Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Yogasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Amaraughaśāsana
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Paramānandīyanāmamālā
Rasādhyāyaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Gheraṇḍasaṃhitā
Gorakṣaśataka

Aitareya-Āraṇyaka
AĀ, 2, 3, 3, 4.0 sa eṣa vāyuḥ pañcavidhaḥ prāṇo 'pāno vyāna udānaḥ samānaḥ //
Aitareyabrāhmaṇa
AB, 1, 7, 2.0 prāṇo vai prāyaṇīya udāna udayanīyaḥ samāno hotā bhavati samānau hi prāṇodānau prāṇānāṃ kᄆptyai prāṇānām pratiprajñātyai //
Atharvaveda (Śaunaka)
AVŚ, 10, 2, 13.2 samānam asmin ko devo 'dhi śiśrāya puruṣe //
Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 3.16 samāne niviṣṭo 'mṛtaṃ juhomi /
BaudhDhS, 2, 12, 3.18 samānāya svāheti //
BaudhDhS, 2, 12, 12.10 śraddhāyāṃ samāne niviśyāmṛtaṃ hutam /
BaudhDhS, 2, 18, 8.3 tasya prāṇo gārhapatyo 'pāno 'nvāhāryapacano vyāna āhavanīya udānasamānau sabhyāvasathyau /
BaudhDhS, 3, 8, 11.5 samānāya tveti pañcamam /
BaudhDhS, 3, 8, 12.3 prāṇāpānavyānodānasamānā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāhā /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 3.7 prāṇo 'pāno vyāna udānaḥ samāno 'na ity etat sarvaṃ prāṇa eva /
BĀU, 3, 9, 26.10 samāna iti /
Chāndogyopaniṣad
ChU, 3, 13, 4.1 atha yo 'syodaṅ suṣiḥ sa samānaḥ /
ChU, 5, 22, 1.1 atha yāṃ caturthīṃ juhuyāt tāṃ juhuyāt samānāya svāheti /
ChU, 5, 22, 1.2 samānas tṛpyati //
ChU, 5, 22, 2.1 samāne tṛpyati manas tṛpyati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 3, 23.3 prāṇāpānau me pāhi samānavyānau me pāhyudānarūpe me pāhi /
Gopathabrāhmaṇa
GB, 1, 3, 13, 15.0 gārhapatyād adhy āhavanīyaṃ praṇīya pratīco 'ṅgārān uddhṛtya samānavyānābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 29.0 ānaḍuhena śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādyāgniṃ nirmathya prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāheti juhuyāt //
GB, 1, 5, 5, 49.1 yāvanto vyānāḥ pañcadaśa kṛtvas tāvantaḥ samānāḥ //
GB, 1, 5, 5, 50.1 yāvantaḥ samānāḥ pañcadaśa kṛtvas tāvanta udānāḥ //
GB, 2, 1, 7, 21.0 samānavyānau me pāhi //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 5, 5.2 catvāro hi prāṇo 'pāno vyānaḥ samānaḥ //
JUB, 2, 5, 6.2 pañca hi prāṇo 'pāno vyānaḥ samāno 'vānaḥ //
JUB, 2, 5, 7.2 ṣaḍḍhi prāṇo 'pāno vyānaḥ samāno 'vāna udānaḥ //
JUB, 2, 6, 4.2 catvāro hi prāṇo 'pāno vyānaḥ samānaḥ /
JUB, 2, 6, 5.2 pañca hi prāṇo 'pāno vyānaḥ samāno 'vānaḥ /
JUB, 2, 6, 6.2 ṣaḍḍhi prāṇo 'pāno vyānaḥ samāno 'vāna udānaḥ /
JUB, 4, 22, 5.2 sa vāva samāno 'bhavat //
JUB, 4, 22, 9.1 tad asau vā ādityaḥ prāṇo 'gnir apāna āpo vyāno diśaḥ samānaś candramā udānaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 41, 10.0 atha yat srucā prāśnāti tena samānavyānau ca garbhāṃś ca prīṇāti //
JB, 1, 41, 11.0 taṃ samānavyānau garbhāś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
Kauśikasūtra
KauśS, 1, 3, 14.0 rājakarmābhicārikeṣu amuṣya tvā prāṇāya gṛhṇe 'pānāya vyānāya samānāyodānāya iti pañcamam //
KauśS, 9, 4, 42.1 prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāhety ātmany eva juhuyāt //
Mānavagṛhyasūtra
MānGS, 1, 9, 25.1 prāṇāpānau me tarpaya samānavyānau me tarpaya udānarūpe me tarpaya sucakṣā ahamakṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrutkarṇābhyāṃ bhūyāsamiti yathāliṅgam aṅgāni saṃspṛśati //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 15.0 samāneti pañcama upariṣṭādavekṣamāṇo brūyāt //
Taittirīyasaṃhitā
TS, 1, 7, 3, 38.1 samānavyānau me pāhīti //
Taittirīyopaniṣad
TU, 1, 7, 1.3 prāṇo vyāno 'pāna udānaḥ samānaś cakṣuḥ śrotraṃ mano vāk tvak carma māṃsaṃ snāvāsthi majjā /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 18, 6.0 prāṇo gārhapatyo 'pāna āhavanīyo vyāno 'nvāhārya udānaḥ sabhyaḥ samāna āvasathya iti pañcāgnayo bhavanti //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
Vaitānasūtra
VaitS, 1, 3, 20.1 prajāpater bhāgo 'sy ūrjasvān payasvān akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmiṃlloka iha ca prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhy ūrg asy ūrjaṃ me dhehi kurvato me mā kṣeṣṭhā dadato me mopadasaḥ prajāpatir ahaṃ tvayā samakṣam ṛdhyāsam ity abhimantryartvigbhyo dadāti dakṣiṇām //
Vasiṣṭhadharmasūtra
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
Vārāhagṛhyasūtra
VārGS, 12, 2.0 prāṇāpānau me tarpayāmi samānavyānau me tarpayāmy udānarūpe me tarpayāmi cakṣuḥśrotre me tarpayāmi sucakṣā aham akṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyām iti gandhācchādane //
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 16.7 prāṇāpānau me pāhi samānavyānau me pāhy udānarūpe me pāhi cakṣuḥśrotre me pāhi /
Śatapathabrāhmaṇa
ŚBM, 10, 1, 4, 6.2 sā hāsyaiṣā samāna eva /
ŚBM, 10, 1, 4, 6.4 amṛtaṃ hi samānaḥ /
Ṛgveda
ṚV, 1, 113, 3.1 samāno adhvā svasror anantas tam anyānyā carato devaśiṣṭe /
ṚV, 3, 54, 6.2 nānā cakrāte sadanaṃ yathā veḥ samānena kratunā saṃvidāne //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 2, 13.5 samānodānau dhīyete //
ṢB, 2, 2, 24.2 nirukto 'nirukta iva hy ayaṃ samānaḥ //
Aṣṭasāhasrikā
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
Carakasaṃhitā
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Vim., 3, 6.1 tamuvāca bhagavānātreyaḥ evam asāmānyāvatām apyebhir agniveśa prakṛtyādibhir bhāvair manuṣyāṇāṃ ye'nye bhāvāḥ sāmānyāstadvaiguṇyāt samānakālāḥ samānaliṅgāśca vyādhayo 'bhinirvartamānā janapadam uddhvaṃsayanti /
Mahābhārata
MBh, 3, 203, 17.2 pṛṣṭhatas tu samānena svāṃ svāṃ gatim upāśritaḥ //
MBh, 12, 177, 24.2 gacchatyapāno 'vāk caiva samāno hṛdyavasthitaḥ //
MBh, 12, 178, 5.2 pṛṣṭhataśca samānena svāṃ svāṃ gatim upāśritaḥ //
MBh, 12, 178, 9.1 dhātuṣvagnistu vitataḥ samānena samīritaḥ /
MBh, 12, 193, 16.1 prāṇāpānau tathodānaṃ samānaṃ vyānam eva ca /
MBh, 12, 206, 17.2 vyānodānau samānaśca pañcadhā dehayāpanā //
MBh, 12, 290, 26.2 prāṇāpānau samānaṃ ca vyānodānau ca tattvataḥ //
MBh, 12, 315, 32.2 teṣām apyabhavat putraḥ samāno nāma durjayaḥ //
MBh, 14, 20, 14.2 prāṇo 'pānaḥ samānaśca vyānaścodāna eva ca //
MBh, 14, 20, 15.2 samānavyānayor madhye prāṇāpānau viceratuḥ //
MBh, 14, 20, 16.1 tasmin supte pralīyete samāno vyāna eva ca /
MBh, 14, 21, 4.1 tato vācaspatir jajñe samānaḥ paryavekṣate /
MBh, 14, 21, 21.1 tataḥ samāne pratitiṣṭhatīha ityeva pūrvaṃ prajajalpa cāpi /
MBh, 14, 23, 2.1 prāṇāpānāvudānaśca samāno vyāna eva ca /
MBh, 14, 23, 5.2 udāne saṃbhṛto vāyuḥ samānaḥ sampravartate //
MBh, 14, 23, 9.3 samānaścāpyudānaśca vaco 'brūtāṃ tataḥ śubhe //
MBh, 14, 23, 15.2 prāṇāpānāvudānaśca samānaśca tam abruvan /
MBh, 14, 23, 15.3 na tvaṃ śreṣṭho 'si no vyāna samāno hi vaśe tava //
MBh, 14, 23, 16.1 pracacāra punar vyānaḥ samānaḥ punar abravīt /
MBh, 14, 23, 18.1 tataḥ samānaḥ prālilye punaśca pracacāra ha /
MBh, 14, 23, 18.3 samāna na tvaṃ śreṣṭho 'si vyāna eva vaśe tava //
MBh, 14, 23, 19.1 samānaḥ pracacārātha udānastam uvāca ha /
MBh, 14, 23, 21.2 prāṇāpānau samānaśca vyānaścaiva tam abruvan /
MBh, 14, 24, 2.3 prāṇo 'pānaḥ samāno vā vyāno vodāna eva ca //
MBh, 14, 24, 7.2 samānavyānajanite sāmānye śukraśoṇite //
MBh, 14, 24, 9.2 vyānaḥ samānaścaivobhau tiryag dvaṃdvatvam ucyate //
MBh, 14, 24, 12.1 āghārau samāno vyānaśca iti yajñavido viduḥ /
MBh, 14, 24, 19.1 prathamaṃ samāno vyāno vyasyate karma tena tat /
MBh, 14, 24, 19.2 tṛtīyaṃ tu samānena punar eva vyavasyate //
MBh, 14, 42, 8.2 prāṇāpānāvudānaśca samāno vyāna eva ca //
Yogasūtra
YS, 3, 40.1 samānajayāt prajvalanam //
Amarakośa
AKośa, 1, 74.2 prāṇo 'pānaḥ samānaścodānavyānau ca vāyavaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 8.1 samāno 'gnisamīpasthaḥ koṣṭhe carati sarvataḥ /
AHS, Sū., 13, 38.2 annādau viguṇe 'pāne samāne madhya iṣyate //
AHS, Nidānasthāna, 16, 25.2 samāno viṣamājīrṇaśītasaṃkīrṇabhojanaiḥ //
AHS, Nidānasthāna, 16, 44.2 samāna ūṣmopahatiratisvedo 'ratiḥ satṛṭ //
AHS, Nidānasthāna, 16, 48.2 samāne 'tihimāṅgatvam asvedo mandavahnitā //
AHS, Cikitsitasthāna, 10, 71.1 samāno dīpayatyagnim agneḥ saṃdhukṣako hi saḥ /
AHS, Cikitsitasthāna, 22, 69.1 samānaṃ śamayed vidvāṃs tridhā vyānaṃ tu yojayet /
Kūrmapurāṇa
KūPur, 1, 7, 36.2 apānāt kratumavyagraṃ samānācca vasiṣṭhakam //
KūPur, 2, 19, 7.1 udānāya tataḥ kuryāt samānāyeti pañcamīm /
Liṅgapurāṇa
LiPur, 1, 8, 61.2 prāṇo 'pānaḥ samānaś ca udāno vyāna eva ca //
LiPur, 1, 8, 65.1 samaṃ nayati gātrāṇi samānaḥ pañca vāyavaḥ /
LiPur, 1, 57, 26.2 samānakālāstamayau viṣuvatsu samodayau //
LiPur, 1, 70, 189.1 samānajo vasiṣṭhaś ca apānānnirmame kratum /
LiPur, 1, 88, 83.2 udānāya caturthī syāt samānāyeti pañcamī //
Matsyapurāṇa
MPur, 166, 5.2 prāṇāpānasamānādyān vāyūn ākarṣate hariḥ //
Suśrutasaṃhitā
Su, Sū., 5, 25.1 udānaṃ vidyutaḥ pāntu samānaṃ stanayitnavaḥ /
Su, Sū., 35, 28.1 prāṇāpānasamānaistu sarvataḥ pavanaistribhiḥ /
Su, Nid., 1, 12.1 prāṇodānau samānaś ca vyānaścāpāna eva ca /
Su, Nid., 1, 16.1 āmapakvāśayacaraḥ samāno vahnisaṅgataḥ /
Su, Nid., 1, 36.2 samāne pittasaṃyukte svedadāhauṣṇyamūrchanam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 29.2, 1.9 prāṇādyā vāyavaḥ pañca prāṇāpānasamānodānavyānā iti pañca vāyavaḥ sarvendriyāṇāṃ sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.14 tathā samāno madhyadeśavartī ya āhārādīnāṃ samaṃ nayanāt samāno vāyus tatra yat spandanaṃ tat sāmānyakaraṇavṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.14 tathā samāno madhyadeśavartī ya āhārādīnāṃ samaṃ nayanāt samāno vāyus tatra yat spandanaṃ tat sāmānyakaraṇavṛttiḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 1.0 yathā hi narakeṣu nārakāṇāṃ narakapālādidarśanaṃ deśakālaniyamena siddhaṃ śvavāyasāyasaparvatādyāgamanagamanadarśanaṃ cetyādigrahaṇena sarveṣāṃ ca naikasyaiva taiśca tadbādhanaṃ siddhamasatsvapi narakapālādiṣu samānasvakarmavipākādhipatyāt //
Viṣṇupurāṇa
ViPur, 3, 11, 93.1 prāṇāpānasamānānām udānavyānayostathā /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 39.1, 3.1 prāṇo mukhanāsikāgatir ā hṛdayavṛttiḥ samaṃ nayanāt samāna ā nābhivṛttir apanayanād apāna ā pādatalavṛttir unnayanād udāna ā śirovṛttir vyāpī vyāna iti //
YSBhā zu YS, 3, 40.1, 1.1 jitasamānas tejasa upadhmānaṃ kṛtvā jvalati //
Amaraughaśāsana
AmarŚās, 1, 21.1 prāṇāpānasamānodānavyānā nāgakūrmakṛkaradevadattadhanaṃjayāś ceti daśa vātāḥ //
Bhāratamañjarī
BhāMañj, 13, 1149.1 divyo vāyuḥ samānākhyastasyodānaḥ suto balī /
Garuḍapurāṇa
GarPur, 1, 15, 75.1 udānasya patiḥ śreṣṭhaḥ samānasya patistathā /
GarPur, 1, 15, 96.2 udānaśca samānaśca bheṣajaṃ ca bhiṣak tathā //
GarPur, 1, 15, 100.2 udānena vihīnaśca samānena vivarjitaḥ //
GarPur, 1, 23, 41.2 samānodānavaruṇā devatā viṣṇukāraṇam //
GarPur, 1, 167, 24.2 samāno viṣamājīrṇaśītasaṃkīrṇabhojanaiḥ //
GarPur, 1, 167, 42.1 samāna ūṣmopahatiḥ sasvedoparatiḥ sutṛṭ /
GarPur, 1, 167, 46.1 samāne 'tikriyājñatvam asvedo mandavahnitā /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 25.2 kurvansamāna ityukto vyāno vinamanāttanoḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 24.2, 2.0 atha samānavyānayor vyāpāroktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 25.2, 1.0 annapānasya sarvatra sāmyena niyamanātsamānasya samānatvaṃ dehasya vinamanādvyānasya vyānatā //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 18.2 prāṇo hṛnnābhinakrasthaḥ samāno nābhihṛdgataḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 316.2, 3.0 līhālakair agnisamānaṃ dhmātvā kulathyāḥ kvāthamadhye kṣiptvā vidhyāpayet anayā yuktyā hīrakāḥ sukhenāpi bhasmībhavanti //
Tantrasāra
TantraS, 5, 14.0 tatra prāṇam uccicārayiṣuḥ pūrvaṃ hṛdaya eva śūnye viśrāmyati tato bāhye prāṇodayāt tato 'pi bāhyaṃ prati apānacandrāpūraṇena sarvātmatāṃ paśyati tataḥ anyanirākāṅkṣo bhavati tataḥ samānodayāt saṃghaṭṭaviśrāntim anubhavati tata udānavahnyudaye mātṛmeyādikalanāṃ grasate //
TantraS, 6, 60.0 atha samāne kālodayaḥ //
TantraS, 6, 61.0 samāno hārdīṣu daśasu nāḍīṣu saṃcaran samaste dehe sāmyena rasādīn vāhayati //
TantraS, 6, 70.0 evam ekasmin samānamaruti varṣadvayaṃ śvāsapraśvāsayogābhāvāt //
Tantrāloka
TĀ, 5, 47.1 samānabhūmimāgatya brahmānandamayo bhavet /
TĀ, 6, 195.2 evaṃ samāne 'pi vidhiḥ sa hi hārdīṣu nāḍiṣu //
TĀ, 6, 208.2 itthaṃ samānamaruto varṣadvayavikalpanam //
TĀ, 6, 209.2 samāne 'pi tuṭeḥ pūrvaṃ yāvatṣaṣṭyabdagocaram //
TĀ, 6, 211.2 uktaḥ samānagaḥ kāla udāne tu nirūpyate //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 3.2 apāno vāyukoṇe ca samāno madhyadeśataḥ //
Ānandakanda
ĀK, 1, 19, 185.2 samānavāyunoddīpto jāṭharastu yathā bahiḥ //
ĀK, 1, 19, 208.2 pittābhimūrchite vāyau samāne tīkṣṇapāvakaḥ //
ĀK, 1, 19, 209.2 rogānkuryāttu mandāgniḥ samāne kaphapīḍite //
ĀK, 1, 19, 211.2 svasthānasthe samāne tu samo'gnirabhidhīyate //
ĀK, 1, 19, 212.2 asamo'gnir amārgasthe samāne syāt subhojanam //
Gheraṇḍasaṃhitā
GherS, 5, 61.1 prāṇo 'pānaḥ samānaś codānavyānau ca vāyavaḥ /
GherS, 5, 62.2 samāno nābhideśe tu udānaḥ kaṇṭhamadhyagaḥ /
Gorakṣaśataka
GorŚ, 1, 33.1 prāṇo 'pānaḥ samānaś codāno vyānau ca vāyavaḥ /
GorŚ, 1, 34.2 samāno nābhideśe syād udānaḥ kaṇṭhamadhyagaḥ //