Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Śivasūtravārtika

Aitareya-Āraṇyaka
AĀ, 5, 3, 1, 4.0 vane na vā yo ny adhāyi cākan yo jāta eva prathamo manasvān iti te antareṇā yāhy arvāṅ upa vandhureṣṭhā vidhuṃ dadrāṇaṃ samane bahūnām ity etad āvapanam //
Atharvaveda (Śaunaka)
AVŚ, 2, 36, 1.2 juṣṭā vareṣu samaneṣu valgur oṣaṃ patyā saubhagam astu asyai //
AVŚ, 6, 60, 2.1 aśramad iyam aryamann anyāsāṃ samanaṃ yatī /
AVŚ, 6, 60, 2.2 aṅgo nv aryamann asyā anyāḥ samanam āyati //
AVŚ, 6, 92, 2.2 tena tvaṃ vājin balavān balenājiṃ jaya samane pārayiṣṇuḥ //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 3, 6.2 yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī //
MS, 3, 16, 3, 8.1 bahūnāṃ pitā bahur asya putraḥ ciścā kṛṇoti samanāvagatya /
Pañcaviṃśabrāhmaṇa
PB, 9, 6, 3.0 vidhuṃ dadrāṇaṃ samane bahūnām ity etāsu kāryam //
PB, 9, 6, 4.0 eṣa hi bahūnāṃ samane dīryate yat kalaśaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 9.2 tena no vājin balavān balena vājajic ca bhava samane ca pārayiṣṇuḥ /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
Ṛgveda
ṚV, 1, 48, 6.1 vi yā sṛjati samanaṃ vy arthinaḥ padaṃ na vety odatī /
ṚV, 1, 124, 8.2 vyucchantī raśmibhiḥ sūryasyāñjy aṅkte samanagā iva vrāḥ //
ṚV, 2, 16, 7.1 pra te nāvaṃ na samane vacasyuvam brahmaṇā yāmi savaneṣu dādhṛṣiḥ /
ṚV, 6, 75, 3.2 yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī //
ṚV, 6, 75, 4.1 te ācarantī samaneva yoṣā māteva putram bibhṛtām upasthe /
ṚV, 6, 75, 5.1 bahvīnām pitā bahur asya putraś ciścā kṛṇoti samanāvagatya /
ṚV, 7, 2, 5.2 pūrvī śiśuṃ na mātarā rihāṇe sam agruvo na samaneṣv añjan //
ṚV, 7, 9, 4.1 īᄆenyo vo manuṣo yugeṣu samanagā aśucaj jātavedāḥ /
ṚV, 9, 97, 47.2 vasānaḥ śarma trivarūtham apsu hoteva yāti samaneṣu rebhan //
ṚV, 10, 55, 5.1 vidhuṃ dadrāṇaṃ samane bahūnāṃ yuvānaṃ santam palito jagāra /
ṚV, 10, 69, 11.2 samanaṃ cid adahaś citrabhāno 'va vrādhantam abhinad vṛdhaś cit //
ṚV, 10, 86, 10.1 saṃhotraṃ sma purā nārī samanaṃ vāva gacchati /
ṚV, 10, 143, 4.2 ā yan naḥ sadane pṛthau samane parṣatho narā //
ṚV, 10, 168, 2.1 sam prerate anu vātasya viṣṭhā ainaṃ gacchanti samanaṃ na yoṣāḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 4.1, 2.0 mūlādisamanānte ca śarīre yoginaḥ pare //