Occurrences

Bhāradvājagṛhyasūtra
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Daśakumāracarita
Kāmasūtra
Liṅgapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)

Bhāradvājagṛhyasūtra
BhārGS, 3, 6, 21.0 na samājam īkṣeta na harmyāṇi na śarīrāṇi na śavaṃ nāntāvasāyinam //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 12.0 sabhāḥ samājāṃś cāgantā //
ĀpDhS, 1, 32, 19.0 sabhāḥ samājāṃś ca //
ĀpDhS, 1, 32, 20.0 samājaṃ ced gacchet pradakṣiṇīkṛtyāpeyāt //
Arthaśāstra
ArthaŚ, 1, 21, 28.1 yātrāsamājotsavapravahaṇāni ca daśavargikādhiṣṭhitāni gacchet //
ArthaŚ, 2, 25, 36.1 utsavasamājayātrāsu caturahaḥ sauriko deyaḥ //
ArthaŚ, 10, 1, 15.1 vivādasaurikasamājadyūtavāraṇaṃ ca kārayenmudrārakṣaṇaṃ ca //
Carakasaṃhitā
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Mahābhārata
MBh, 1, 124, 16.2 mahārṇava iva kṣubdhaḥ samājaḥ so 'bhavat tadā //
MBh, 1, 125, 26.2 mandībhūte samāje ca vāditrasya ca nisvane //
MBh, 1, 126, 7.1 sa samājajanaḥ sarvo niścalaḥ sthiralocanaḥ /
MBh, 1, 131, 3.1 ayaṃ samājaḥ sumahān ramaṇīyatamo bhuvi /
MBh, 1, 176, 16.2 samājavāṭaḥ śuśubhe bhavanaiḥ sarvato vṛtaḥ //
MBh, 1, 176, 28.1 tataḥ samājo vavṛdhe sa rājan divasān bahūn /
MBh, 1, 176, 29.1 vartamāne samāje tu ramaṇīye 'hni ṣoḍaśe /
MBh, 1, 178, 14.3 samājavāṭopari saṃsthitānāṃ meghaiḥ samantād iva garjamānaiḥ //
MBh, 1, 178, 18.1 tasmiṃstu saṃbhrāntajane samāje nikṣiptavādeṣu narādhipeṣu /
MBh, 1, 179, 17.1 tato 'ntarikṣe ca babhūva nādaḥ samājamadhye ca mahān ninādaḥ /
MBh, 1, 192, 7.214 samāje draupadīṃ smāhur labdhāṃ rājīvalocanām /
MBh, 4, 2, 5.1 ye ca kecinniyotsyanti samājeṣu niyodhakāḥ /
MBh, 7, 107, 30.1 samājam iva taccitraṃ prekṣamāṇā mahārathāḥ /
MBh, 12, 59, 67.2 utsavānāṃ samājānāṃ kriyāḥ ketanajāstathā //
MBh, 12, 68, 22.2 na vivāhāḥ samājā vā yadi rājā na pālayet //
MBh, 12, 87, 10.1 samājotsavasampannaṃ sadāpūjitadaivatam /
Manusmṛti
ManuS, 9, 83.2 prekṣāsamājaṃ gacched vā sā daṇḍyā kṛṣṇalāni ṣaṭ //
ManuS, 9, 260.2 catuṣpathāṃś caityavṛkṣāḥ samājāḥ prekṣaṇāni ca //
Rāmāyaṇa
Rām, Ay, 45, 21.1 ārāmodyānasampannāṃ samājotsavaśālinīm /
Rām, Ay, 51, 11.1 dānayajñavivāheṣu samājeṣu mahatsu ca /
Rām, Ay, 61, 13.2 utsavāś ca samājāś ca vardhante rāṣṭravardhanāḥ //
Rām, Ay, 80, 21.1 ārāmodyānasampūrṇāṃ samājotsavaśālinīm /
Rām, Ay, 94, 38.1 prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ /
Rām, Ār, 36, 20.1 krīḍāratividhijñānāṃ samājotsavaśālinām /
Rām, Su, 25, 22.1 samājaśca mahān vṛtto gītavāditraniḥsvanaḥ /
Rām, Yu, 91, 30.2 jagāma khedaṃ ca samājamadhye krodhaṃ ca cakre subhṛśaṃ tadānīm //
Saundarānanda
SaundĀ, 1, 55.1 samājairutsavairdāyaiḥ kriyāvidhibhireva ca /
Amarakośa
AKośa, 2, 263.1 paśūnāṃ samajo 'nyeṣāṃ samājo 'tha sadharmiṇām /
Daśakumāracarita
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
DKCar, 2, 2, 2.1 kutaścitsaṃlapato janasamājādupalabhyāmutobubhutsustvadgatiṃ tamuddeśamagamam //
DKCar, 2, 2, 51.1 uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat //
DKCar, 2, 2, 79.1 ta eva kadācidāvayorutsavasamāje svayam utpāditam anyonyāvamānamūlam adhikṣepavacanavyatikaram upaśamayya na vapurvasu vā puṃstvamūlam api tu prakṛṣṭagaṇikāprārthyayauvano hi yaḥ sa pumān //
DKCar, 2, 4, 140.0 tathā bhūte ca tasmin aṅganāsamāje kusumiteva kāśayaṣṭiḥ pāṇḍuśirasijñā sthavirā kāciccaraṇayor me nipatya trāsadīnamabrūta dīyatāmabhayadānamasmā ananyaśaraṇāya strījanāya //
DKCar, 2, 5, 27.1 atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ ca sthānasthānebhyaḥ saṃnipātitamabhisamīkṣya muktaśāpā patyuḥ pārśvamabhisarāmīti prasthitāyāmeva mayi tvamatrābhyupetya pratipanno 'smi śaraṇamihatyāṃ devatām iti prasupto 'si //
DKCar, 2, 5, 29.1 pratyāsanne ca tasmindevagṛhe punaracintayam kathamiha taruṇenānena saha samājaṃ gamiṣyāmi iti //
DKCar, 2, 5, 101.1 sa khalvaham anabhiśaṅka evaitāvantaṃ kālaṃ sahābhivihṛtya rājakanyayā bhūyastasminn utsave gaṅgāmbhasi viharanvihāravyākule kanyakāsamāje magnopasṛtas tvadabhyāśa evonmaṅkṣyāmi //
DKCar, 2, 6, 1.1 so 'pyācacakṣe deva so 'hamapi suhṛtsādhāraṇabhramaṇakāraṇaḥ suhmeṣu dāmaliptāhvayasya nagarasya bāhyodyāne mahāntamutsavasamājamālokayam //
DKCar, 2, 6, 269.1 anayā ca vārtayāmuṃ puraskṛtya sa vaṇik vaṇigjanasamājamājagāma //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
Kāmasūtra
KāSū, 1, 4, 7.2 pakṣasya māsasya vā prajñāte ahani sarasvatyā bhavane niyuktānāṃ nityaṃ samājaḥ /
KāSū, 2, 3, 28.1 tathā niśi prekṣaṇake svajanasamāje vā samīpe gatasya prayojyāyā hastāṅgulicumbanaṃ saṃviṣṭasya vā pādāṅgulicumbanam //
KāSū, 3, 4, 10.1 prekṣaṇake svajanasamāje vā samīpopaveśanam /
KāSū, 4, 2, 44.7 samājāpānakodyānayātrāvihāraśīlatā ceti punarbhūvṛttam //
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
Liṅgapurāṇa
LiPur, 2, 1, 67.2 evamuktvā haristatra samāje lokapūjitaḥ //
Nāradasmṛti
NāSmṛ, 2, 19, 7.2 catuṣpathāś caityavṛkṣāḥ samājāḥ prekṣaṇāni ca //
NāSmṛ, 2, 19, 10.1 annapānasamādānaiḥ samājotsavadarśanaiḥ /
Tantrākhyāyikā
TAkhy, 1, 428.1 tatas tena pakṣisamājaṃ kṛtvā niveditaṃ tadapatyaharaṇajaṃ duḥkham //
Viṣṇupurāṇa
ViPur, 3, 5, 4.1 ṛṣiryo 'dya mahāmerau samājenāgamiṣyati /
ViPur, 4, 13, 60.1 bhagavān api yathānubhūtam aśeṣaṃ yādavasamāje yathāvad ācacakṣe //
ViPur, 4, 13, 136.1 analpopādānaṃ cāsyāsaṃśayam atrāsau maṇivaras tiṣṭhatīti kṛtādhyavasāyo 'nyat prayojanam uddiśya sakalayādavasamājam ātmagṛha evācīkarat //
ViPur, 4, 13, 145.1 tataś ca niṣkrāmya syamantakamaṇiṃ tasmin yadukulasamāje mumoca //
ViPur, 5, 1, 12.2 jagāma dharaṇī merau samāje tridivaukasām //
ViPur, 5, 20, 21.2 provācoccaistvayā mallasamājadvāri kuñjaraḥ //
ViPur, 5, 20, 56.2 balaprāṇaviniṣpādyaṃ samājotsavasaṃnidhau //
ViPur, 5, 20, 70.2 gopāvetau samājaughānniṣkrāmyetāṃ balāditaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 84.1 krīḍāṃ śarīrasaṃskāraṃ samājotsavadarśanam /
Śatakatraya
ŚTr, 1, 7.2 viśeṣataḥ sarvavidāṃ samāje vibhūṣaṇaṃ maunam apaṇḍitānām //
Bhāgavatapurāṇa
BhāgPur, 4, 21, 13.2 samājo brahmarṣīṇāṃ ca rājarṣīṇāṃ ca sattama //
Bhāratamañjarī
BhāMañj, 1, 876.2 bhavitā pārṣatapure samāje jagatībhujām //
BhāMañj, 1, 1016.1 vrajanto dvijasārthena samāje jagatībhujām /
BhāMañj, 1, 1035.2 ayaṃ samājo bhavatāṃ kasya no nayanotsavaḥ //
BhāMañj, 5, 194.2 smayamāno muhuḥ paśyansamājaṃ jagatībhujām //
BhāMañj, 5, 240.2 samājarājasiṃhānāṃ paśyansotsāhamabhyadhāt //
BhāMañj, 5, 450.2 carācarāṇāṃ bhūtānāṃ samāje parikalpyate //
BhāMañj, 6, 248.2 kurvanrājasamājena mauliratnāruṇā diśaḥ //
Garuḍapurāṇa
GarPur, 1, 95, 29.2 krīḍāśarīrasaṃskārasamājotsavadarśanam //
Gītagovinda
GītGov, 11, 36.1 vihitapadmāvatīsukhasamāje /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 3.2 devāḥ surasamājena mathyamāne mahodadhau /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 4.1 samāje tridaśaiḥ sārddhaṃ tatra te ca didṛkṣayā /
SkPur (Rkh), Revākhaṇḍa, 172, 6.1 ṛṣidevasamāje tu nityaṃ harṣapramodane /