Occurrences

Bhāradvājagṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa

Bhāradvājagṛhyasūtra
BhārGS, 1, 7, 8.2 asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā mā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha //
Ṛgveda
ṚV, 2, 34, 3.2 hiraṇyaśiprā maruto davidhvataḥ pṛkṣaṃ yātha pṛṣatībhiḥ samanyavaḥ //
ṚV, 2, 34, 5.2 ā haṃsāso na svasarāṇi gantana madhor madāya marutaḥ samanyavaḥ //
ṚV, 2, 34, 6.1 ā no brahmāṇi marutaḥ samanyavo narāṃ na śaṃsaḥ savanāni gantana /
ṚV, 4, 1, 1.1 tvāṃ hy agne sadam it samanyavo devāso devam aratiṃ nyerira iti kratvā nyerire /
ṚV, 5, 87, 8.2 viṣṇor mahaḥ samanyavo yuyotana smad rathyo na daṃsanāpa dveṣāṃsi sanutaḥ //
ṚV, 7, 25, 1.1 ā te maha indroty ugra samanyavo yat samaranta senāḥ /
ṚV, 8, 20, 1.1 ā gantā mā riṣaṇyata prasthāvāno māpa sthātā samanyavaḥ /
ṚV, 8, 20, 21.1 gāvaś cid ghā samanyavaḥ sajātyena marutaḥ sabandhavaḥ /
ṚV, 8, 27, 14.1 devāso hi ṣmā manave samanyavo viśve sākaṃ sarātayaḥ /
Mahābhārata
MBh, 1, 71, 53.1 samanyur utthāya mahānubhāvas tadośanā viprahitaṃ cikīrṣuḥ /
MBh, 1, 75, 1.2 tataḥ kāvyo bhṛguśreṣṭhaḥ samanyur upagamya ha /
MBh, 1, 189, 15.2 īśo 'ham asmīti samanyur abravīd dṛṣṭvā tam akṣaiḥ subhṛśaṃ pramattam //
MBh, 3, 239, 12.1 suhṛdāṃ caiva tacchrutvā samanyur idam abravīt /
MBh, 3, 253, 4.2 buddhiṃ samācchādya ca me samanyur uddhūyate prāṇapatiḥ śarīre //
Rāmāyaṇa
Rām, Bā, 35, 20.2 samanyur aśapat sarvān krodhasaṃraktalocanā //
Matsyapurāṇa
MPur, 25, 61.1 samanyurutthāya mahānubhāvastadośanā viprahitaṃ cikīrṣuḥ /
MPur, 29, 1.2 tataḥ kāvyo bhṛguśreṣṭhaḥ samanyurupagamya ha /