Occurrences

Carakasaṃhitā
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Rasendracūḍāmaṇi
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Mahābhārata
MBh, 12, 290, 32.2 śleṣmamūtrapurīṣe ca tīvragandhasamanvite //
MBh, 13, 104, 17.1 ahaṃ vai vipule jātaḥ kule dhanasamanvite /
Kūrmapurāṇa
KūPur, 2, 37, 47.1 āsīnamāsane ramye nānāścaryasamanvite /
Liṅgapurāṇa
LiPur, 2, 26, 13.2 somasūryāgnisampanne mūrtitrayasamanvite //
LiPur, 2, 47, 19.1 tato 'dhivāsayet toye dhūpadīpasamanvite /
Suśrutasaṃhitā
Su, Utt., 22, 14.2 ghrāṇe bhṛśaṃ dāhasamanvite tu viniḥsareddhūma iveha vāyuḥ //
Rasendracūḍāmaṇi
RCūM, 5, 158.1 sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /
Ānandakanda
ĀK, 1, 26, 233.1 sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 148, 13.2 sthāpayet tāmrake pātre guḍapīṭhasamanvite //