Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāvyālaṃkāravṛtti
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Dhanurveda
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 1.0 samagrairojaḥprasādaprabhṛtibhirguṇairupetā vaidarbhī nāma rītiriti //
Atharvaveda (Paippalāda)
AVP, 4, 27, 3.1 gobhājam aṃśaṃ tava ye samānāḥ sarve samagrā dadhṛg ā bharanta /
AVP, 5, 19, 5.2 anyo anyasmai valgu vadanta eta samagrā stha sadhrīcīnāḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 81, 4.1 darśo 'si darśato 'si samagro 'si samantaḥ /
AVŚ, 7, 81, 4.2 samagraḥ samanto bhūyāsaṃ gobhir aśvaiḥ prajayā paśubhir gṛhair dhanena //
AVŚ, 8, 7, 19.1 sarvāḥ samagrā oṣadhīr bodhantu vacaso mama /
AVŚ, 12, 1, 16.1 tā naḥ prajāḥ saṃ duhratāṃ samagrā vāco madhu pṛthivi dhehi mahyam //
Gautamadharmasūtra
GautDhS, 1, 9, 67.1 manasā vā tatsamagram ācāram anupālayed āpatkalpaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
Ṛgvedakhilāni
ṚVKh, 4, 6, 2.2 sarvāḥ samagrā ṛddhayo hiraṇye 'smin samāhṛtāḥ //
Arthaśāstra
ArthaŚ, 2, 7, 24.1 pracārasamaṃ mahāmātrāḥ samagrāḥ śrāvayeyur aviṣamamantrāḥ //
ArthaŚ, 4, 1, 54.1 paurvapauruṣikaṃ nidhiṃ jānapadaḥ śuciḥ svakaraṇena samagraṃ labheta //
Avadānaśataka
AvŚat, 15, 1.6 atha te brāhmaṇāḥ kṛtāvayaḥ samagrāḥ saṃmodamānā vīthīmadhye vedoktena vidhinā śakram āyācituṃ pravṛttāḥ ehyehi ahalyājāra //
Buddhacarita
BCar, 1, 35.1 icchedasau vai pṛthivīśriyaṃ cet nyāyena jitvā pṛthivīṃ samagrām /
BCar, 11, 13.1 devena vṛṣṭe 'pi hiraṇyavarṣe dvīpānsamagrāṃścaturo 'pi jitvā /
BCar, 11, 47.1 yadā ca jitvāpi mahīṃ samagrāṃ vāsāya dṛṣṭaṃ puramekameva /
Carakasaṃhitā
Ca, Sū., 30, 84.1 samagraṃ duḥkhamāyattamavijñāne dvayāśrayam /
Ca, Sū., 30, 84.2 sukhaṃ samagraṃ vijñāne vimale ca pratiṣṭhitam //
Lalitavistara
LalVis, 4, 14.1 tasmātsahitasamagrā anyonyaṃ maitracitta hitacittāḥ /
LalVis, 7, 85.10 iti hi te sarve samagrā bhūtvā mahāprajāpatīṃ gautamīmutsāhayanti sma /
Mahābhārata
MBh, 1, 41, 11.1 athavāpi samagreṇa tarantu tapasā mama /
MBh, 1, 121, 21.2 astrāṇi me samagrāṇi sasaṃhārāṇi bhārgava /
MBh, 1, 140, 13.2 sragdāmapūritaśikhaṃ samagrendunibhānanam //
MBh, 1, 185, 15.2 vākyaṃ yathāvan nṛpateḥ samagram uvāca tān sa kramavit krameṇa //
MBh, 1, 205, 8.4 tam āhuḥ sarvalokasya samagraṃ pāpacāriṇam //
MBh, 2, 42, 14.2 avalepād vadhārhasya samagre rājamaṇḍale //
MBh, 2, 69, 17.2 bhūmeḥ kṣamā ca tejaśca samagraṃ sūryamaṇḍalāt //
MBh, 3, 35, 20.1 śriyaṃ ca loke labhate samagrāṃ manye cāsmai śatravaḥ saṃnamante /
MBh, 3, 174, 11.1 tataḥ krameṇopayayur nṛvīrā yathāgatenaiva pathā samagrāḥ /
MBh, 3, 174, 13.1 śrutvā ca tān pārthivaputrapautrān prāptān subāhur viṣaye samagrān /
MBh, 3, 236, 10.1 diṣṭyā samagrān paśyāmi bhrātṝṃste kurunandana /
MBh, 3, 253, 14.3 nihatya sarvān dviṣataḥ samagrān pārthāḥ sameṣyantyatha yājñasenyā //
MBh, 3, 294, 43.2 tataḥ puṇyaṃ dvaitavanaṃ nṛvīrā nistīryograṃ vanavāsaṃ samagram //
MBh, 4, 29, 23.1 trigartaiḥ sahito rājā samagrabalavāhanaḥ /
MBh, 5, 30, 25.2 ākhyāya māṃ kuśalinaṃ sma teṣām anāmayaṃ paripṛccheḥ samagrān //
MBh, 5, 33, 86.2 jānāti mātrāṃ ca tathā kṣamāṃ ca taṃ tādṛśaṃ śrīr juṣate samagrā //
MBh, 5, 47, 4.2 yathā samagraṃ vacanaṃ mayoktaṃ sahāmātyaṃ śrāvayethā nṛpaṃ tam //
MBh, 5, 47, 69.1 ayaṃ gāndhārāṃstarasā sampramathya jitvā putrānnagnajitaḥ samagrān /
MBh, 5, 47, 91.1 hatvā tvahaṃ dhārtarāṣṭrān sakarṇān rājyaṃ kurūṇām avajetā samagram /
MBh, 5, 54, 28.1 sarvāṃ samagrāṃ senāṃ me vāsavo 'pi na śaknuyāt /
MBh, 5, 54, 44.1 samagrā pārthivī senā pārtham ekaṃ dhanaṃjayam /
MBh, 5, 64, 10.2 sarvaṃ mamaitad vacanaṃ samagraṃ sahāmātyaṃ saṃjaya śrāvayethāḥ //
MBh, 5, 71, 36.3 sāṃgrāmikaṃ te yad upārjanīyaṃ sarvaṃ samagraṃ kuru tannarendra //
MBh, 5, 97, 6.1 yasmād atra samagrāstāḥ patanti jalamūrtayaḥ /
MBh, 5, 122, 47.1 idaṃ saṃnihitaṃ tāta samagraṃ pārthivaṃ balam /
MBh, 5, 122, 50.1 dṛśyatāṃ vā pumān kaścit samagre pārthive bale /
MBh, 6, BhaGī 4, 23.2 yajñāyācarataḥ karma samagraṃ pravilīyate //
MBh, 6, BhaGī 7, 1.3 asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tacchṛṇu //
MBh, 6, BhaGī 11, 30.1 lelihyase grasamānaḥ samantāllokānsamagrānvadanairjvaladbhiḥ /
MBh, 6, BhaGī 11, 30.2 tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viṣṇo //
MBh, 6, 56, 1.3 yayau sapatnān prati jātakopo vṛtaḥ samagreṇa balena bhīṣmaḥ //
MBh, 6, 65, 10.1 akṣauhiṇyā samagrā yā vāmapakṣo 'bhavat tadā /
MBh, 7, 10, 7.1 sunāmā nāma vikrāntaḥ samagrākṣauhiṇīpatiḥ /
MBh, 7, 35, 5.2 sārathe ko nvayaṃ droṇaḥ samagraṃ kṣatram eva vā //
MBh, 7, 87, 38.1 etad duryodhano labdhvā samagraṃ nāgamaṇḍalam /
MBh, 8, 13, 5.2 sapatnasenāṃ pramamātha dāruṇo mahīṃ samagrāṃ vikaco yathā grahaḥ //
MBh, 8, 28, 59.2 kurūn samagrān utsṛjya prathamaṃ tvaṃ palāyathāḥ //
MBh, 12, 28, 57.2 ityevam ājñāya videharājo vākyaṃ samagraṃ paripūrṇahetuḥ /
MBh, 12, 50, 20.1 tvāṃ hi rājye sthitaṃ sphīte samagrāṅgam arogiṇam /
MBh, 12, 52, 17.1 jñānāni ca samagrāṇi pratibhāsyanti te 'nagha /
MBh, 12, 67, 8.1 sa cet samanupaśyeta samagraṃ kuśalaṃ bhavet /
MBh, 12, 148, 5.1 etad eva hi kārpaṇyaṃ samagram asamīkṣitam /
MBh, 12, 173, 38.2 aṅgāni ca samagrāṇi na ca lokeṣu dhikkṛtaḥ //
MBh, 12, 243, 13.2 ṣaḍbhir lakṣaṇavān etaiḥ samagraḥ punar eṣyati //
MBh, 12, 308, 112.2 samagrā yatra vartante taccharīram iti smṛtam //
MBh, 12, 324, 6.4 antarikṣacaraḥ śrīmān samagrabalavāhanaḥ //
MBh, 12, 343, 3.1 samagraistridaśaistatra iṣṭam āsīd dvijarṣabha /
MBh, 13, 51, 12.2 ardharājyaṃ samagraṃ vā niṣādebhyaḥ pradīyatām /
MBh, 13, 51, 13.2 ardharājyaṃ samagraṃ vā nāham arhāmi pārthiva /
MBh, 13, 143, 9.1 kṛte yuge dharma āsīt samagras tretākāle jñānam anuprapannaḥ /
MBh, 16, 5, 7.2 striyo bhavān rakṣatu naḥ samagrā dhanaṃjayasyāgamanaṃ pratīkṣan /
Manusmṛti
ManuS, 8, 308.2 tam āhuḥ sarvalokasya samagramalahārakam //
ManuS, 8, 380.2 rāṣṭrād enaṃ bahiḥ kuryāt samagradhanam akṣatam //
Rāmāyaṇa
Rām, Bā, 3, 1.1 śrutvā vas tu samagraṃ tad dharmātmā dharmasaṃhitam /
Rām, Ay, 34, 31.2 sā samagram iha prāptaṃ māṃ drakṣyasi suhṛdvṛtam //
Rām, Ay, 46, 69.1 caturdaśa hi varṣāṇi samagrāṇy uṣya kānane /
Rām, Ay, 76, 3.1 rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit /
Rām, Ay, 86, 3.2 samagras te janaḥ kaccid ātithye śaṃsa me 'nagha //
Rām, Ay, 86, 5.1 sukhoṣito 'smi bhagavan samagrabalavāhanaḥ /
Rām, Ay, 97, 11.1 bhavatv avidhavā bhūmiḥ samagrā patinā tvayā /
Rām, Ār, 34, 14.2 bhrātṛbhiś ca surān yuddhe samagrān nābhicintaye //
Rām, Ār, 43, 30.2 rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ //
Rām, Ki, 28, 29.1 yathā senā samagrā me yūthapālāś ca sarvaśaḥ /
Rām, Ki, 51, 9.1 vicitya tu vayaṃ sarve samagrāṃ dakṣiṇāṃ diśam /
Rām, Ki, 58, 23.1 etam arthaṃ samagraṃ me supārśvaḥ pratyavedayat /
Rām, Su, 1, 112.2 guptapakṣaḥ samagraśca tava pitrābhirakṣitaḥ //
Rām, Su, 37, 28.1 balaiḥ samagrair yadi māṃ rāvaṇaṃ jitya saṃyuge /
Rām, Su, 59, 22.2 madāt kapiṃ taṃ kapayaḥ samagrā mahāvanaṃ nirviṣayaṃ ca cakruḥ //
Rām, Su, 65, 36.2 etacca buddhvā gaditaṃ mayā tvaṃ śraddhatsva sītāṃ kuśalāṃ samagrām //
Rām, Su, 66, 12.1 balaiḥ samagrair yadi māṃ hatvā rāvaṇam āhave /
Rām, Yu, 16, 2.1 samagraṃ sāgaraṃ tīrṇaṃ dustaraṃ vānaraṃ balam /
Rām, Yu, 24, 34.2 tvayā samagraṃ priyayā sukhārho lapsyate sukham //
Rām, Yu, 30, 24.2 śatena rakṣasāṃ nityaṃ yaḥ samagreṇa rakṣyate //
Rām, Yu, 38, 13.1 samagrayavam acchidraṃ pāṇipādaṃ ca varṇavat /
Rām, Yu, 55, 57.2 vimocite vānarapārthive ca bhavantu hṛṣṭāḥ plavagāḥ samagrāḥ //
Rām, Yu, 112, 18.2 śuṣkāḥ samagrapatrāste nagāścaiva madhusravāḥ //
Rām, Yu, 113, 36.2 sītā samagrā rāmeṇa mahendreṇa śacī yathā //
Rām, Utt, 59, 11.1 yadi vīra samagrā te medinī nikhilā vaśe /
Saundarānanda
SaundĀ, 17, 4.1 ṛjuṃ samagraṃ praṇidhāya kāyaṃ kāye smṛtiṃ cābhimukhīṃ vidhāya /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 15.1 samagraguṇasāreṣu śaktyutkarṣavivartiṣu /
AHS, Cikitsitasthāna, 11, 53.1 samagraṃ sarpavaktreṇa strīṇāṃ vastis tu pārśvagaḥ /
AHS, Utt., 39, 138.2 guṇān samagrān kurute sahasā vyāpadaṃ na ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 50.1 tena tu kṣaṇam utprekṣya samagrasmṛtinoditam /
BKŚS, 24, 74.1 praśaṃsya tasyeti matipraharṣaṃ nandopanandādisuhṛtsamagraḥ /
Daśakumāracarita
DKCar, 2, 8, 86.0 sarvaścaiṣa jīvalokaḥ samagramapi yugasahasraṃ bhuñjāno na te koṣṭhāgārāṇi recayiṣyati //
Divyāvadāna
Divyāv, 2, 128.0 yāvadapareṇa samayena bhavilo bhavatrāto bhavanandī ca sahitāḥ samagrāḥ saṃmodamānā mahāsamudrāt saṃsiddhayānapātrā āgatāḥ //
Harivaṃśa
HV, 1, 22.1 tasmāt kalyāya te kalyaḥ samagraṃ śucaye śuciḥ /
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 254.1 tatra pāśupatasyaika evābhavad bhūbhāra ivācalakulasthitiḥ sthiraś caturudadhigambhīro 'rthapatiriti nāmnā samagrāgrajanmacakracūḍāmaṇirmahātmā sūnuḥ //
Kirātārjunīya
Kir, 3, 2.1 prasādalakṣmīṃ dadhataṃ samagrāṃ vapuḥprakarṣeṇa janātigena /
Kir, 4, 32.2 dyutiṃ samagrāṃ samitir gavām asāv upaiti mantrair iva saṃhitāhutiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 252.2 deśācārasthitiyutaṃ samagraṃ sarvavastuṣu //
KātySmṛ, 1, 483.2 rāṣṭrāc cainaṃ bahiḥ kuryāt samagradhanam akṣatam //
Kāvyādarśa
KāvĀ, 1, 100.2 kavisārthaḥ samagro'pi tam ekam anugacchati //
KāvĀ, Dvitīyaḥ paricchedaḥ, 82.1 viśeṣaṇasamagrasya rūpaṃ ketor yadīdṛśam /
Kāvyālaṃkāra
KāvyAl, 2, 15.1 amī nṛpā dattasamagraśāsanāḥ kadācidapyapratibaddhaśāsanāḥ /
KāvyAl, 3, 36.1 samagragaganāyāmamānadaṇḍo rathāṅginaḥ /
Kāvyālaṃkāravṛtti
Liṅgapurāṇa
LiPur, 2, 25, 48.2 samagrāḥ susamāḥ sthūlāḥ kaniṣṭhāṅgulasaṃmitāḥ //
Matsyapurāṇa
MPur, 111, 4.1 kalpānte tatsamagraṃ hi rudraḥ saṃharate jagat /
Meghadūta
Megh, Pūrvameghaḥ, 60.2 nirhrādas te muraja iva cet kandareṣu dhvaniḥ syāt saṃgītārtho nanu paśupates tatra bhāvī samagraḥ //
Suśrutasaṃhitā
Su, Sū., 11, 20.2 idamālepanaṃ tatra samagramavacārayet //
Su, Utt., 18, 98.2 tulyāṃśāni samānaistaiḥ samagraiśca manaḥśilā //
Su, Utt., 44, 22.2 pṛthak palāṃśāni samagrametaccūrṇaṃ hitāśī madhunāvalihyāt //
Su, Utt., 47, 30.1 sāmānyamanyad api yacca samagramagryaṃ vakṣyāmi yacca manaso madakṛt sukhaṃ ca /
Su, Utt., 50, 24.1 pibet palaṃ vā lavaṇottamasya dvābhyāṃ palābhyāṃ haviṣaḥ samagram /
Viṣṇupurāṇa
ViPur, 3, 14, 17.2 śrāddhaṃ parāṃ tṛptimupetya tena yugaṃ samagraṃ pitaraḥ svapanti //
ViPur, 6, 5, 74.1 aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 53.2 jagato 'sya samagrasya sṛṣṭisaṃhārakāraka //
ViSmṛ, 5, 8.1 anyatrāpi vadhyakarmaṇi tiṣṭhantaṃ samagradhanam akṣataṃ vivāsayet //
ViSmṛ, 90, 21.1 dakṣiṇapārśve mahārajanaraktena samagreṇa vāsasā ghṛtatulām aṣṭādhikāṃ dattvā //
ViSmṛ, 90, 22.1 vāmapārśve tilatailayutāṃ sāṣṭāṃ dattvā śvetena samagreṇa vāsasā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 6.0 anvarthatvam eva darśayati samagretyādi //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 10.0 kutaḥ samagraguṇasāratvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Bhāgavatapurāṇa
BhāgPur, 3, 4, 18.1 jñānaṃ paraṃ svātmarahaḥprakāśaṃ provāca kasmai bhagavān samagram /
BhāgPur, 3, 28, 18.2 dhyāyed devaṃ samagrāṅgaṃ yāvan na cyavate manaḥ //
BhāgPur, 3, 32, 27.1 etāvān eva yogena samagreṇeha yoginaḥ /
Bhāratamañjarī
BhāMañj, 1, 1124.1 yame kratukriyāvyagre samagrā jagatī purā /
BhāMañj, 1, 1287.1 tato mahotsavavyagrasamagrajanamaṇḍale /
BhāMañj, 7, 231.2 taṃ samagraguṇārāmaṃ tanayaṃ rāmavikramam //
BhāMañj, 8, 93.2 agre samagrasainyānāṃ vyagraḥ śatrunibarhaṇe //
BhāMañj, 10, 19.2 samagrāṃ pṛthivīmadya dātumicchasi kautukam //
Garuḍapurāṇa
GarPur, 1, 69, 16.2 tejastiraskṛtya hutāśanendunakṣatratārāprabhavaṃ samagram //
GarPur, 1, 69, 19.1 sāpatnyahīnāṃ sa mahīṃ samagrāṃ bhunakti tattiṣṭhati yāvadeva /
Gītagovinda
GītGov, 5, 30.1 tvadvāmyena samam samagram adhunā tigmāṃśuḥ astam gataḥ govindasya manorathena ca samam prāptam tamaḥ sāndratām /
Kathāsaritsāgara
KSS, 1, 2, 39.2 gṛhametyāgrato mātuḥ samagraṃ darśitaṃ mayā //
KSS, 1, 2, 82.2 api vitatamahotsavaḥ samagraḥ samajani pāṭaliputrapauralokaḥ //
KSS, 2, 2, 100.2 tadbāhuśālinaḥ pitre samagraṃ sa samarpayat //
KSS, 2, 4, 116.2 anidrasvapnamiva tat sa samagram amanyata //
KSS, 3, 1, 9.2 samagrapṛthivīrājyaṃ prāpnotyeva kramāgatam //
KSS, 3, 4, 195.2 tathaiva gatvā rājñe ca sa samagraṃ nyavedayat //
KSS, 3, 4, 319.2 ṛddhaṃ samagrasauvarṇahṛdyadevakulānvitam //
KSS, 3, 5, 118.1 tato magadhabhūbhṛtā sanagareṇa tenārcitaḥ samagrajanamānasair anugato 'nurāgāgataiḥ /
Rasamañjarī
RMañj, 6, 90.2 jvarāṅkuśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samagrān //
Rasaratnākara
RRĀ, V.kh., 19, 1.2 ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //
Rasendracintāmaṇi
RCint, 8, 12.0 ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //
RCint, 8, 277.2 ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam //
Rasendracūḍāmaṇi
RCūM, 12, 67.1 ratnānām guṇagrāmaṃ samagraṃ cāgraṇīḥ satām /
Rasādhyāya
RAdhy, 1, 251.2 vastramṛttikayā limpet samagramapi kumpakam //
RAdhy, 1, 277.1 bījapūraṃ samagraṃ tu veṣṭayedvastramṛtsnayā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 287.2, 1.1 bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ /
Rājanighaṇṭu
RājNigh, 2, 4.1 etac ca mukhyam uditaṃ svaguṇaiḥ samagram alpālpabhūruhayutaṃ yadi madhyamaṃ tat /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 15.2, 4.0 kimbhūteṣu gurvādiṣu samagretyādi //
SarvSund zu AHS, Sū., 9, 15.2, 5.0 samagrāś ca te guṇāśca teṣu sārāḥ cirakālāvasthitayo gurvādaya eva //
SarvSund zu AHS, Utt., 39, 14.2, 3.1 yasmād vijayate vyādhīn samagrān vijayā tataḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 17.2, 3.2 yāvat samagrajñānāgrajñātṛsparśadaśāsv api /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
Tantrasāra
TantraS, 4, 28.0 sā ca samagraśaktitādarśanena pūrṇatāsaṃvit prakāśate //
Tantrāloka
TĀ, 4, 239.2 yā samagrārthamāṇikyatattvaniścayakāriṇī //
TĀ, 9, 30.2 sāmagrī ca samagrāṇāṃ yadyekaṃ neṣyate vapuḥ //
TĀ, 9, 32.2 samagrāśca yathā daṇḍasūtracakrakarādayaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 54.1 samagraduḥkhanilayaṃ bhūtasaṃghapradharṣaṇam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 6.0 vetti vidyāmavidyāṃ ca sa vācyo bhagavāniti yadi vā bhagaśabdaḥ samastaiśvaryamāhātmyādivacanaḥ yathoktam aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 3.1 etat samagraṃ sarahasyamadya bravīhi sūta bhagavatprasādāt /
Śukasaptati
Śusa, 21, 10.1 punarapi samagro vṛttāntaḥ pṛṣṭaḥ /
Śusa, 23, 25.1 ityevamādi samagraṃ veśyānugaṃ caritaṃ śikṣitam /
Dhanurveda
DhanV, 1, 216.1 durnivāratayā caiva samagrāṃ mahatīṃ camūm /
Gheraṇḍasaṃhitā
GherS, 3, 11.1 samagrād bandhanāddhy etad uḍḍīyānaṃ viśiṣyate /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 58.1 saṃkalpamātrakalanaiva jagat samagraṃ saṃkalpamātrakalanaiva manovilāsaḥ /
Mugdhāvabodhinī
MuA zu RHT, 5, 32.2, 3.0 punaḥ pañcasaptativyūḍhe sati pādonaṃ caturthāṃśavarjitaṃ samagraṃ grasatīti //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 72.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 129.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 158.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 59, 12.2 sa samagrasya vedasya phalamāpnoti vai nṛpa //
SkPur (Rkh), Revākhaṇḍa, 121, 23.2 tatsamagram avāpnoti candrahāse na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 26.1 rāṣṭrādenaṃ bahiṣkuryāt samagradhanamakṣatam /
SkPur (Rkh), Revākhaṇḍa, 186, 14.1 samagrā sā bhṛgukṣetre siddhakṣetre tu saṃsthitā /
SkPur (Rkh), Revākhaṇḍa, 190, 30.2 tatsamagramavāpnoti candrahāsye na saṃśayaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 8, 11.4 atha dvitīyopāyaḥ śvetajīrakam 17 māṣamātrakaṃ rātrau mṛnmayapātre jalena saha nirāvaraṇasthāne samagrarātrau sthāpayet /
UḍḍT, 9, 40.3 māsam ekaṃ trisaṃdhyaṃ japet māsānte paurṇamāsyāṃ vidhivat pūjāṃ kṛtvā ghṛtadīpaṃ prajvālya samagrarātrau mantraṃ prajapet /