Occurrences

Mahābhārata
Rāmāyaṇa
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa

Mahābhārata
MBh, 10, 2, 32.1 te pṛṣṭāśca vadeyur yacchreyo naḥ samanantaram /
Rāmāyaṇa
Rām, Ki, 24, 16.2 ghṛtaṃ tailam atho gandhān yac cātra samanantaram //
Rām, Yu, 22, 5.1 mantrayitvā sa durdharṣaḥ kṣamaṃ yat samanantaram /
Rām, Yu, 72, 5.2 tat tathānuṣṭhitaṃ vīra tvadvākyasamanantaram //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.20 prayojakavṛddhaśabdasya śravaṇasamanantaraṃ prayojyavṛddhasya pravṛttihetujñānānumānapūrvakatvāc chabdārthasaṃbandhagrahasya svārthasaṃbandhajñānasahakāriṇaśca śabdasyārthapratyāyakatvād anumānānantaraṃ śabdaṃ lakṣayatyāptaśrutir āptavacanaṃ tviti /
Viṣṇupurāṇa
ViPur, 3, 6, 25.2 etadvaiṣṇavasaṃjñaṃ vai pādmasya samanantaram //