Occurrences

Atharvaveda (Paippalāda)
Maitrāyaṇīsaṃhitā
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 107, 2.1 saṃ prerate anu vātasya viṣṭhā ainaṃ gacchanti samaneva yoṣāḥ /
AVP, 1, 110, 1.1 ghṛtasya jūtiḥ samanā sadevāḥ saṃvatsaraṃ haviṣā vardhayantī /
Maitrāyaṇīsaṃhitā
MS, 2, 13, 10, 11.1 ruśadvidhānā samanā purastāt prajānatī yāmam uṣā ayāsīt /
MS, 3, 16, 3, 7.1 te ācarantī samaneva yoṣā māteva putraṃ bibhṛtām upasthe /
Ṛgveda
ṚV, 1, 103, 1.2 kṣamedam anyad divy anyad asya sam ī pṛcyate samaneva ketuḥ //
ṚV, 1, 124, 3.1 eṣā divo duhitā praty adarśi jyotir vasānā samanā purastāt /
ṚV, 1, 168, 1.1 yajñā yajñā vaḥ samanā tuturvaṇir dhiyaṃ dhiyaṃ vo devayā u dadhidhve /
ṚV, 2, 11, 7.2 vi samanā bhūmir aprathiṣṭāraṃsta parvataś cit sariṣyan //
ṚV, 4, 5, 7.1 tam in nv eva samanā samānam abhi kratvā punatī dhītir aśyāḥ /
ṚV, 4, 43, 7.1 iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā /
ṚV, 4, 44, 7.1 iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā /
ṚV, 4, 51, 8.1 tā ā caranti samanā purastāt samānataḥ samanā paprathānāḥ /
ṚV, 4, 51, 8.1 tā ā caranti samanā purastāt samānataḥ samanā paprathānāḥ /
ṚV, 4, 51, 9.1 tā in nv eva samanā samānīr amītavarṇā uṣasaś caranti /
ṚV, 4, 58, 8.1 abhi pravanta samaneva yoṣāḥ kalyāṇyaḥ smayamānāso agnim /
ṚV, 6, 4, 1.2 evā no adya samanā samānān uśann agna uśato yakṣi devān //
ṚV, 8, 41, 2.1 tam ū ṣu samanā girā pitṝṇāṃ ca manmabhiḥ /
ṚV, 8, 62, 9.1 samaneva vapuṣyataḥ kṛṇavan mānuṣā yugā /
ṚV, 8, 66, 7.2 tasmā u adya samanā sutam bharā nūnam bhūṣata śrute //
ṚV, 9, 96, 9.2 sahasradhāraḥ śatavāja indur vājī na saptiḥ samanā jigāti //
ṚV, 10, 69, 8.1 tve dhenuḥ sudughā jātavedo 'saścateva samanā sabardhuk /
ṚV, 10, 73, 4.1 samanā tūrṇir upa yāsi yajñam ā nāsatyā sakhyāya vakṣi /