samāṃ nāvam upakalpyopāsāṃcakre sa augha utthite nāvamāpede taṃ sa matsya upanyāpupluve tasya śṛṅge nāvaḥ pāśam pratimumoca tenaitamuttaraṃ girimatidudrāva //
ŚBM, 1, 8, 1, 5.2 sa yatithīṃ tatsamām paridideśa tatithīṃ samāṃ nāvam upakalpyopāsāṃcakre sa augha utthite nāvamāpede taṃ sa matsya upanyāpupluve tasya śṛṅge nāvaḥ pāśam pratimumoca tenaitamuttaraṃ girimatidudrāva //
ŚBM, 6, 2, 1, 25.2 samāstvāgna ṛtavo vardhayantviti prajāpatiṃ visrastaṃ yatrāgniḥ samadadhāt tamabravīd yā matsaṃmitāḥ sāmidhenyas tābhirmā samintsveti //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 10, 2.2 akṣatam asy ariṣṭam iᄆānnaṃ gopāyanaṃ yāvatīnām idaṃ kariṣyāmi bhūyasīnām uttamāṃ samāṃ kriyāsam iti //
ŚāṅkhGS, 5, 9, 4.4 teṣāṃ śrīr mayi kalpatām asmin loke śataṃ samāḥ /
Ṛgveda
ṚV, 4, 57, 7.2 sā naḥ payasvatī duhām uttarām uttarāṃ samām //
ṚV, 10, 85, 5.2 vāyuḥ somasya rakṣitā samānām māsa ākṛtiḥ //
ṚV, 10, 124, 4.1 bahvīḥ samā akaram antar asminn indraṃ vṛṇānaḥ pitaraṃ jahāmi /
Ṛgvedakhilāni
ṚVKh, 1, 11, 4.2 ījānā bahvīr u samā yadāsya śiro dattaṃ samadhānvāruhan svaḥ //
ṚVKh, 3, 16, 5.2 adhiṣṭhāya padā mūrdhni sānvayāñchāśvatīḥ samā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 49.0 grīṣmāvarasamād vuñ //
Aṣṭādhyāyī, 5, 1, 85.0 samāyāḥ khaḥ //
Aṣṭādhyāyī, 5, 2, 12.0 samāṃsamāṃ vijāyate //
Aṣṭādhyāyī, 5, 2, 12.0 samāṃsamāṃ vijāyate //
Carakasaṃhitā
Ca, Sū., 8, 31.2 sa samāḥ śatamavyādhirāyuṣā na viyujyate //
Ca, Sū., 14, 55.2 praśastāyāṃ nivātāyāṃ samāyāmupadiśyate //
Ca, Indr., 2, 16.2 iṣṭo vā yadi vāniṣṭo na sa jīvati tāṃ samām //
Ca, Indr., 11, 3.2 ratiṃ na labhate yāti paralokaṃ samāntaram //
Ca, Indr., 11, 6.2 prāpnotyato vā vibhraṃśaṃ samāntaṃ tasya jīvitam //
Ca, Cik., 1, 3, 22.2 bhavetsamāṃ prayuñjāno naro lauharasāyanam //
Ca, Cik., 1, 3, 44.2 ajaro 'ruk samābhyāsāj jīvec caiva samāḥ śatam //
Mahābhārata
MBh, 1, 70, 33.1 sa śāśvatīḥ samā rājan prajā dharmeṇa pālayan /
MBh, 1, 74, 6.1 yo yajed apariśrānto māsi māsi śataṃ samāḥ /
MBh, 1, 77, 4.2 prītyā paramayā yukto mumude śāśvatīḥ samāḥ /
MBh, 1, 89, 38.1 taṃ samām aṣṭamīm uṣṭaṃ rājā vavre svayaṃ tadā /
MBh, 1, 92, 1.3 niṣasāda samā bahvīr gaṅgātīragato japan //
MBh, 1, 94, 18.1 sa samāḥ ṣoḍaśāṣṭau ca catasro 'ṣṭau tathāparāḥ /
MBh, 1, 94, 86.4 yāni tānīha śṛṇvantu nāsti vaktāsya matsamaḥ /
MBh, 1, 96, 53.46 evam anvagamad bhīṣmaṃ ṣaṭ samāḥ puṣkarekṣaṇā /
MBh, 1, 96, 53.57 gamanāgamanenaivam anaiṣīt ṣaṭ samā nṛpa /
MBh, 1, 96, 53.62 sā tato dvādaśa samā bāhudāmabhito nadīm /
MBh, 1, 96, 53.79 tasyāścaṅkramyamāṇāyāḥ samāḥ pañca gatāḥ parāḥ /
MBh, 1, 96, 57.1 tābhyāṃ saha samāḥ sapta viharan pṛthivīpatiḥ /
MBh, 1, 115, 28.41 śukena samanujñāto matsamo 'yam iti prabho /
MBh, 1, 116, 30.68 saṃgatā svargaloke tvaṃ ramethāḥ śāśvatīḥ samāḥ /
MBh, 1, 122, 25.1 brahmacārī vinītātmā jaṭilo bahulāḥ samāḥ /
MBh, 1, 139, 16.2 hatair etair ahatvā tu modiṣye śāśvatīḥ samāḥ /
MBh, 1, 163, 15.1 tasya rājñaḥ pure tasmin samā dvādaśa sarvaśaḥ /
MBh, 1, 163, 18.2 tapatyā sahitaṃ rājann uṣitaṃ dvādaśīḥ samāḥ //
MBh, 1, 167, 14.3 samā dvādaśa tasyeha vedān abhyasato mune //
MBh, 1, 191, 8.2 pūjayantyā yathānyāyaṃ śaśvad gacchantu te samāḥ //
MBh, 1, 192, 24.5 nityaṃ bhavatu te buddhir eṣā rājañ śataṃ samāḥ /
MBh, 1, 201, 32.2 samāḥ saṃkrīḍatāṃ teṣām ahar ekam ivābhavat //
MBh, 1, 207, 23.3 uvāsa nagare tasmin kaunteyastrihimāḥ samāḥ /
MBh, 1, 208, 21.2 grāhabhūtā jale yūyaṃ cariṣyadhvaṃ śataṃ samāḥ //
MBh, 1, 215, 11.69 samā dvādaśa rājendra brahmacārī samāhitaḥ /
MBh, 1, 216, 7.1 devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ /
MBh, 2, 3, 9.2 dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ //
MBh, 2, 11, 66.4 modiṣye bahulāḥ śaśvat samāḥ śakrasya saṃsadi /
MBh, 2, 55, 7.2 evaṃ te jñātayaḥ sarve modamānāḥ śataṃ samāḥ //
MBh, 2, 61, 79.3 anujānāmi te putraṃ jīvatveṣa śataṃ samāḥ //
MBh, 2, 68, 5.2 sukhācca hīnā rājyācca vinaṣṭāḥ śāśvatīḥ samāḥ //
MBh, 3, 4, 2.2 aham annaṃ pradāsyāmi sapta pañca ca te samāḥ //
MBh, 3, 13, 12.2 atiṣṭha ekapādena vāyubhakṣaḥ śataṃ samāḥ //
MBh, 3, 25, 2.1 dvādaśemāḥ samāsmābhir vastavyaṃ nirjane vane /
MBh, 3, 25, 11.1 atremā dvādaśa samā viharemeti rocaye /
MBh, 3, 34, 60.2 bhavitā vā pumān kaścinmatsamo vā gadādharaḥ //
MBh, 3, 35, 8.1 vane samā dvādaśa rājaputra yathākāmaṃ viditam ajātaśatro /
MBh, 3, 36, 5.1 pratīkṣamāṇān kālo naḥ samā rājaṃs trayodaśa /
MBh, 3, 38, 41.3 akīrtiṃ sarvalokeṣu gaccheyaṃ śāśvatīḥ samāḥ //
MBh, 3, 49, 14.2 prāg dvādaśa samā rājan dhārtarāṣṭrān nihanmahi //
MBh, 3, 49, 23.2 trayodaśa samāḥ kālo jñāyatāṃ pariniṣṭhitaḥ //
MBh, 3, 77, 23.2 puṣkara tvaṃ hi me bhrātā saṃjīvasva śataṃ samāḥ //
MBh, 3, 155, 3.1 samāś catasro 'bhigatāḥ śivena caratāṃ vane /
MBh, 3, 155, 3.2 kṛtoddeśaśca bībhatsuḥ pañcamīm abhitaḥ samām //
MBh, 3, 173, 5.1 sametya pārthena yathaikarātram ūṣuḥ samāstatra tadā catasraḥ /
MBh, 3, 180, 38.1 yathāpratijñaṃ vihṛtaś ca kālaḥ sarvāḥ samā dvādaśa nirjaneṣu /
MBh, 3, 198, 86.2 evaṃ santo vartamānā edhante śāśvatīḥ samāḥ //
MBh, 3, 238, 31.3 tvam eva naḥ kule rājā bhaviṣyasi śataṃ samāḥ //
MBh, 3, 251, 17.1 śriyā vihīnā rājyācca vinaṣṭāḥ śāśvatīḥ samāḥ /
MBh, 4, 5, 3.3 uṣitvā dvādaśa samā vane parapuraṃjayāḥ //
MBh, 4, 25, 16.2 athavā viṣamaṃ prāpya vinaṣṭāḥ śāśvatīḥ samāḥ //
MBh, 4, 38, 39.1 devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ /
MBh, 5, 18, 13.2 agastyaśāpābhihato vinaṣṭaḥ śāśvatīḥ samāḥ //
MBh, 5, 54, 14.1 praṇipāte tu doṣo 'sti bandhūnāṃ śāśvatīḥ samāḥ /
MBh, 5, 60, 19.2 na sma trayodaśa samāḥ pārthā duḥkham avāpnuyuḥ //
MBh, 5, 88, 76.1 nṛśaṃsena ca vo yuktāṃstyajeyaṃ śāśvatīḥ samāḥ /
MBh, 5, 127, 46.1 alam ahnā nikāro 'yaṃ trayodaśa samāḥ kṛtaḥ /
MBh, 5, 130, 18.1 tato vasati duṣkarmā narake śāśvatīḥ samāḥ /
MBh, 5, 139, 13.2 mayā trayodaśa samā bhuktaṃ rājyam akaṇṭakam //
MBh, 5, 158, 27.1 trayodaśa samā bhuktaṃ rājyaṃ vilapatastava /
MBh, 6, 7, 41.3 dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ //
MBh, 6, BhaGī 6, 41.1 prāpya puṇyakṛtāṃllokānuṣitvā śāśvatīḥ samāḥ /
MBh, 6, 108, 40.1 ko hi necchet priyaṃ putraṃ jīvantaṃ śāśvatīḥ samāḥ /
MBh, 7, 112, 42.1 taṃ bhīmasenaḥ krodhāgniṃ trayodaśa samāḥ sthitam /
MBh, 7, 117, 15.2 samāstu śāśvatīr hanyād yo māṃ hanyāddhi saṃyuge //
MBh, 7, 168, 10.2 anarhamāṇāstaṃ bhāvaṃ trayodaśa samāḥ paraiḥ //
MBh, 8, 5, 77.2 trayodaśa samā nidrāṃ na lebhe puruṣarṣabhaḥ //
MBh, 9, 47, 4.1 samāstasyā vyatikrāntā bahvyaḥ kurukulodvaha /
MBh, 9, 47, 42.2 anaśnantyā pacantyā ca samā dvādaśa pāritāḥ //
MBh, 9, 49, 11.2 ṛṣidṛṣṭena vidhinā samā bahvyaḥ samāhitaḥ //
MBh, 9, 49, 13.1 samāstu samatikrāntā bahvyaḥ pūjayato mama /
MBh, 10, 15, 23.2 samā dvādaśa parjanyastad rāṣṭraṃ nābhivarṣati //
MBh, 11, 14, 18.1 kṣatradharmāccyuto rājñi bhaveyaṃ śāsvatīḥ samāḥ /
MBh, 11, 17, 19.1 niḥsapatnā mahī yasya trayodaśa samāḥ sthitā /
MBh, 11, 21, 7.2 trayodaśa samā nidrāṃ cintayannādhyagacchata //
MBh, 12, 7, 30.1 ātmano hi vayaṃ doṣād vinaṣṭāḥ śāśvatīḥ samāḥ /
MBh, 12, 28, 48.1 na hyahāni nivartante na māsā na punaḥ samāḥ /
MBh, 12, 70, 28.1 tato vasati duṣkarmā narake śāśvatīḥ samāḥ /
MBh, 12, 77, 2.3 ete brahmasamā rājan brāhmaṇāḥ parikīrtitāḥ //
MBh, 12, 77, 4.2 ete kṣatrasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 5.2 ete vaiśyasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 77, 6.2 ete śūdrasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 146, 16.2 aśāśvatīḥ śāśvatīśca samāḥ pāpena karmaṇā //
MBh, 12, 154, 29.2 lokāstejomayāstasya kalpante śāśvatīḥ samāḥ //
MBh, 12, 159, 25.2 uṣitvā dvādaśa samāḥ śūdrakarmeha gacchati //
MBh, 12, 159, 43.2 tāvatīḥ sa samā rājannarake parivartate //
MBh, 12, 159, 49.1 tathaiva dvādaśa samāḥ kapālī brahmahā bhavet /
MBh, 12, 250, 6.1 kṛpaṇāśruparikledo dahenmāṃ śāśvatīḥ samāḥ /
MBh, 12, 250, 16.2 samā hyekapade tasthau daśa padmāni pañca ca //
MBh, 12, 258, 75.2 samāḥ svargaṃ gato vipraḥ putreṇa sahitastadā //
MBh, 12, 310, 16.1 atiṣṭhanmārutāhāraḥ śataṃ kila samāḥ prabhuḥ /
MBh, 12, 334, 6.1 majjanti pitarastasya narake śāśvatīḥ samāḥ /
MBh, 13, 14, 52.2 tena sarvāmaraiśvaryaṃ śarvāt prāptaṃ samārbudam //
MBh, 13, 18, 5.1 mayā gokarṇam āsādya tapastaptvā śataṃ samāḥ /
MBh, 13, 30, 1.3 atiṣṭhata gayāṃ gatvā so 'ṅguṣṭhena śataṃ samāḥ //
MBh, 13, 31, 29.1 sa jātamātro vavṛdhe samāḥ sadyastrayodaśa /
MBh, 13, 37, 17.2 evaṃ naro vartamānaḥ śāśvatīr edhate samāḥ //
MBh, 13, 61, 3.2 bhūmidaḥ sarvabhūteṣu śāśvatīr edhate samāḥ //
MBh, 13, 81, 6.3 mayā daityāḥ parityaktā vinaṣṭāḥ śāśvatīḥ samāḥ //
MBh, 13, 103, 37.1 yāvad akṣinimeṣāṇi jvalate tāvatīḥ samāḥ /
MBh, 13, 105, 43.2 yo gosahasrī śatadaḥ samāṃ samāṃ yo gośatī daśa dadyācca śaktyā /
MBh, 13, 106, 10.1 yaccāvasaṃ jāhnavītīranityaḥ śataṃ samāstapyamānastapo 'ham /
MBh, 13, 110, 83.2 divyāmbaradharaḥ śrīmān ayutānāṃ śataṃ samāḥ //
MBh, 13, 110, 114.2 sarvakāmagame divye kalpāyutaśataṃ samāḥ //
MBh, 13, 116, 16.1 māsi māsyaśvamedhena yo yajeta śataṃ samāḥ /
MBh, 14, 80, 11.1 duścarā dvādaśa samā hatvā pitaram adya vai /
MBh, 15, 8, 15.2 trayodaśasamā bhuktaṃ dattaṃ ca vividhaṃ vasu //
MBh, 15, 17, 21.1 yatra trayodaśa samā vane vanyena jīvasi /
Manusmṛti
ManuS, 3, 40.2 paryāptabhogā dharmiṣṭhā jīvanti ca śataṃ samāḥ //
ManuS, 4, 26.2 paśunā tv ayanasyādau samānte saumikair makhaiḥ //
ManuS, 5, 53.1 varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ /
ManuS, 6, 18.2 ṣaṇmāsanicayo vā syāt samānicaya eva vā //
ManuS, 9, 75.1 proṣito dharmakāryārthaṃ pratīkṣyo 'ṣṭau naraḥ samāḥ /
ManuS, 11, 25.2 sa yāti bhāsatāṃ vipraḥ kākatāṃ vā śataṃ samāḥ //
Rāmāyaṇa
Rām, Bā, 2, 14.1 mā niṣāda pratiṣṭhāṃ tvam agamaḥ śāśvatīṃ samāḥ /
Rām, Ay, 20, 17.2 araṇye te vivatsyanti caturdaśa samās tathā //
Rām, Ay, 47, 33.2 samāḥ samastā vidadhe paraṃtapaḥ prapadya dharmaṃ sucirāya rāghavaḥ //
Rām, Ay, 84, 12.2 vanavāsī bhavetīha samāḥ kila caturdaśa //
Rām, Ay, 97, 23.1 caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ /
Rām, Ay, 103, 26.2 aham eva nivatsyāmi caturdaśa vane samāḥ //
Rām, Ki, 25, 9.1 caturdaśasamāḥ saumya grāmaṃ vā yadi vā puram /
Rām, Su, 31, 13.1 samā dvādaśa tatrāhaṃ rāghavasya niveśane /
Rām, Yu, 15, 33.1 jayasva śatrūnnaradeva medinīṃ sasāgarāṃ pālaya śāśvatīḥ samāḥ /
Rām, Yu, 107, 21.1 caturdaśasamāḥ saumya vane niryāpitāstvayā /
Saundarānanda
SaundĀ, 7, 35.2 sa gādhijaścāpahṛto ghṛtācyā samā daśaikaṃ divasaṃ viveda //
Agnipurāṇa
AgniPur, 6, 21.1 caturdaśasamā rāmo vane vasatu saṃyataḥ /
Amarakośa
AKośa, 1, 110.2 samā dhaniṣṭhāḥ syuḥ proṣṭhapadā bhādrapadāḥ striyaḥ //
AKośa, 1, 147.1 saṃvatsaro vatsaro 'bdo hāyano 'strī śaratsamāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 33.2 dhruvam ākāśagaṅgāṃ vā sa na paśyati tāṃ samām //
AHS, Utt., 39, 96.2 rasāyanaguṇānveṣī samām ekāṃ prayojayet //
AHS, Utt., 39, 105.2 lohopaliptāḥ pṛthag eva jīvet samāḥ śataṃ vyādhijarāvimuktaḥ //
AHS, Utt., 39, 154.2 māsadvayaṃ tattriguṇaṃ samāṃ vā jīrṇo 'pi bhūyaḥ sa punarnavaḥ syāt //
AHS, Utt., 39, 159.2 vṛṣaḥ sthiraḥ śāntavikāraduḥkhaḥ samāḥ śataṃ jīvati kṛṣṇakeśaḥ //
AHS, Utt., 39, 162.2 kṣīrāśinas te balavīryayuktāḥ samāḥ śataṃ jīvitam āpnuvanti //
AHS, Utt., 39, 168.2 upacitapṛthugātraśrotranetrādiyuktas taruṇa iva samānāṃ pañca jīvecchatāni //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 58.2 uṣitā varjitā duḥkhair ahorātrasamāṃ samām //
BKŚS, 19, 157.2 saṃgamāśādhanaprāṇā yāpayāma samām iti //
BKŚS, 22, 47.1 evam aṣṭāv atikrāntāḥ samā dūtasamāgamaiḥ /
BKŚS, 22, 51.1 anenāpi prapañcena catuṣpañcasamā yayuḥ /
BKŚS, 22, 311.2 niṣevamānaḥ sukṛtaṃ ca saṃtataṃ nināya vipraḥ saphalaṃ samāśatam //
Daśakumāracarita
DKCar, 2, 4, 161.0 iha ca no vasantīnāṃ dvādaśasamāḥ samatyayuḥ //
DKCar, 2, 6, 145.1 sā kanyā tān gandhaśālīnsaṃkṣudya mātrayā viśoṣyātape muhurmuhuḥ parivartya sthirasamāyāṃ bhūmau nālīpṛṣṭhena mṛdumṛdu ghaṭṭayantī tuṣairakhaṇḍaistaṇḍulānpṛthakcakāra //
Harivaṃśa
HV, 9, 95.2 samā dvādaśa rājendra tenādharmeṇa vai tadā //
Kātyāyanasmṛti
KātySmṛ, 1, 155.2 māsaṃ triṃśatsamātīte tripakṣaṃ parato bhavet //
KātySmṛ, 1, 292.1 lekhyaṃ triṃśatsamātītam adṛṣṭāśrāvitaṃ ca yat /
KātySmṛ, 1, 707.1 samāḥ śatam atīte 'pi sarvaṃ tad vinivartate /
KātySmṛ, 1, 767.1 tadaṣṭabhāgāpacayād yāvat sapta gatāḥ samāḥ /
Kūrmapurāṇa
KūPur, 1, 11, 170.2 mahāvibhūtidā madhyā sarojanayanā samā //
KūPur, 1, 25, 77.2 pitāmaho 'pyahaṃ nāntaṃ jñātavantau samāḥ śatam //
KūPur, 1, 35, 3.1 narake vasate ghore samāḥ kalpaśatāyutam /
KūPur, 2, 24, 2.2 paśunā tvayanasyānte samānte saumikairmakhaiḥ //
KūPur, 2, 27, 21.2 ṣaṇmāsanicayo vā syāt samānicaya eva vā //
Liṅgapurāṇa
LiPur, 1, 40, 52.1 samāḥ sa viṃśatiḥ pūrṇāḥ paryaṭanvai vasuṃdharām /
LiPur, 1, 40, 58.2 dvātriṃśe 'bhyudite varṣe prakrānto viṃśatiḥ samāḥ //
LiPur, 1, 91, 61.1 māse māse 'śvamedhena yo yajeta śataṃ samāḥ /
LiPur, 2, 27, 96.2 chidrā bhānumatī chidrā saiṃhikī surabhī samā //
Matsyapurāṇa
MPur, 17, 10.2 śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametatpitaro vadanti //
MPur, 24, 57.1 sa śāśvatīḥ samā rājā prajā dharmeṇa pālayan /
MPur, 28, 6.1 yo yajedaśvamedhena māsi māsi śataṃ samāḥ /
MPur, 47, 227.1 devāsure tadā tasminvartamāne śataṃ samāḥ /
MPur, 61, 49.2 yāvatsamāḥ sapta daśāthavā syurathordhvamapyatra vadanti kecit //
MPur, 80, 14.1 yāvatsamāḥ sapta naraḥ karoti yaḥ saptamīṃ saptavidhānayuktām /
MPur, 99, 14.3 dadyādevaṃ samā yāvatpāṣaṇḍānabhivarjayet //
MPur, 101, 4.1 yastvekabhaktena samāṃ śivaṃ haimavṛṣānvitam /
MPur, 101, 5.2 ekāntaritanaktāśī samānte vṛṣasaṃyutam /
MPur, 101, 17.1 saṃdhyāmaunaṃ tataḥ kṛtvā samānte ghṛtakumbhakam /
MPur, 101, 19.2 samānte hemakamalaṃ dadyāddhenusamanvitam //
MPur, 101, 26.1 tiladhenusamopetaṃ samānte hemapaṅkajam /
MPur, 101, 29.1 yāvatsamā bhavedyastu pañcadaśyāṃ payovrataḥ /
MPur, 101, 29.2 samānte śrāddhakṛddadyātpañca gāstu payasvinīḥ //
MPur, 101, 40.1 saṃdhyādīpaprado yastu samāṃ tailaṃ vivarjayet /
MPur, 101, 40.2 samānte dīpikāṃ dadyāccakraśūle ca kāñcane //
MPur, 101, 58.2 samānte vaiṣṇavaṃ haimaṃ sa viṣṇoḥ padamāpnuyāt /
MPur, 101, 59.1 pāyasāśī samānte tu dadyādviprāya goyugam /
MPur, 101, 60.1 saptamyāṃ naktabhugdadyātsamānte gāṃ payasvinīm /
MPur, 101, 63.1 yaścopavāsī saptamyāṃ samānte haimapaṅkajam /
MPur, 101, 67.1 caturdaśyāṃ tu naktāśī samānte godhanapradaḥ /
MPur, 101, 73.1 upavāsaṃ parityajya samānte goprado bhavet /
MPur, 101, 77.2 samānte dhenudo yāti bhavānīvratamucyate //
MPur, 101, 81.2 samānte goprado yāti viprāya śivamandiram /
MPur, 101, 82.1 pratipadyekabhaktāśī samānte kapilāpradaḥ /
MPur, 101, 83.1 daśamyām ekabhaktāśī samānte daśadhenudaḥ /
MPur, 113, 51.1 tasya pītvā phalarasaṃ saṃjīvanti samāyutam /
MPur, 121, 26.2 gaṅgārthe sa tu rājarṣiruvāsa bahulāḥ samāḥ //
MPur, 144, 52.1 samāstriṃśattu sampūrṇāḥ paryaṭanvai vasuṃdharām /
MPur, 144, 61.1 dvātriṃśe'bhyudite varṣe prakrānto viṃśatiṃ samāḥ /
MPur, 148, 11.2 śataṃ śataṃ samānāṃ tu tapāṃsyetāni so'karot //
MPur, 154, 309.1 nirāhārā śataṃ sābhūtsamānāṃ tapasāṃ nidhiḥ /
MPur, 154, 364.2 kvacitsamāḥ śataṃ jīvetkvacidbālye vipadyate //
Nāradasmṛti
NāSmṛ, 2, 1, 74.1 pratyakṣaparibhogāc ca svāmino dvidaśāḥ samāḥ /
NāSmṛ, 2, 1, 187.2 evaṃ sa bandhanāt tasmān mucyate niyutāḥ samāḥ //
NāSmṛ, 2, 3, 15.2 tadabhāve suguptaṃ tad dhārayed daśatīḥ samāḥ //
NāSmṛ, 2, 11, 22.1 tadaṣṭabhāgāpacayād yāvat sapta gatāḥ samāḥ /
NāSmṛ, 2, 12, 99.1 kṣatriyā ṣaṭ samās tiṣṭhed aprasūtā samātrayam /
NāSmṛ, 2, 12, 99.1 kṣatriyā ṣaṭ samās tiṣṭhed aprasūtā samātrayam /
NāSmṛ, 2, 12, 99.2 vaiśyā prasūtā catvāri dve same tv itarā vaset //
Suśrutasaṃhitā
Su, Śār., 4, 40.2 nātisthūlakṛśaḥ śrīmān naro jīvet samāḥ śatam //
Su, Cik., 27, 10.5 viśeṣatas tv atibalām udakena nāgabalācūrṇaṃ madhunā vidārīcūrṇaṃ kṣīreṇa śatāvarīmapyevaṃ pūrveṇānyat samānamāśiṣaś ca samāḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.3 brāhmaḥ sāvitravratād ūrdhvam anabhiśastāpatitānāṃ gṛhasthānāṃ gṛheṣu bhaikṣācaraṇaṃ vedavratacaraṇaṃ ca kṛtvā dvādaśa samā viṃśatisamā vā gurukule sthitvā vedān vedau vedaṃ vā sūtrasahitam adhyayanaṃ kṛtvā gārhasthyānusaraṇaṃ kuryāt /
VaikhDhS, 1, 3.3 brāhmaḥ sāvitravratād ūrdhvam anabhiśastāpatitānāṃ gṛhasthānāṃ gṛheṣu bhaikṣācaraṇaṃ vedavratacaraṇaṃ ca kṛtvā dvādaśa samā viṃśatisamā vā gurukule sthitvā vedān vedau vedaṃ vā sūtrasahitam adhyayanaṃ kṛtvā gārhasthyānusaraṇaṃ kuryāt /
Viṣṇupurāṇa
ViPur, 2, 8, 117.2 samātrayaṃ prayacchanti tṛptiṃ maitreya durlabhām //
ViPur, 3, 14, 14.2 śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametatpitaro vadanti //
Viṣṇusmṛti
ViSmṛ, 6, 27.1 dhanagrāhiṇi prete pravrajite dvidaśāḥ samāḥ pravasite vā tatputrapautrair dhanaṃ deyam //
ViSmṛ, 51, 76.1 varṣe varṣe 'śvamedhena yo yajeta śataṃ samāḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 6.2 samāmāsatadardhāharnāmajātyādicihnitam //
YāSmṛ, 2, 85.1 samāmāsatadardhāharnāmajātisvagotrakaiḥ /
YāSmṛ, 3, 254.2 piṇyākaṃ vā kaṇān vāpi bhakṣayet trisamā niśi //
YāSmṛ, 3, 260.1 prājāpatyaṃ caret kṛcchraṃ samā vā gurutalpagaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 73.1 sa saṃparyanūdbhyo varṣaṃ hāyano 'bdaṃ samāḥ śarat /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 11.2 sūta jīva samāḥ saumya śāśvatīrviśadaṃ yaśaḥ /
BhāgPur, 3, 2, 26.2 ekādaśa samās tatra gūḍhārciḥ sabalo 'vasat //
BhāgPur, 3, 21, 6.3 sarasvatyāṃ tapas tepe sahasrāṇāṃ samā daśa //
BhāgPur, 4, 21, 48.1 vīravarya pitaḥ pṛthvyāḥ samāḥ saṃjīva śāśvatīḥ /
BhāgPur, 4, 25, 37.2 mayopanītāngṛhṇānaḥ kāmabhogānśataṃ samāḥ //
BhāgPur, 4, 25, 43.3 tāṃ praviśya purīṃ rājanmumudāte śataṃ samāḥ //
BhāgPur, 4, 27, 16.1 sa saptabhiḥ śataireko viṃśatyā ca śataṃ samāḥ /
BhāgPur, 11, 3, 11.1 saṃvartako meghagaṇo varṣati sma śataṃ samāḥ /
Bhāratamañjarī
BhāMañj, 1, 945.2 uvāsa dvādaśa samā divyakānanabhūmiṣu //
BhāMañj, 1, 992.2 yo dvādaśasamā vedānsāṅgāngarbhasthito jagau //
BhāMañj, 1, 1221.2 sa careddvādaśa samāstīrthasevī vanecaraḥ //
BhāMañj, 1, 1242.1 kiṃtvahaṃ dvādaśa samā brahmacaryapradīkṣitaḥ /
BhāMañj, 1, 1260.2 tisro vasantasubhagā ānināya samāḥ samā //
BhāMañj, 8, 139.2 trayodaśa samāste te saṃkalpā vihitāstvayi //
BhāMañj, 10, 79.1 anyathā durjayo rājā trayodaśasamāvyadhāt /
BhāMañj, 13, 181.1 kapālī dvādaśa samāścaranbhaikṣyamasaṃvṛtaḥ /
BhāMañj, 13, 671.1 brahmahā dvādaśa samāḥ kapālāṅko vrataṃ caret /
BhāMañj, 13, 1434.2 gatvā brāhmaṇyakāmo 'bhūtsthāṇubhūtaḥ śataṃ samāḥ //
BhāMañj, 15, 9.2 kāle pravāhini yayuḥ samāḥ pañcādhikā daśa //
Garuḍapurāṇa
GarPur, 1, 89, 79.1 vasante ṣoḍaśa samāstṛptaye śrāddhakarmaṇi /
GarPur, 1, 105, 19.1 brahmahā dvādaśa samā mitabhuk śuddhimāpnuyāt /
GarPur, 1, 105, 29.2 prājāpatyaṃ caretkṛcchraṃ samā vā gurutalpagaḥ //
GarPur, 1, 135, 3.2 daśamyāmekabhaktāśī samānte daśadhenudaḥ /
GarPur, 1, 143, 10.1 caturdaśasamāvāso vane rāmasya vāñchitaḥ /
Kathāsaritsāgara
KSS, 2, 1, 34.2 tasyāścaturdaśasamā viyogaste bhaviṣyati //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 227.1 kurvan eveha karmāṇi jijīviṣecchataṃ samāḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 6.0 anākulacittatvaṃ na parokṣe balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi samāḥ pākābhimukhaṃ paṭhanti pariṇāmo pūrvaṃ trivṛtamāgāraṃ vātapittaśleṣmāṇo sarvataḥ māsyasmai hitā sā ityanye pitṛjāśceti apṛthaktvaṃ anākulacittatvaṃ pākābhimukhaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo māsyasmai pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi liṭprayogas paṭhanti //
NiSaṃ zu Su, Śār., 3, 18.1, 7.0 skandatvāt adhimanthaḥ anuttānaṃ dvitīyaṃ paricchedo anye doṣaprastāve ye kāśirājaṃ athaśabdo'nantarārtha yadyastyeveti rasasya paruṣam raktaṃ samāḥ asmin tatra hṛtadoṣaḥ yathāhi rasajānabhidhāya ke saṃyogaṃ uttaratra bhūjalānalānilākāśānāṃ tatra dukūle yadītyādi //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 249.2, 3.0 tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalīnāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhṛtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 86.2 śaratsaṃvatsaro'bdaśca hāyano vatsaraḥ samāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 64.2, 4.0 sukhī medhāvān balavān ramaṇīyo vapuṣmān dīptāgniḥ samāḥ śataṃ jīvati //
Tantrāloka
TĀ, 16, 204.1 samayollaṅghanāddevi kravyādatvaṃ śataṃ samāḥ //
Ānandakanda
ĀK, 1, 15, 152.2 dve dve pathye dvādaśābdaṃ tena jīvecchataṃ samāḥ //
ĀK, 2, 1, 225.1 ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ /
Śyainikaśāstra
Śyainikaśāstra, 6, 18.1 samāyāṃ bhuvi vistāro mārgaṇe sādināṃ bhavet /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 74.1 siddhāhaṃ sarvabhūteṣu cariṣye śāśvatīḥ samāḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 10.2 adhikaṃ tolitaṃ cetsyātpunaḥ svedyaṃ samāvadhi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 18.2 ādye kṛtayuge tasminsamānāmayutaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 10, 62.2 te divyarūpāstu kulaprasūtāḥ śataṃ samā dharmaparā bhavanti //
SkPur (Rkh), Revākhaṇḍa, 11, 65.1 vidhihīno japennityaṃ vedānsarvāñchataṃ samāḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 12.2 hemante jalamadhyastho vāyubhakṣaḥ śataṃ samāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 32.1 samāḥ pañca sthitā tatra oṅkāre 'marakaṇṭake /
SkPur (Rkh), Revākhaṇḍa, 97, 171.2 sa samāḥ romasaṃkhyātā nāke vasati bhārata //
SkPur (Rkh), Revākhaṇḍa, 97, 180.1 samāḥ sahasrāṇi ca sapta vai jale daśaikamagnau patane ca ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 117, 3.2 āviyogena tiṣṭheta pūjyamānaḥ śataṃ samāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 94.1 narake pūyasampūrṇe kliśyante hyayutaṃ samāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 55.1 samāḥ sahasrāṇi tu sapta vai jale mriyel labhed dvādaśavahnimadhye /
SkPur (Rkh), Revākhaṇḍa, 214, 12.3 tava priyam akurvāṇaḥ śociṣye śāśvatīḥ samāḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 15.2 akṣayāṃ tṛptimāsādya modante śāśvatīḥ samāḥ //