Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Āpastambaśrautasūtra
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 2, 31, 1.0 devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 27, 2.0 tasya patantī rasam adhayat taddhītarasaṃ nānvāpnot pūrve savane te devāḥ prājijñāsanta tat paśuṣv apaśyaṃs tad yad āśiram avanayanty ājyena paśunā caranti tena tat samāvadvīryam abhavat pūrvābhyāṃ savanābhyām //
AB, 3, 27, 3.0 sarvaiḥ savanaiḥ samāvadvīryaiḥ samāvajjāmibhī rādhnoti ya evaṃ veda //
AB, 3, 27, 3.0 sarvaiḥ savanaiḥ samāvadvīryaiḥ samāvajjāmibhī rādhnoti ya evaṃ veda //
AB, 3, 28, 5.0 sarvaiś chandobhiḥ samāvadvīryaiḥ samāvajjāmibhī rādhnoti ya evaṃ veda //
AB, 3, 28, 5.0 sarvaiś chandobhiḥ samāvadvīryaiḥ samāvajjāmibhī rādhnoti ya evaṃ veda //
AB, 3, 49, 1.0 agniṣṭomaṃ vai devā aśrayantokthāny asurās te samāvadvīryā evāsan na vyāvartanta tān bharadvāja ṛṣīṇām apaśyad ime vā asurā uktheṣu śritās tān eṣāṃ na kaścana paśyatīti so 'gnim udahvayat //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 6, 8.0 pavamānavad ahar ity āhur na rātriḥ pavamānavatī katham ubhe pavamānavatī bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 9.0 yad evendrāya madvane sutam idaṃ vaso sutam andha idaṃ hy anv ojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī tenobhe pavamānavatī bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 6, 10.0 pañcadaśastotram ahar ity āhur na rātriḥ pañcadaśastotrā katham ubhe pañcadaśastotre bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 11.0 dvādaśa stotrāṇy apiśarvarāṇi tisṛbhir devatābhiḥ saṃdhinā rāthaṃtareṇa stuvate tena rātriḥ pañcadaśastotrā tenobhe pañcadaśastotre bhavatas tena te samāvadbhājau bhavataḥ //
Atharvaveda (Paippalāda)
AVP, 5, 24, 1.1 samā bhūmiḥ sūryeṇāhnā rātrī samāvatī /
Atharvaveda (Śaunaka)
AVŚ, 4, 18, 1.1 samaṃ jyotiḥ sūryeṇāhnā rātrī samāvatī /
Gopathabrāhmaṇa
GB, 2, 5, 1, 2.0 te samāvadvīryā evāsan //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
Jaiminīyabrāhmaṇa
JB, 1, 94, 3.0 chandasaivainān rūpiṇā samāvadbhājaḥ karoti //
JB, 1, 94, 4.0 samāvaty enān yajñasyāśīr āgacchati //
JB, 1, 94, 10.0 chandasaivainān rūpiṇā samāvadbhājaḥ karoti //
JB, 1, 94, 11.0 samāvaty enān yajñasyāśīr āgacchati //
JB, 1, 94, 18.0 chandasaivainau rūpiṇā samāvadbhājau karoti //
JB, 1, 94, 19.0 samāvaty enau yajñasyāśīr āgacchati //
Kāṭhakasaṃhitā
KS, 21, 1, 54.0 tasmāddhastau samāvadvīryau //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 8, 2.0 te vai samāvad eva yajñe kurvāṇā āyan //
Pañcaviṃśabrāhmaṇa
PB, 2, 3, 4.0 etām eva bahubhyo yajamānebhyaḥ kuryāt yat sarvā agriyā bhavanti sarvā madhye sarvā uttamāḥ sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate sarve samāvadindriyā bhavanti //
PB, 2, 3, 4.0 etām eva bahubhyo yajamānebhyaḥ kuryāt yat sarvā agriyā bhavanti sarvā madhye sarvā uttamāḥ sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate sarve samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 6, 10, 14.0 yuvaṃ hi sthaḥ svaḥpatī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati //
Taittirīyasaṃhitā
TS, 1, 6, 10, 34.0 yān kāmayeta yajamānān samāvaty enān yajñasyāśīr gacched iti teṣām etā vyāhṛtīḥ puronuvākyāyā ardharca ekāṃ dadhyād yājyāyai purastād ekāṃ yājyāyā ardharca ekām //
TS, 1, 6, 10, 35.0 tathainānt samāvatī yajñasyāśīr gacchati //
TS, 5, 3, 4, 71.1 tasmād imau lokau samāvadvīryau //
TS, 5, 4, 3, 28.0 imān eva lokānt samāvadvīryān karoti //
TS, 6, 1, 9, 40.0 tasmāt samāvadvīryo 'nyābhir aṅgulibhiḥ //
TS, 6, 6, 8, 26.0 ime lokā jyotiṣmantaḥ samāvadvīryāḥ kāryā ity āhuḥ //
TS, 6, 6, 8, 31.0 samāvadvīryān enān kurute //
Taittirīyāraṇyaka
TĀ, 5, 2, 11.10 tasmāt samāvat paśūnāṃ prajāyamānānām //
Āpastambaśrautasūtra
ĀpŚS, 6, 7, 8.3 sarve samāvadvīryā iti samam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 107.0 devāś ca vā asurāś ca samāvad eva pravargye 'kurvata //