Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Rasādhyāyaṭīkā

Aitareyabrāhmaṇa
AB, 4, 25, 7.0 jyeṣṭhaḥ śreṣṭho yajeta kalyāṇīha samā bhavati na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
Atharvaveda (Paippalāda)
AVP, 5, 5, 9.0 samā vaśā sā saṃvatsaraṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
Kauśikasūtra
KauśS, 13, 10, 1.1 atha yatraitat samā dāruṇā bhavati tatra juhuyāt //
KauśS, 13, 10, 2.1 yā samā ruśaty eti prājāpatyān vidhūnute /
Maitrāyaṇīsaṃhitā
MS, 2, 8, 3, 2.32 samā chandaḥ /
MS, 2, 11, 5, 37.0 samā ca mā indraś ca me //
Kūrmapurāṇa
KūPur, 1, 11, 170.2 mahāvibhūtidā madhyā sarojanayanā samā //
Liṅgapurāṇa
LiPur, 2, 27, 96.2 chidrā bhānumatī chidrā saiṃhikī surabhī samā //
Matsyapurāṇa
MPur, 101, 29.1 yāvatsamā bhavedyastu pañcadaśyāṃ payovrataḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 249.2, 3.0 tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalīnāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhṛtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate //