Occurrences

Atharvaveda (Paippalāda)
Arthaśāstra
Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Liṅgapurāṇa
Sarvāṅgasundarā
Tantrāloka
Saddharmapuṇḍarīkasūtra

Atharvaveda (Paippalāda)
AVP, 4, 27, 3.1 gobhājam aṃśaṃ tava ye samānāḥ sarve samagrā dadhṛg ā bharanta /
AVP, 5, 19, 5.2 anyo anyasmai valgu vadanta eta samagrā stha sadhrīcīnāḥ //
Arthaśāstra
ArthaŚ, 2, 7, 24.1 pracārasamaṃ mahāmātrāḥ samagrāḥ śrāvayeyur aviṣamamantrāḥ //
Avadānaśataka
AvŚat, 15, 1.6 atha te brāhmaṇāḥ kṛtāvayaḥ samagrāḥ saṃmodamānā vīthīmadhye vedoktena vidhinā śakram āyācituṃ pravṛttāḥ ehyehi ahalyājāra //
Lalitavistara
LalVis, 4, 14.1 tasmātsahitasamagrā anyonyaṃ maitracitta hitacittāḥ /
LalVis, 7, 85.10 iti hi te sarve samagrā bhūtvā mahāprajāpatīṃ gautamīmutsāhayanti sma /
Mahābhārata
MBh, 3, 174, 11.1 tataḥ krameṇopayayur nṛvīrā yathāgatenaiva pathā samagrāḥ /
Rāmāyaṇa
Rām, Su, 59, 22.2 madāt kapiṃ taṃ kapayaḥ samagrā mahāvanaṃ nirviṣayaṃ ca cakruḥ //
Rām, Yu, 55, 57.2 vimocite vānarapārthive ca bhavantu hṛṣṭāḥ plavagāḥ samagrāḥ //
Divyāvadāna
Divyāv, 2, 128.0 yāvadapareṇa samayena bhavilo bhavatrāto bhavanandī ca sahitāḥ samagrāḥ saṃmodamānā mahāsamudrāt saṃsiddhayānapātrā āgatāḥ //
Liṅgapurāṇa
LiPur, 2, 25, 48.2 samagrāḥ susamāḥ sthūlāḥ kaniṣṭhāṅgulasaṃmitāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 15.2, 5.0 samagrāś ca te guṇāśca teṣu sārāḥ cirakālāvasthitayo gurvādaya eva //
Tantrāloka
TĀ, 9, 32.2 samagrāśca yathā daṇḍasūtracakrakarādayaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 72.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 129.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 158.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ //