Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bījanighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Ānandakanda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Sū., 24, 32.1 svalpāsaṃbaddhavacanaṃ tandrālasyasamanvitam /
Ca, Vim., 4, 6.0 tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate //
Mahābhārata
MBh, 1, 15, 8.1 agamyaṃ manasāpyanyair nadīvṛkṣasamanvitam /
MBh, 1, 37, 20.1 tam abravīt pitā brahmaṃstathā kopasamanvitam /
MBh, 1, 38, 21.1 na hi śaknoti saṃyantuṃ putraṃ kopasamanvitam /
MBh, 1, 159, 19.2 purohitaṃ prakurvīta rājā guṇasamanvitam //
MBh, 1, 212, 1.459 imaṃ rathavaraṃ divyaṃ sarvaśastrasamanvitam /
MBh, 1, 212, 1.471 sarvaratnasusampūrṇaṃ sarvabhogasamanvitam //
MBh, 2, 2, 12.2 gadācakrāsiśārṅgādyair āyudhaiśca samanvitam //
MBh, 3, 61, 89.1 vimuktaṃ sarvapāpebhyaḥ sarvaratnasamanvitam /
MBh, 3, 145, 25.1 maharṣigaṇasambādhaṃ brāhmyā lakṣmyā samanvitam /
MBh, 3, 285, 16.1 na tu tvām arjunaḥ śaktaḥ kuṇḍalābhyāṃ samanvitam /
MBh, 3, 293, 20.1 taṃ tu kuṇḍalinaṃ dṛṣṭvā varmaṇā ca samanvitam /
MBh, 5, 36, 62.1 evaṃ manuṣyam apyekaṃ guṇair api samanvitam /
MBh, 5, 150, 2.1 virāṭadrupadābhyāṃ ca saputrābhyāṃ samanvitam /
MBh, 6, 103, 95.1 jyāyāṃsam api cecchakra guṇair api samanvitam /
MBh, 7, 50, 61.2 maivam ityabravīt kṛṣṇastīvraśokasamanvitam //
MBh, 7, 57, 37.1 gītavāditrasaṃhrādaistālalāsyasamanvitam /
MBh, 9, 64, 34.1 tathā tu dṛṣṭvā rājānaṃ bāṣpaśokasamanvitam /
MBh, 12, 118, 13.2 nāyakaṃ nītikuśalaṃ guṇaṣaṣṭyā samanvitam //
MBh, 12, 149, 85.1 imaṃ kṣititale nyasya bālaṃ rūpasamanvitam /
MBh, 13, 14, 28.2 pūjitaṃ devagandharvair brāhmyā lakṣmyā samanvitam //
MBh, 13, 20, 31.2 sarvartubhir mūlaphalaiḥ pakṣibhiśca samanvitam /
MBh, 13, 83, 32.1 vājimedhaṃ mahārāja sarvakāmasamanvitam /
MBh, 14, 57, 19.1 sa kasmiṃścit kṣudhāviṣṭaḥ phalabhārasamanvitam /
Manusmṛti
ManuS, 3, 263.1 āyuṣmantaṃ sutaṃ sūte yaśomedhāsamanvitam /
Rāmāyaṇa
Rām, Bā, 4, 7.2 jātibhiḥ saptabhir yuktaṃ tantrīlayasamanvitam //
Rām, Bā, 47, 23.2 devadānavadurdharṣaṃ tapobalasamanvitam /
Rām, Ay, 29, 24.1 tam uvāca tato rāmaḥ parihāsasamanvitam /
Rām, Utt, 22, 7.1 dṛṣṭvā tu te taṃ vikṛtaṃ rathaṃ mṛtyusamanvitam /
Rām, Utt, 64, 5.1 aprāptayauvanaṃ bālaṃ pañcavarṣasamanvitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 4, 45.2 laghunā pañcamūlena pālikena samanvitam //
AHS, Utt., 39, 116.2 madirāyāḥ surūḍhāyās tribhāgena samanvitam //
AHS, Utt., 40, 28.2 karṣaṃ madhukacūrṇasya ghṛtakṣaudrasamanvitam //
Kūrmapurāṇa
KūPur, 1, 14, 40.1 vīrabhadra iti khyātaṃ devadevasamanvitam /
KūPur, 2, 26, 52.1 asipatravanaṃ mārgaṃ kṣuradhārāsamanvitam /
KūPur, 2, 31, 34.1 śārdūlacarmavasanaṃ divyamālāsamanvitam /
Liṅgapurāṇa
LiPur, 1, 1, 20.2 oṅkārarūpam ṛgvaktraṃ samajihvāsamanvitam //
LiPur, 1, 62, 20.1 brūhi mantramimaṃ divyaṃ praṇavena samanvitam /
LiPur, 1, 62, 37.2 vāsudeveti yo nityaṃ praṇavena samanvitam //
LiPur, 1, 77, 71.1 tatrāvāhya mahādevaṃ navaśaktisamanvitam /
LiPur, 2, 21, 23.2 haṃsa haṃseti mantreṇa śivabhaktyā samanvitam //
LiPur, 2, 21, 30.1 sadāśivaṃ smareddevaṃ tattvatrayasamanvitam /
LiPur, 2, 28, 4.2 tatra devaṃ hiraṇyābhaṃ yogaiśvaryasamanvitam //
LiPur, 2, 33, 1.3 śataniṣkeṇa kṛtvaivaṃ sarvaśākhāsamanvitam //
LiPur, 2, 39, 3.2 sarvalakṣaṇasaṃyuktaṃ sarvāṅgaiśca samanvitam //
Matsyapurāṇa
MPur, 53, 41.1 kāñcanaṃ garuḍaṃ kṛtvā tiladhenusamanvitam /
MPur, 61, 45.2 pañcaratnasamāyuktaṃ ghṛtapātrasamanvitam /
MPur, 61, 45.3 nānābhakṣyaphalairyuktaṃ tāmrapātrasamanvitam //
MPur, 67, 6.2 rocanāṃ padmaśaṅkhau ca pañcaratnasamanvitam //
MPur, 68, 22.1 saureṇa tīrthatoyena pūrṇaṃ ratnasamanvitam /
MPur, 70, 51.1 sakāṃsyabhājanopetamikṣudaṇḍasamanvitam /
MPur, 93, 17.1 saṃsmaredraktamādityamaṅgārakasamanvitam /
MPur, 93, 22.1 pañcaratnasamāyuktaṃ pañcabhaṅgasamanvitam /
MPur, 95, 15.1 tatastu vṛṣabhaṃ haimamudakumbhasamanvitam /
MPur, 95, 15.2 śuklamālyāmbaradharaṃ pañcaratnasamanvitam /
MPur, 99, 14.2 dattātreyaṃ tathā vyāsamutpalena samanvitam /
MPur, 101, 19.2 samānte hemakamalaṃ dadyāddhenusamanvitam //
MPur, 101, 31.2 vratānte maṇikaṃ dadyādannavastrasamanvitam //
MPur, 103, 5.2 duryodhanaṃ ca rājānaṃ putrabhrātṛsamanvitam //
MPur, 153, 160.2 taptahemapariṣkāraṃ mahāratnasamanvitam //
Suśrutasaṃhitā
Su, Nid., 11, 22.2 kurvanti gaṇḍaṃ kramaśaḥ svaliṅgaiḥ samanvitaṃ taṃ galagaṇḍam āhuḥ //
Su, Utt., 39, 194.1 niṣkvāthya kaphavātotthe kṣaudrahiṅgusamanvitam /
Su, Utt., 41, 14.1 ekādaśabhirebhir vā ṣaḍbhir vāpi samanvitam /
Su, Utt., 55, 51.1 paktvārdhaprasthaśeṣaṃ tu pibeddhiṅgusamanvitam /
Viṣṇupurāṇa
ViPur, 5, 27, 20.1 antaḥpure nipatitaṃ māyāvatyā samanvitam /
ViPur, 5, 34, 18.1 kirīṭakuṇḍaladharaṃ pītavāsaḥsamanvitam /
ViPur, 5, 35, 35.2 tato niryātayāmāsuḥ sāmbaṃ patnyā samanvitam /
ViPur, 5, 35, 38.2 preṣayāmāsur udvāhadhanabhāryāsamanvitam //
Bījanighaṇṭu
BījaN, 1, 25.1 kṣatajasthaṃ vyomavaktraṃ nādabindusamanvitam /
Garuḍapurāṇa
GarPur, 1, 30, 13.2 kirīṭinamudārāṅgaṃ vanamālāsamanvitam //
GarPur, 1, 31, 10.1 śrīvatsakaustubhayutaṃ vanamālāsamanvitam /
GarPur, 1, 34, 12.1 kirīṭinaṃ kuṇḍalinaṃ vanamālāsamanvitam /
GarPur, 1, 34, 13.1 bhāvayitvā mahātmānaṃ sarvadevaiḥ samanvitam /
GarPur, 1, 51, 28.2 asipatravanaṃ mārgaṃ kṣuradhārāsamanvitam //
Kathāsaritsāgara
KSS, 2, 4, 46.2 vatsarājasya rakṣārthaṃ bhūrisainyasamanvitam //
Rasaratnasamuccaya
RRS, 1, 30.1 rogibhyo yo rasaṃ datte śuddhipākasamanvitam /
RRS, 5, 15.2 vicūrṇya luṅgatoyena daradena samanvitam /
RRS, 10, 40.1 caturaṅgulavistāranimnatvena samanvitam /
RRS, 10, 40.2 gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam //
RRS, 11, 105.2 surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam //
Rasendracintāmaṇi
RCint, 1, 27.1 rogibhyo yo rasaṃ datte śuddhipākasamanvitam /
Rasendracūḍāmaṇi
RCūM, 5, 135.1 caturaṅgulavistāranimnatvena samanvitam /
RCūM, 5, 135.2 gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam //
RCūM, 14, 17.1 vicūrṇya luṅgatoyena daradena samanvitam /
Rasārṇava
RArṇ, 10, 38.2 meṣaśṛṅgī ca tatsāraiḥ navasārasamanvitam /
RArṇ, 12, 153.1 tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam /
RArṇ, 14, 56.1 vajrabhasma tathā sūtaṃ kāñcanena samanvitam /
RArṇ, 15, 157.1 śūlinīrasasūtaṃ ca srotoñjanasamanvitam /
RArṇ, 15, 160.1 yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam /
RArṇ, 17, 121.1 khoṭasya bhāgamekaṃ tu rasahemasamanvitam /
Skandapurāṇa
SkPur, 1, 17.2 sanatkumāraṃ varadaṃ yogaiśvaryasamanvitam //
SkPur, 19, 3.3 putramutpādayanti sma tapojñānasamanvitam //
Ānandakanda
ĀK, 1, 2, 153.8 āvāhayet sāvaraṇaṃ svāṅgaśaktisamanvitam //
ĀK, 1, 3, 14.1 vāsobhyāṃ veṣṭitaṃ sūtapañcaratnasamanvitam /
ĀK, 1, 5, 34.2 rasānuparasāndattvā mahājārasamanvitam //
ĀK, 1, 23, 374.1 tasyāḥ kandarasaṃ divye kṛṣṇarājīsamanvitam /
ĀK, 1, 24, 148.1 śūlinīrasasūtaṃ ca srotoñjanasamanvitam /
ĀK, 1, 26, 209.2 caturaṅgulavistāranimnatvena samanvitam //
ĀK, 1, 26, 210.1 gartāddharaṇiparyantaṃ tiryagdalasamanvitam /
ĀK, 2, 1, 43.2 yadvā saṃcūrṇitaṃ gandhaṃ kaṭutailasamanvitam //
ĀK, 2, 4, 52.2 jvaraṃ vināśayennṝṇāṃ śūlādhmānasamanvitam //
Gheraṇḍasaṃhitā
GherS, 6, 3.1 caturdikṣu nīpataruṃ bahupuṣpasamanvitam /
Haribhaktivilāsa
HBhVil, 2, 192.1 dṛṣṭvā tu maṇḍale devi devaṃ devyā samanvitam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 52.2, 10.1 punar jambīranīreṇa guḍena ca samanvitam /
Rasārṇavakalpa
RAK, 1, 206.1 devadālīrasaṃ nītvā viṣṇukrāntāsamanvitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 2.1 mahāśṛṅge samāsīnaṃ rudrakoṭisamanvitam /
SkPur (Rkh), Revākhaṇḍa, 28, 42.1 dahate traipuraṃ lokaṃ bālavṛddhasamanvitam /
SkPur (Rkh), Revākhaṇḍa, 55, 33.1 saṃnyāsaṃ kurute yo 'tra tīrthe vidhisamanvitam /
SkPur (Rkh), Revākhaṇḍa, 72, 13.1 uccaiḥśravaṃ hayaṃ dṛṣṭvā manovegasamanvitam /
SkPur (Rkh), Revākhaṇḍa, 148, 14.2 īśānyāṃ sthāpayeddevaṃ guḍatoyasamanvitam //
SkPur (Rkh), Revākhaṇḍa, 159, 77.1 yamaṃ haimaṃ prakurvīta lohadaṇḍasamanvitam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 37.1 kṣāraṃ cāpi samādāya kākajaṅgāsamanvitam /
UḍḍT, 1, 38.1 tataḥ saṃsnāpayed enaṃ gokṣīreṇa samanvitam /