Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mukundamālā
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Sarvadarśanasaṃgraha
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 12.2 ātmānaṃ manyate śuddhaṃ samarthaṃ karmasādhane //
Vasiṣṭhadharmasūtra
VasDhS, 3, 35.1 pradarād api yā gos tarpaṇasamarthāḥ syuḥ //
VasDhS, 6, 4.2 kāṃ prītim utpādayituṃ samarthā andhasya dārā iva darśanīyāḥ //
VasDhS, 6, 25.2 pratigrahe saṃkucitāgrahastās te brāhmaṇās tārayituṃ samarthāḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 27.0 ā ṣoḍaśād brāhmaṇasyānatyaya ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya yathā vrateṣu samarthaḥ syādyāni vakṣyāmaḥ //
Arthaśāstra
ArthaŚ, 1, 17, 27.1 samarthaṃ tadvido vinayeyuḥ //
ArthaŚ, 2, 10, 3.1 tasmād amātyasampadopetaḥ sarvasamayavid āśugranthaścārvakṣaro lekhanavācanasamartho lekhakaḥ syāt //
Avadānaśataka
AvŚat, 13, 1.6 na cainān kaścit paritrātuṃ samarthaḥ //
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
Aṣṭasāhasrikā
ASāh, 3, 26.1 punaraparaṃ kauśika sa kulaputro vā kuladuhitā vā priyo bhaviṣyati mātāpitṝṇāṃ mitrāmātyajñātisālohitaśramaṇabrāhmaṇānāṃ hitānāṃ ca pratibalaś ca bhaviṣyati śaktaś ca bhaviṣyati utpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahāya paraiś ca pratyanuyujyamānaḥ pratyanuyogavyākaraṇasamartho bhaviṣyati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 42.0 propābhyāṃ samarthābhyām //
Aṣṭādhyāyī, 2, 1, 1.0 samarthaḥ padavidhiḥ //
Aṣṭādhyāyī, 2, 3, 57.0 vyavahṛpaṇoḥ samarthayoḥ //
Aṣṭādhyāyī, 3, 3, 152.0 utāpyoḥ samarthayor liṅ //
Aṣṭādhyāyī, 4, 1, 82.0 samarthānāṃ prathamād vā //
Aṣṭādhyāyī, 8, 1, 65.0 ekānyābhyāṃ samarthābhyām //
Buddhacarita
BCar, 1, 38.2 niṣkampakṛṣṇāyataśuddhapakṣme draṣṭuṃ samarthe khalu sarvabhāvān //
BCar, 3, 17.1 śīghraṃ samarthāpi tu gantumanyā gatiṃ nijagrāha yayau na tūrṇam /
BCar, 6, 7.1 asnigdho 'pi samartho 'sti niḥsāmarthyo 'pi bhaktimān /
BCar, 8, 39.1 yadā samarthaḥ khalu soḍhumāgatāniṣuprahārānapi kiṃ punaḥ kaśāḥ /
BCar, 12, 112.2 bodhiprāptau samartho 'bhūtsaṃtarpitaṣaḍindriyaḥ //
Carakasaṃhitā
Ca, Sū., 4, 22.2 eko 'pi hyanekāṃ saṃjñāṃ labhate kāryāntarāṇi kurvan tadyathā puruṣo bahūnāṃ karmaṇāṃ karaṇe samartho bhavati sa yadyat karma karoti tasya tasya karmaṇaḥ kartṛkaraṇakāryasamprayuktaṃ tattadgauṇaṃ nāmaviśeṣaṃ prāpnoti tadvadauṣadhadravyamapi draṣṭavyam /
Ca, Sū., 4, 22.3 yadi caikameva kiṃcid dravyam āsādayāmastathāguṇayuktaṃ yat sarvakarmaṇāṃ karaṇe samarthaṃ syāt kastato 'nyadicchedupadhārayitumupadeṣṭuṃ vā śiṣyebhya iti //
Ca, Sū., 8, 7.1 manaḥpuraḥsarāṇīndriyāṇy arthagrahaṇasamarthāni bhavanti //
Ca, Sū., 23, 30.2 yattadātve samarthaṃ syādabhyāse vā tadiṣyate //
Ca, Sū., 28, 7.4 na hi sarvāṇyapathyāni tulyadoṣāṇi na ca sarve doṣāstulyabalā na ca sarvāṇi śarīrāṇi vyādhikṣamatve samarthāni bhavanti /
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Nid., 3, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan pañcānāṃ gulmānāṃ viśeṣamabhijānīmahe nahyaviśeṣavidrogāṇāmauṣadhavidapi bhiṣak praśamanasamartho bhavatīti //
Ca, Vim., 1, 3.2 na hy amānajño doṣādīnāṃ bhiṣag vyādhinigrahasamartho bhavati /
Ca, Vim., 1, 18.1 lavaṇaṃ punarauṣṇyataikṣṇyopapannam anatiguru anatisnigdham upakledi visraṃsanasamartham annadravyarucikaram āpātabhadraṃ prayogasamasādguṇyāt doṣasaṃcayānubandhaṃ tad rocanapācanopakledanavisraṃsanārtham upayujyate /
Ca, Vim., 3, 40.2 jvaro hyāmāśayasamutthaḥ prāyo bheṣajāni cāmāśayasamutthānāṃ vikārāṇāṃ pācanavamanāpatarpaṇasamarthāni bhavanti pācanārthaṃ ca pānīyamuṣṇaṃ tasmād etajjvaritebhyaḥ prayacchanti bhiṣajo bhūyiṣṭham /
Ca, Vim., 8, 4.1 tato 'nantaramācāryaṃ parīkṣeta tadyathā paryavadātaśrutaṃ paridṛṣṭakarmāṇaṃ dakṣaṃ dakṣiṇaṃ śuciṃ jitahastam upakaraṇavantaṃ sarvendriyopapannaṃ prakṛtijñaṃ pratipattijñam anupaskṛtavidyam anahaṅkṛtam anasūyakam akopanaṃ kleśakṣamaṃ śiṣyavatsalamadhyāpakaṃ jñāpanasamarthaṃ ceti /
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Vim., 8, 86.2 sa ca sarvadhātusāmyaṃ cikīrṣannātmānamevāditaḥ parīkṣeta guṇiṣu guṇataḥ kāryābhinirvṛttiṃ paśyan kaccidahamasya kāryasyābhinirvartane samartho na veti tatreme bhiṣagguṇā yairupapanno bhiṣagdhātusāmyābhinirvartane samartho bhavati tad yathā paryavadātaśrutatā paridṛṣṭakarmatā dākṣyaṃ śaucaṃ jitahastatā upakaraṇavattā sarvendriyopapannatā prakṛtijñatā pratipattijñatā ceti //
Ca, Śār., 3, 11.3 yāvat khalvasātmyasevināṃ strīpuruṣāṇāṃ trayo doṣāḥ prakupitāḥ śarīramupasarpanto na śukraśoṇitagarbhāśayopaghātāyopapadyante tāvat samarthā garbhajananāya bhavanti /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Cik., 3, 16.2 paśyan samarthaścopekṣāṃ cakre dakṣaḥ prajāpatiḥ //
Ca, Cik., 1, 4, 27.1 samarthānāmarogāṇāṃ dhīmatāṃ niyatātmanām /
Ca, Cik., 2, 2, 30.2 harṣānvito vājivad aṣṭavarṣo bhavet samarthaśca varāṅganāsu //
Garbhopaniṣat
GarbhOp, 1, 4.4 pañcātmakaḥ samarthaḥ pañcātmikā cetasā buddhir gandharasādijñānākṣarākṣaram oṃkāraṃ cintayatīti tad ekākṣaraṃ jñātvāṣṭau prakṛtayaḥ ṣoḍaśa vikārāḥ śarīre tasyaiva dehinaḥ /
Lalitavistara
LalVis, 3, 26.5 astyasau rājā sumitra evaṃguṇayuktaḥ kiṃtvativṛddho na samarthaḥ prajāmutpādayitumatibahuputraśca /
LalVis, 3, 50.1 jambudhvaje 'nyā na hi sāsti nārī yasyā samarthā dharituṃ narottamaḥ /
LalVis, 7, 36.10 na vayaṃ samarthāstatsthānaṃ paripūrayitumiti kausīdyamāpadyeran /
LalVis, 7, 85.3 tatra te vṛddhavṛddhāḥ śākyāḥ saṃnipatyaivaṃ mataṃ cārayanti sma kā nu khalu samarthā bodhisattvaṃ gopāyituṃ kelayituṃ mamāyituṃ hitacittatayā maitracittatayā guṇacittatayā saumyacittatayā ceti /
LalVis, 7, 85.7 naitāḥ samarthā bodhisattvaṃ kālena kālamupasthāpayitum /
LalVis, 7, 85.9 eṣā samarthā kumāraṃ samyaksukhena saṃvardhayitum rājānaṃ ca śuddhodanamabhidhārayitum /
LalVis, 12, 39.2 tāṃ śrutvā bodhisattva āha deva asti punariha nagare kaścidyo mayā sārdhaṃ samarthaḥ śilpena śilpamupadarśayitum /
Mahābhārata
MBh, 1, 1, 63.38 asya kāvyasya kavayo na samarthā viśeṣaṇe /
MBh, 1, 2, 241.3 asya kāvyasya kavayo na samarthā viśeṣaṇe /
MBh, 1, 3, 15.4 samartho 'yaṃ bhavataḥ sarvāḥ pāpakṛtyāḥ śamayitum antareṇa mahādevakṛtyām /
MBh, 1, 12, 5.16 kapardi samartha bhūteśa bhaganetranipātana /
MBh, 1, 25, 9.2 yad bhuktvāmṛtam āhartuṃ samarthaḥ syām ahaṃ prabho /
MBh, 1, 26, 37.1 samartho balināṃ śreṣṭho hartuṃ somaṃ vihaṃgamaḥ /
MBh, 1, 68, 41.12 na samarthā trivargo 'yaṃ daṃpatyoḥ samupāśritaḥ /
MBh, 1, 96, 53.22 nāniyojye samartho 'haṃ niyoktuṃ bhrātaraṃ priyam /
MBh, 1, 99, 35.1 tayor utpādayāpatyaṃ samartho hyasi putraka /
MBh, 1, 114, 10.6 yathānilaḥ samuddhūtaḥ samarthaḥ kampane bhuvaḥ /
MBh, 1, 116, 30.35 kuntī samarthā putrāṇāṃ yogakṣemasya dhāraṇe /
MBh, 1, 116, 30.38 nāhaṃ tvam iva putrāṇāṃ samarthā dhāraṇe tathā /
MBh, 1, 123, 70.1 sa samartho 'pi mokṣāya śiṣyān sarvān acodayat /
MBh, 1, 129, 18.55 na tvekaḥ sa samartho 'smān pāṇḍavārthe prabādhitum /
MBh, 1, 130, 19.2 na caikaḥ sa samartho 'smān pāṇḍavārthe prabādhitum //
MBh, 1, 146, 8.1 samarthaḥ poṣaṇe cāsi sutayo rakṣaṇe tathā /
MBh, 1, 180, 19.2 vṛkodaro nānya ihaitad adya kartuṃ samartho bhuvi martyadharmā //
MBh, 1, 180, 22.6 bhīmānujo yodhayituṃ samartha eko hi pārthaḥ sa surāsurān bahūn /
MBh, 1, 199, 46.11 upabhogasamarthaiśca sarvair dravyaiḥ samāvṛtam /
MBh, 1, 215, 19.2 karaṇāni samarthāni bhagavan dātum arhasi //
MBh, 1, 222, 14.1 taruṇī darśanīyāsi samarthā bhartur eṣaṇe /
MBh, 1, 224, 10.2 samarthāste ca vaktāro na te teṣvasti mānasam //
MBh, 2, 11, 66.1 samartho 'si mahīṃ jetuṃ bhrātaraste vaśe sthitāḥ /
MBh, 2, 12, 15.1 samartho 'si mahābāho sarve te vaśagā vayam /
MBh, 2, 33, 25.2 atha caiṣāṃ variṣṭhāya samarthāyopanīyatām //
MBh, 3, 13, 116.1 yat samarthaṃ pāṇḍavānāṃ tat kariṣyāmi mā śucaḥ /
MBh, 3, 16, 10.1 puruṣaiḥ kuruśārdūla samarthaiḥ pratibādhane /
MBh, 3, 41, 12.2 tvatprasādād vinirvṛttaḥ samarthaḥ syām ahaṃ yathā //
MBh, 3, 41, 13.3 samartho dhāraṇe mokṣe saṃhāre cāpi pāṇḍava //
MBh, 3, 48, 11.3 samarthenāpi yan mohāt putras te na nivāritaḥ //
MBh, 3, 69, 11.2 adhyagacchat kṛśān aśvān samarthān adhvani kṣamān //
MBh, 3, 69, 16.3 yān manyase samarthāṃs tvaṃ kṣipraṃ tān eva yojaya //
MBh, 3, 75, 5.2 samartho yojanaśataṃ gantum aśvair narādhipa //
MBh, 3, 84, 3.1 sa hi vīro 'nuraktaśca samarthaś ca tapodhana /
MBh, 3, 110, 22.2 pravarṣaṇe surendrasya samarthān pṛthivīpatiḥ //
MBh, 3, 136, 16.1 sa hi kruddhaḥ samarthas tvāṃ putra pīḍayituṃ ruṣā /
MBh, 3, 139, 9.2 samartho hyaham ekākī karma kartum idaṃ mune //
MBh, 3, 176, 33.1 samarthaḥ sa mahābāhur ekāhnā sumahābalaḥ /
MBh, 3, 226, 16.2 paśyanti puruṣe dīptāṃ sā samarthā bhavatyuta //
MBh, 3, 228, 8.2 taponityāś ca rādheya samarthāś ca mahārathāḥ //
MBh, 3, 240, 30.2 amanyata vadhe yuktān samarthāṃśca suyodhanaḥ //
MBh, 3, 267, 25.2 samarthā laṅghane sindhor na tu kṛtsnasya vānarāḥ //
MBh, 3, 272, 5.2 samarthāḥ pratisaṃsoḍhuṃ kutas tadanuyāyinaḥ //
MBh, 3, 288, 7.2 tāraṇāya samarthāḥ syur viparīte vadhāya ca //
MBh, 4, 59, 18.2 ko 'nyaḥ samarthaḥ pārthasya vegaṃ dhārayituṃ raṇe //
MBh, 4, 66, 7.2 nānārathasahasrāṇāṃ samarthau puruṣarṣabhau //
MBh, 5, 1, 22.1 tathāpi neme 'lpatayā samarthās teṣāṃ jayāyeti bhavenmataṃ vaḥ /
MBh, 5, 1, 24.2 dūtaḥ samarthaḥ praśamāya teṣāṃ rājyārdhadānāya yudhiṣṭhirasya //
MBh, 5, 3, 15.2 vegaṃ samarthāḥ saṃsoḍhuṃ vajrasyeva mahīdharāḥ //
MBh, 5, 4, 20.2 samarthaśca suvīraśca mārjāraḥ kanyakastathā //
MBh, 5, 7, 32.2 bhavān samarthastān sarvānnihantuṃ nātra saṃśayaḥ /
MBh, 5, 7, 32.3 nihantum aham apyekaḥ samarthaḥ puruṣottama //
MBh, 5, 10, 2.1 samartho hyabhavaṃ pūrvam asamartho 'smi sāṃpratam /
MBh, 5, 21, 7.2 trayāṇām api lokānāṃ samartha iti me matiḥ //
MBh, 5, 29, 2.2 rājñaśca hi priyam etacchṛṇomi manye caitat pāṇḍavānāṃ samartham //
MBh, 5, 47, 5.2 tathāśṛṇvan pāṇḍavāḥ sṛñjayāśca kirīṭinā vācam uktāṃ samarthām //
MBh, 5, 51, 5.2 samartho balavān pārtho dṛḍhadhanvā jitaklamaḥ /
MBh, 5, 54, 1.3 samarthāḥ sma parān rājan vijetuṃ samare vibho //
MBh, 5, 54, 19.1 ekaikaśaḥ samarthāḥ smo vijetuṃ sarvapārthivān /
MBh, 5, 54, 22.1 sa bhīṣmaḥ susamartho 'yam asmābhiḥ sahito raṇe /
MBh, 5, 54, 23.2 asmān punar amī nādya samarthā jetum āhave /
MBh, 5, 54, 27.1 eṣāṃ hy ekaikaśo rājñāṃ samarthaḥ pāṇḍavān prati /
MBh, 5, 54, 30.1 samarthaṃ manyase yacca kuntīputraṃ vṛkodaram /
MBh, 5, 56, 40.1 na māmakān pāṇḍavāste samarthāḥ prativīkṣitum /
MBh, 5, 56, 52.2 samartham ekaṃ paryāptaṃ kauravāṇāṃ yuyutsatām /
MBh, 5, 60, 19.1 yadi hyete samarthāḥ syur maddviṣastrātum ojasā /
MBh, 5, 61, 4.2 tatastad astraṃ mama sāvaśeṣaṃ tasmāt samartho 'smi mamaiṣa bhāraḥ //
MBh, 5, 78, 16.2 śreyaḥ samarthā vijñātum ucyamānaṃ tvayānagha //
MBh, 5, 80, 15.1 etat samarthaṃ pārthānāṃ tava caiva yaśaskaram /
MBh, 5, 81, 2.2 samarthaḥ praśamaṃ caiṣāṃ kartuṃ tvam asi keśava //
MBh, 5, 90, 7.1 ekaḥ karṇaḥ parāñ jetuṃ samartha iti niścitam /
MBh, 5, 90, 20.2 samartham api te vākyam asamarthaṃ bhaviṣyati //
MBh, 5, 91, 12.1 tat samarthaṃ śubhaṃ vākyaṃ dharmārthasahitaṃ hitam /
MBh, 5, 91, 20.2 avekṣeran dhārtarāṣṭrāḥ samarthāṃ māṃ ca prāptaṃ kuravaḥ pūjayeyuḥ //
MBh, 5, 114, 4.1 samartheyaṃ janayituṃ cakravartinam ātmajam /
MBh, 5, 122, 6.2 samarthaṃ te viśeṣeṇa sānubandhasya bhārata //
MBh, 5, 127, 4.2 durbuddher duḥsahāyasya samarthaṃ bruvatī vacaḥ //
MBh, 5, 127, 18.2 vigarhamāṇā gāndhārī samarthaṃ vākyam abravīt //
MBh, 5, 149, 39.3 sarva ete samarthā hi tava śatrūn pramarditum //
MBh, 5, 161, 9.2 samarthaṃ taṃ hi mene vai pārthād abhyadhikaṃ raṇe //
MBh, 5, 178, 29.1 arthe vā yadi vā dharme samartho deśakālavit /
MBh, 5, 195, 19.2 svayaṃ cāpi samartho 'si trailokyotsādane api //
MBh, 6, 4, 4.1 dharmyaṃ deśaya panthānaṃ samartho hyasi vāraṇe /
MBh, 6, 47, 5.1 ekaikaśaḥ samarthā hi yūyaṃ sarve mahārathāḥ /
MBh, 6, 53, 33.1 kirīṭī tu yayau kruddhaḥ samarthān pārthivottamān /
MBh, 6, 77, 7.2 devān api raṇe jetuṃ samarthā iti me matiḥ //
MBh, 7, 5, 2.2 manye kiṃ tu samarthaṃ yaddhitaṃ tat sampradhāryatām //
MBh, 7, 69, 22.1 na cāhaṃ śīghrayāne 'dya samartho vayasānvitaḥ /
MBh, 7, 119, 25.2 samarthānnāvamanyante dīnān abhyuddharanti ca //
MBh, 7, 135, 7.1 ātmārthaṃ yudhyamānāste samarthāḥ pāṇḍunandanāḥ /
MBh, 7, 164, 65.1 na cainaṃ saṃyuge kaścit samarthaḥ prativīkṣitum /
MBh, 7, 170, 27.2 upadeṣṭuṃ samartho 'yaṃ lokasya kimutātmanaḥ //
MBh, 7, 170, 31.2 samarthair bahubhiḥ krūrair ghātito nābhipālitaḥ //
MBh, 7, 170, 48.2 samarthau parvatasyāpi śaiśirasya nipātane //
MBh, 8, 5, 57.2 sa jitaḥ pāṇḍavaiḥ śūraiḥ samarthair vīryaśālibhiḥ //
MBh, 8, 23, 29.1 tan mām evaṃvidhaṃ jānan samartham arinigrahe /
MBh, 8, 24, 57.3 na tv eko 'haṃ vadhe teṣāṃ samartho vai suradviṣām //
MBh, 9, 2, 24.1 eko 'pyeṣāṃ mahārāja samarthaḥ saṃnivāraṇe /
MBh, 9, 9, 3.2 na samarthā hi me pārthāḥ sthātum adya puro yudhi //
MBh, 9, 18, 16.1 adya jānātu kaunteyaṃ samarthaṃ sarvadhanvinām /
MBh, 9, 30, 52.1 yadi cāpi samarthaḥ syāstvaṃ dānāya suyodhana /
MBh, 9, 32, 8.1 balī bhīmaḥ samarthaśca kṛtī rājā suyodhanaḥ /
MBh, 9, 32, 12.2 na samarthān ahaṃ manye gadāhastasya saṃyuge //
MBh, 9, 43, 47.2 samarthaṃ ca tam aiśvarye mahāmatir amanyata //
MBh, 11, 25, 37.2 ubhayatra samarthena śrutavākyena caiva ha //
MBh, 12, 19, 3.2 śāstrārthaṃ tattvato gantuṃ na samarthaḥ kathaṃcana //
MBh, 12, 49, 5.2 samarthaḥ putrajanane svayam evaitya bhārata //
MBh, 12, 54, 23.2 vaktuṃ śreyaḥ samartho 'smi tvatprasādājjanārdana //
MBh, 12, 59, 123.2 dharme cārthe ca kāme ca samarthaṃ pradadau dhanam //
MBh, 12, 81, 26.2 samarthān yaśca na dveṣṭi samarthān kurute ca yaḥ //
MBh, 12, 81, 26.2 samarthān yaśca na dveṣṭi samarthān kurute ca yaḥ //
MBh, 12, 84, 12.1 samarthān pūjayed yaśca nāspardhyaiḥ spardhate ca yaḥ /
MBh, 12, 84, 52.2 tasmāt tvam evaṃ praṇayeḥ sadaiva mantraṃ prajāsaṃgrahaṇe samartham //
MBh, 12, 89, 1.2 yadā rājā samartho 'pi kośārthī syānmahāmate /
MBh, 12, 112, 77.1 samartha iti saṃgṛhya sthāpayitvā parīkṣya ca /
MBh, 12, 112, 83.2 samartho vāpyaśakto vā śateṣveko 'dhigamyate //
MBh, 12, 128, 13.2 anyo dharmaḥ samarthānām āpatsvanyaśca bhārata //
MBh, 12, 136, 193.1 ariṇāpi samarthena saṃdhiṃ kurvīta paṇḍitaḥ /
MBh, 12, 138, 38.2 uddhared dīnam ātmānaṃ samartho dharmam ācaret //
MBh, 12, 139, 59.2 abhyujjīvet sīdamānaḥ samartho dharmam ācaret //
MBh, 12, 160, 4.2 ekaḥ khaḍgadharo vīraḥ samarthaḥ pratibādhitum //
MBh, 12, 218, 21.2 sā te pādaṃ titikṣeta samarthā hīti me matiḥ //
MBh, 12, 237, 29.2 te sarvalokeṣu mahīyamānā devāḥ samarthāḥ sukṛtaṃ vrajanti //
MBh, 12, 257, 13.3 tathā karmasu varteta samartho dharmam ācaret //
MBh, 12, 258, 27.1 samarthaṃ vāsamarthaṃ vā kṛśaṃ vāpyakṛśaṃ tathā /
MBh, 12, 274, 46.2 samarthā sakalā pṛthvī bahudhā sṛjyatām ayam //
MBh, 12, 277, 8.2 samarthāñ jīvane jñātvā muktaścara yathāsukham //
MBh, 12, 289, 6.1 svapakṣe kāraṇaṃ grāhyaṃ samarthaṃ vacanaṃ hitam /
MBh, 12, 308, 161.2 samarthā śataśo vaktum atha vāpi sahasraśaḥ //
MBh, 12, 309, 69.1 śrutaṃ samartham astu te prakurvataḥ śubhāḥ kriyāḥ /
MBh, 13, 4, 23.2 apatyasya pradānena samarthaḥ sa mahātapāḥ //
MBh, 13, 5, 25.2 samartham upajīvyemaṃ tyajeyaṃ katham adya vai //
MBh, 13, 24, 78.2 samarthāścāpyadātāraste vai nirayagāminaḥ //
MBh, 13, 27, 66.2 samarthā ye na paśyanti gaṅgāṃ puṇyajalāṃ śivām //
MBh, 13, 38, 5.2 viṣaye sati vakṣyāmi samarthāṃ manyase ca mām //
MBh, 13, 76, 9.3 viśeṣam icchāmi mahānubhāva śrotuṃ samartho hi bhavān pravaktum //
MBh, 13, 84, 65.1 samarthā dhāraṇe cāpi rudratejaḥpradharṣitā /
MBh, 13, 86, 6.1 na devatānāṃ kāciddhi samarthā jātavedasaḥ /
MBh, 14, 7, 9.1 bhrātā mama samarthaśca vāsavena ca satkṛtaḥ /
MBh, 14, 71, 19.2 samartho rakṣituṃ rāṣṭraṃ nakulaśca viśāṃ pate //
MBh, 15, 11, 8.2 yadā samartho yānāya nacireṇaiva bhārata //
MBh, 15, 16, 13.2 samarthāstridivasyāpi pālane kiṃ punaḥ kṣiteḥ //
MBh, 15, 37, 6.1 lokān anyān samartho 'si sraṣṭuṃ sarvāṃstapobalāt /
Manusmṛti
ManuS, 4, 186.1 pratigrahasamartho 'pi prasaṅgaṃ tatra varjayet /
Rāmāyaṇa
Rām, Bā, 1, 3.2 vidvān kaḥ kaḥ samarthaś ca kaś caikapriyadarśanaḥ //
Rām, Bā, 1, 5.2 maharṣe tvaṃ samartho 'si jñātum evaṃvidhaṃ naram //
Rām, Bā, 7, 17.1 tair mantribhir mantrahitair niviṣṭair vṛto 'nuraktaiḥ kuśalaiḥ samarthaiḥ /
Rām, Bā, 11, 14.2 samarthādhiṣṭhitaś cāśvaḥ sopādhyāyo vimucyatām //
Rām, Bā, 11, 18.2 tathāvidhānaṃ kriyatāṃ samarthāḥ karaṇeṣv iha //
Rām, Bā, 31, 17.1 kuśanābhasutāḥ sarvāḥ samarthās tvāṃ surottama /
Rām, Ay, 18, 9.2 kaḥ samartho 'dhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ //
Rām, Ay, 20, 12.1 daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum /
Rām, Ay, 23, 33.2 samarthān sampragṛhṇanti janān api narādhipāḥ //
Rām, Ay, 51, 12.1 kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham /
Rām, Ay, 74, 3.2 samarthā ye ca draṣṭāraḥ puratas te pratasthire //
Rām, Ay, 108, 22.2 samarthasyāpi hi sato vāso duḥkham ihādya te //
Rām, Ār, 8, 29.1 strīcāpalād etad udāhṛtaṃ me dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ /
Rām, Ār, 31, 18.2 evaṃ rājyāt paribhraṣṭaḥ samartho 'pi nirarthakaḥ //
Rām, Ār, 34, 15.1 tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa /
Rām, Ār, 35, 18.2 na tvaṃ samarthas tāṃ hartuṃ rāmacāpāśrayāṃ vane //
Rām, Ār, 36, 8.1 bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe /
Rām, Ār, 51, 10.2 sasainyo 'pi samarthas tvaṃ muhūrtam api jīvitum //
Rām, Ār, 57, 20.1 jānann api samarthaṃ māṃ rakṣasāṃ vinivāraṇe /
Rām, Ki, 4, 12.2 ākhyātas tena sugrīvaḥ samartho vānarādhipaḥ //
Rām, Ki, 8, 5.2 na tu vaktuṃ samartho 'haṃ svayam ātmagatān guṇān //
Rām, Ki, 9, 23.1 nigrahe 'pi samarthasya taṃ pāpaṃ prati rāghava /
Rām, Ki, 11, 11.1 samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada /
Rām, Ki, 11, 13.2 sa samarthas tava prītim atulāṃ kartum āhave //
Rām, Ki, 11, 22.1 sa samartho mahāprājñas tava yuddhaviśāradaḥ /
Rām, Ki, 11, 48.2 jānīyāṃ tvāṃ mahābāho samarthaṃ vālino vadhe //
Rām, Ki, 12, 8.2 samarthaḥ samare hantuṃ kiṃ punar vālinaṃ prabho //
Rām, Ki, 16, 4.1 soḍhuṃ na ca samartho 'haṃ yuddhakāmasya saṃyuge /
Rām, Ki, 21, 4.2 āyatyā ca vidheyāni samarthāny asya cintaya //
Rām, Ki, 24, 18.2 samarthā balinaś caiva nirhariṣyanti vālinam //
Rām, Ki, 26, 11.2 samarthas tvaṃ raṇe hantuṃ vikramair jihmakāriṇam //
Rām, Ki, 31, 19.1 abhikruddhaḥ samartho hi cāpam udyamya rāghavaḥ /
Rām, Ki, 58, 28.2 bhavatāṃ tu samarthānāṃ na kiṃcid api duṣkaram //
Rām, Ki, 63, 20.1 yadi kaścit samartho vaḥ sāgaraplavane hariḥ /
Rām, Ki, 64, 27.2 bhavantam āśritya vayaṃ samarthā hyarthasādhane //
Rām, Su, 24, 14.2 samarthaḥ khalu me bhartā rāvaṇaṃ hantum āhave //
Rām, Su, 28, 34.1 kāmaṃ hantuṃ samartho 'smi sahasrāṇyapi rakṣasām /
Rām, Su, 34, 6.1 vikrāntastvaṃ samarthastvaṃ prājñastvaṃ vānarottama /
Rām, Su, 36, 3.1 strītvaṃ na tu samarthaṃ hi sāgaraṃ vyativartitum /
Rām, Su, 36, 41.2 samarthāvapi tau yanmāṃ nāvekṣete paraṃtapau //
Rām, Su, 39, 6.2 yo hyarthaṃ bahudhā veda sa samartho 'rthasādhane //
Rām, Su, 45, 7.2 balaiḥ sametaiḥ sa hi toraṇasthitaṃ samartham āsīnam upāgamat kapim //
Rām, Su, 65, 23.2 samarthau sahitau yanmāṃ nāpekṣete paraṃtapau //
Rām, Yu, 1, 8.2 bhṛtyo yuktaḥ samarthaśca tam āhuḥ puruṣādhamam //
Rām, Yu, 2, 7.1 ime śūrāḥ samarthāśca sarve no hariyūthapāḥ /
Rām, Yu, 3, 2.2 sarvathā susamartho 'smi sāgarasyāsya laṅghane //
Rām, Yu, 6, 4.2 ucyatāṃ naḥ samarthaṃ yat kṛtaṃ ca sukṛtaṃ bhavet //
Rām, Yu, 6, 7.1 mantribhir hitasaṃyuktaiḥ samarthair mantranirṇaye /
Rām, Yu, 11, 24.2 samarthenāpi saṃdeṣṭuṃ śāśvatīṃ bhūtim icchatā //
Rām, Yu, 11, 28.2 hetuto matisampannāḥ samarthāśca punaḥ punaḥ //
Rām, Yu, 11, 42.1 na bhavantaṃ matiśreṣṭhaṃ samarthaṃ vadatāṃ varam /
Rām, Yu, 18, 42.2 sarve samarthāḥ pṛthivīṃ kṣaṇena kartuṃ pravidhvastavikīrṇaśailām //
Rām, Yu, 25, 4.2 samartho gatim anvetuṃ pavano garuḍo 'pi vā //
Rām, Yu, 25, 6.1 samarthā gaganaṃ gantum api vā tvaṃ rasātalam /
Rām, Yu, 27, 4.2 samarthaṃ manyase kena tyaktaṃ pitrā vanālayam //
Rām, Yu, 28, 22.2 samartho hyasi vīryeṇa surāṇām api nigrahe //
Rām, Yu, 31, 25.2 nānyo rāmāddhi tad dvāraṃ samarthaḥ parirakṣitum //
Rām, Yu, 45, 41.2 vegitānāṃ samarthānām anyonyavadhakāṅkṣiṇām /
Rām, Yu, 60, 4.2 nendrāribāṇābhihato hi kaścit prāṇān samarthaḥ samare 'bhidhartum //
Rām, Utt, 22, 8.2 nātra yoddhuṃ samarthāḥ sma ityuktvā vipradudruvuḥ //
Rām, Utt, 54, 17.1 śūrastvaṃ kṛtavidyaśca samarthaḥ saṃniveśane /
Saundarānanda
SaundĀ, 5, 49.2 yāvadvayo yogavidhau samarthaṃ buddhiṃ kuru śreyasi tāvadeva //
SaundĀ, 16, 56.2 kriyāsamarthaṃ hi manastathā syānmandāyamāno 'gnirivendhanena //
SaundĀ, 16, 75.1 na doṣataḥ paśyati yo hi doṣaṃ kastaṃ tato vārayituṃ samarthaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 28.1 vikramaikarasatvāc ca samartho marubhūtikaḥ /
BKŚS, 12, 30.1 adhunā dhriyamāṇe 'pi samarthasacive mayi /
BKŚS, 18, 460.1 samarthas tādṛg eko 'pi hantuṃ paraparaṃparām /
BKŚS, 24, 16.2 teṣām atrānayopāyaḥ samarthaś cintyatām iti //
BKŚS, 25, 60.2 vicāraṇasamarthāyāḥ prajñāyāḥ sā samarthatā //
BKŚS, 25, 60.2 vicāraṇasamarthāyāḥ prajñāyāḥ sā samarthatā //
Daśakumāracarita
DKCar, 2, 5, 68.1 yasyāmasahyamadanajvaravyathitonmāditā satī sakhīnirbandhapṛṣṭavikriyānimittā cāturyeṇaitadrūpanirmāṇenaiva samarthamuttaraṃ dattavatī //
Divyāvadāna
Divyāv, 13, 360.1 api tu yādṛśo 'śvatīrthiko nāgaḥ īdṛśānāṃ nāgānāmikṣuveṇunaḍavadyadi pūrṇo jambudvīpaḥ syāt tathāpi me te romāpi neñjayituṃ samarthāḥ syuḥ prāgevāśvatīrthiko nāgaḥ kāyendriyasyoparodhaṃ kariṣyatīti //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Harivaṃśa
HV, 3, 99.1 putram indravadhārthāya samartham amitaujasam /
HV, 6, 5.2 saṃjīvaya prajāḥ sarvāḥ samarthā hy asi dhāraṇe //
HV, 9, 59.1 tvaṃ hi tasya vadhāyaikaḥ samarthaḥ pṛthivīpate /
Kirātārjunīya
Kir, 17, 14.1 tasmai hi bhāroddharaṇe samarthaṃ pradāsyatā bāhum iva pratāpam /
Kātyāyanasmṛti
KātySmṛ, 1, 573.1 yā svaputraṃ tu jahyāt strī samartham api putriṇī /
KātySmṛ, 1, 634.2 śūro 'ṃśāṃs trīn samartho dvau śoṣās tv ekaikam eva ca //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 169.2 tatsādhanasamarthasya nyāso yo 'nyasya vastunaḥ //
Liṅgapurāṇa
LiPur, 1, 8, 44.1 cidbhāsamarthamātrasya dehaśūnyamiva sthitam /
LiPur, 1, 30, 8.1 kaḥ samarthaḥ paritrātuṃ mayā grastaṃ dvijottama /
LiPur, 1, 71, 56.2 ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam //
LiPur, 1, 72, 95.1 dagdhuṃ samartho manasā kṣaṇena carācaraṃ sarvamidaṃ triśūlī /
LiPur, 1, 86, 8.2 saṃharettadviṣaṃ yastu sa samartho hyanena kim //
LiPur, 1, 86, 16.1 nivṛttilakṣaṇo dharmaḥ samarthānām ihocyate /
LiPur, 1, 97, 21.1 hantuṃ carācaraṃ sarvaṃ samartho'haṃ savāsavam /
LiPur, 1, 97, 34.1 kiṃ kāryaṃ mama yudhi devadaityasaṃghairhantuṃ yatsakalamidaṃ kṣaṇātsamarthaḥ /
LiPur, 1, 98, 97.1 viṣṇurgrahapatiḥ kṛṣṇaḥ samartho 'narthanāśanaḥ /
LiPur, 2, 46, 8.2 gurubhaktiṃ tathā kartuṃ samartho romaharṣaṇaḥ //
Matsyapurāṇa
MPur, 7, 31.2 putraṃ śakravadhārthāya samartham amitaujasam //
MPur, 129, 36.2 ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam //
MPur, 136, 7.2 laṅghane kaḥ samarthaḥ syādṛte devaṃ maheśvaram //
MPur, 137, 33.2 sa rathavaragato bhavaḥ samartho hyudadhimagāttripuraṃ punarnihantum //
MPur, 144, 88.1 upabhogasamarthāni evaṃ kṛtayugādiṣu /
MPur, 171, 22.2 sadṛśīmātmano devīṃ samarthāṃ lokasarjane //
Meghadūta
Megh, Pūrvameghaḥ, 45.2 prasthānaṃ te kathamapi sakhe lambamānasya bhāvi jñātāsvādo vivṛtajaghanāṃ ko vihātuṃ samarthaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 29, 6.0 sa tasya jñānakriyayor vibhutve 'pi śaktisaṃyogād āviśya pratyayalopaṃ kartuṃ samartho bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 31, 7.0 prāṇair api viprayogaṃ yātanābhiś ca saṃyogaṃ kartuṃ samartho bhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 14, 6.0 yasya sāṃnidhyād ayaṃ brāhmaṇaḥ snānaśayanānusnānādikrāthanaspandanādhyayanadhyānasmaraṇakaraṇasamartho bhavati parayā śraddhayā yuktas tanmāhātmyam //
PABh zu PāśupSūtra, 4, 23, 8.0 yayā vidhiyogācaraṇasamartho bhavati sā kriyāśaktirityarthaḥ //
PABh zu PāśupSūtra, 5, 7, 11.0 paraparivādādivacanād uccairubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ sāmantācchabdavyañjanasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 12.0 tathātitapopadeśāt tvag antarbahiśca śarīraṃ vyāpya saṃniviṣṭā sparśavyañjanasamarthā siddhā //
PABh zu PāśupSūtra, 5, 7, 13.0 tathā mūtrapurīṣadarśanapratiṣedhāt kṛtānnādivacanāc ca cakṣuḥ uccair ubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ ghaṭarūpādi vyañjanasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 14.1 tathā māṃsalavaṇopadeśāj jihvā tanmukhe māṃsapeśyāṃ saṃniviṣṭā rasajñānajananasamarthā siddhā //
PABh zu PāśupSūtra, 5, 7, 15.0 tathā prāṇāyāmopadeśād ghrāṇaṃ pramukhe uccairubhayathā dvir adhiṣṭhāne saṃniviṣṭaṃ gandhagrahaṇasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 18.0 maṇṭanaviharaṇopadeśāt pādendriyam adhastād dvir adhiṣṭhāne saṃniviṣṭaṃ gamanakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 19.0 tathā mūtrapurīṣadarśanapratiṣedhāt pāyvindriyaṃ guhyapradeśe saṃniviṣṭam utsargakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 20.0 tathā strīpratiṣedhād upasthendriyaṃ trivalīguhyapradeśasaṃniviṣṭam ānandakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 21.0 tathā api tatkarmopadeśāt hastendriyam uccairubhayathā dvir adhiṣṭhāne bhujāntardeśe saṃniviṣṭam ādānakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 22.0 tathā api tadbhāṣaṇopadeśād vāgindriyaṃ vāktālujihvādiṣu sthāneṣu saṃniviṣṭaṃ vacanakriyāsamarthaṃ siddham //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 11.0 yas tān samyag avadhārayati so 'vaśyaṃ duḥkhāntaṃ yāsyaty anyeṣāṃ cānugrahakaraṇasamartho bhavatīti //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 1.0 evaṃ cānuṣṭhānābhiniveśāsamartho 'pi yadi śraddhānvito bhūtveṣad api samayamātraṃ pālayan jñānābhyāsaṃ na muñcati tadāpavargagantā bhavaty ācārya iti cocyate //
Suśrutasaṃhitā
Su, Sū., 1, 8.8 rasāyanatantraṃ nāma vayaḥsthāpanam āyurmedhābalakaraṃ rogāpaharaṇasamarthaṃ ca /
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Śār., 2, 3.1 vātapittaśleṣmaśoṇitakuṇapagranthipūtipūyakṣīṇamūtrapurīṣaretasaḥ prajotpādane na samarthā bhavanti //
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 29, 15.2 tasyālam āyuḥkṣapaṇe samarthāni bhavanti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.9 arthaśabdaḥ sāmarthyavācī prakāśārthaṃ sattvaṃ prakāśasamartham ity arthaḥ /
SKBh zu SāṃKār, 12.2, 1.12 sthitau samartham ity arthaḥ /
SKBh zu SāṃKār, 15.2, 1.17 yathā kulālo ghaṭasya karaṇe samartho ghaṭam eva karoti na paṭaṃ rathaṃ vā /
SKBh zu SāṃKār, 15.2, 1.21 yathā ghaṭo dadhimadhūdakapayasāṃ dhāraṇe samartho na tathā mṛtpiṇḍaḥ /
SKBh zu SāṃKār, 17.2, 17.0 yatheha laṅghanaplavanadhāvanasamarthair aśvair yukto rathaḥ sārathinādhiṣṭhitaḥ pravartate //
SKBh zu SāṃKār, 25.2, 1.4 tasmāt sāttvikāni viśuddhānīndriyāṇi svaviṣayasamarthāni /
SKBh zu SāṃKār, 25.2, 1.16 sāttviko niṣkriyaḥ sa taijasayukta indriyotpattau samarthaḥ /
SKBh zu SāṃKār, 27.2, 2.4 evaṃ karmendriyāṇyapi yathāyathaṃ svārthasamarthāni svadeśāvasthitāni svabhāvato guṇapariṇāmaviśeṣād eva na tadarthā api /
SKBh zu SāṃKār, 40.2, 1.11 tat sūkṣmaśarīraṃ pitṛmātṛjena bāhyenopacayena kriyādharmagrahaṇād bhogeṣu samarthaṃ bhavatītyarthaḥ /
SKBh zu SāṃKār, 67.2, 1.8 yathā nāgninā dagdhāni bījāni prarohaṇasamarthānyevam etāni dharmādīni bandhanāni na samarthāni /
SKBh zu SāṃKār, 67.2, 1.8 yathā nāgninā dagdhāni bījāni prarohaṇasamarthānyevam etāni dharmādīni bandhanāni na samarthāni /
Tantrākhyāyikā
TAkhy, 1, 80.1 ko māṃ nirāgasaṃ virūpayituṃ samarthaḥ //
TAkhy, 2, 138.1 nāyam adya tṛṇasyāpi kubjīkaraṇe samarthaḥ //
TAkhy, 2, 142.1 ayam ātmano 'py udarabharaṇe na samarthaḥ kiṃ punar anyeṣām //
Viṣṇupurāṇa
ViPur, 1, 4, 37.2 vyāptaṃ jagad vyāptisamarthadīpte hitāya viśvasya vibho bhava tvam //
ViPur, 1, 14, 13.2 yena tāta prajāvṛddhau samarthāḥ karmaṇā vayam /
ViPur, 1, 16, 12.2 ananyamanaso viṣṇau kaḥ samartho nipātane //
ViPur, 1, 17, 73.2 kiṃ kariṣyāmi mandātmā samarthena na yat kṛtam //
ViPur, 1, 21, 31.2 putram indravadhārthāya samartham amitaujasam //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 4, 13, 158.1 tad bhavān eva dhārayituṃ samarthaḥ //
ViPur, 4, 24, 108.2 tāvat pṛthvīpariṣvaṅge samartho nābhavat kaliḥ //
ViPur, 5, 7, 49.1 na samarthāḥ surāḥ stotuṃ yam ananyabhavaṃ prabhum /
ViPur, 5, 30, 78.2 tamajamakṛtamīśaṃ śāśvataṃ svecchayainaṃ jagadupakṛtimartyaṃ ko vijetuṃ samarthaḥ //
ViPur, 5, 38, 62.2 ante 'ntāya samartho 'yaṃ sāmprataṃ vai yathā kṛtam //
ViPur, 6, 5, 19.2 bhakṣyamāṇo 'pi naivaiṣāṃ samartho vinivāraṇe //
Viṣṇusmṛti
ViSmṛ, 20, 27.1 ye samarthā jagatyasmin sṛṣṭisaṃhārakāraṇe /
ViSmṛ, 57, 9.1 pratigrahasamarthaśca yaḥ pratigrahaṃ varjayet sa dātṛlokam avāpnoti //
ViSmṛ, 57, 14.1 eteṣv api ca kāryeṣu samarthas tatpratigrahe /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 25.1, 1.5 sāmānyamātropasaṃhāre ca kṛtopakṣayam anumānaṃ na viśeṣapratipattau samartham iti tasya saṃjñādiviśeṣapratipattir āgamataḥ paryanveṣyā /
YSBhā zu YS, 2, 13.1, 2.1 yathā tuṣāvanaddhāḥ śālitaṇḍulā adagdhabījabhāvāḥ prarohasamarthā bhavanti nāpanītatuṣā dagdhabījabhāvā vā tathā kleśāvanaddhaḥ karmāśayo vipākaprarohī bhavati nāpanītakleśo na prasaṃkhyānadagdhakleśabījabhāvo veti //
YSBhā zu YS, 2, 23.1, 19.1 sarvabodhyabodhasamarthaḥ prākpravṛtteḥ puruṣo na paśyati sarvakāryakaraṇasamarthaṃ dṛśyaṃ tadā na dṛśyata iti //
YSBhā zu YS, 2, 23.1, 19.1 sarvabodhyabodhasamarthaḥ prākpravṛtteḥ puruṣo na paśyati sarvakāryakaraṇasamarthaṃ dṛśyaṃ tadā na dṛśyata iti //
YSBhā zu YS, 2, 38.1, 1.1 yasya lābhād apratighān guṇān utkarṣayati siddhaśca vineyeṣu jñānam ādhātuṃ samartho bhavatīti //
YSBhā zu YS, 4, 12.1, 5.1 sataśca phalasya nimittaṃ vartamānīkaraṇe samarthaṃ nāpūrvopajanane //
YSBhā zu YS, 4, 30.1, 2.1 āvarakeṇa tamasābhibhūtam āvṛtam anantaṃ jñānasattvaṃ kvacid eva rajasā pravartitam udghāṭitaṃ grahaṇasamarthaṃ bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 213.1 pratigrahasamartho 'pi nādatte yaḥ pratigraham /
YāSmṛ, 2, 10.2 ubhayoḥ pratibhūr grāhyaḥ samarthaḥ kāryanirṇaye //
Śatakatraya
ŚTr, 1, 18.2 na tvasya dugdhajalabhedavidhau prasiddhāṃ vaidagdhīkīrtim apahartum asau samarthaḥ //
ŚTr, 2, 73.2 jaghanam aruṇaratnagranthikāñcīkalāpaṃ kuvalayanayanānāṃ ko vihātuṃ samarthaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 29.2 brahmatejaḥ samartho 'pi hantuṃ necche mataṃ tu me //
BhāgPur, 4, 4, 8.1 saudaryasampraśnasamarthavārtayā mātrā ca mātṛṣvasṛbhiś ca sādaram /
BhāgPur, 11, 6, 42.4 vipraśāpaṃ samartho 'pi pratyahan na yad īśvaraḥ //
Bhāratamañjarī
BhāMañj, 13, 1100.1 naivāṅkurasamarthaṃ me jñānabījaṃ prarohati /
Garuḍapurāṇa
GarPur, 1, 98, 18.2 samartho yo na gṛhṇīyāddātṛlokānavāpnuyāt //
GarPur, 1, 113, 14.2 te vai duṣṭagrahasthāḥ kṛpaṇavaśagatā bhaikṣyacaryāṃ prayātāḥ ko vā kasminsamartho bhavati vidhivaśād bhrāmayet karmarekhā //
Hitopadeśa
Hitop, 0, 40.3 asti kaścid evambhūto vidvān yo mama putrāṇāṃ nityam unmārgagāminām anadhigataśāstrāṇām idānīṃ nītiśāstropadeśena punar janma kārayituṃ samarthaḥ yataḥ /
Hitop, 1, 21.3 vidhur api vidhiyogād grasyate rāhuṇāsau likhitam api lalāṭe projjhituṃ kaḥ samarthaḥ //
Hitop, 1, 42.7 tad eteṣāṃ pāśāṃś chettuṃ kathaṃ samartho bhavāmi tat yāvan me dantā na truṭyanti tāvat tava pāśaṃ chinadmi /
Hitop, 1, 73.7 anantaraṃ punar āgato mṛgaḥ tatra caran pāśair baddho 'cintayatko mām itaḥ kālapāśād iva vyādhapāśāt trātuṃ mitrād anyaḥ samarthaḥ /
Hitop, 1, 115.2 etasya guṇastutiṃ jihvāsahasradvayenāpi yadi sarparājaḥ kadācit kartuṃ samarthaḥ syāt ity uktvā citragrīvopākhyānaṃ varṇitavān /
Hitop, 2, 13.2 ko 'tibhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām /
Hitop, 2, 69.3 tadodyamasamarthānām utsāhaḥ parihīyate //
Hitop, 2, 112.15 sā ca gopī tena gopena punaḥ pṛṣṭovāca are pāpa ko māṃ mahāsatī virūpayituṃ samarthaḥ /
Hitop, 2, 122.4 vāyasy āha katham etena balavatā sārdhe bhavān vigrahītuṃ samarthaḥ /
Hitop, 3, 17.14 tato mayoktam sa evāsmatprabhū rājahaṃso mahāpratāpo 'tisamarthaḥ /
Hitop, 3, 142.5 tvaṃ gantum adhunāpi samarthaḥ /
Kathāsaritsāgara
KSS, 1, 7, 62.2 nāpasartuṃ samarthau tau babhūvaturubhāvapi //
Kṛṣiparāśara
KṛṣiPar, 1, 82.1 samarthena kṛṣiḥ kāryā lokānāṃ hitakāmyayā /
Mukundamālā
MukMā, 1, 14.2 vaktuṃ samartho 'pi na vakti kaścidaho janānāṃ vyasanāni mokṣe //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 4.0 pramāṇanibandhano hi niścayas tattatprameyavyavasthāpanasamartho bhavati nānyathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 30.0 syād eṣa sarvadoṣāvakāśo yady asmābhir asarvaviṣayam īśvarādhiṣṭhānam upagamyate yāvatā ye 'pi tu kumbhādīnāṃ kartāraḥ kulālādayas te 'pi tatpratyavekṣaṇānugṛhītaśaktayas tattatkāryanirvartanasamarthā bhavantīti brūmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.1, 1.0 nanu dehādisavyapekṣaṃ karma puruṣārthasādhanasamarthaṃ na kevalam //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 2.0 nimittaṃ pākaṃ pratisaṃskartṛsūtram īṣat avyāpannā śoṇitaṃ samartho rajaḥsaṃjñamucyata raktasya na cānekaprakāravarṇaḥ rāgo rasādīnām kāmyaṃ tasyāvakrāntir dehaḥ sa ārtavasyaiva garbhasya jñātavyānītyarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 2.0 bahugranthapāṭhe śaktirahitān mandaprajñān prati saṅkṣepeṇābhihite sati samarthānām uttamaprajñānāṃ buddhisthatvāt tān prati vistareṇa kathayitum ucitatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 429.0 naiṣṭhikabrahmacaryasya kubjādiṣveva niyatatve samarthaṃ pratyaicchikatvam ucyamānaṃ virudhyeta //
Rasahṛdayatantra
RHT, 1, 11.1 tatsthairyaṃ na samarthaṃ rasāyanaṃ kimapi mūlalohādi /
RHT, 3, 20.1 rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ /
RHT, 4, 3.1 muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ /
Rasaratnasamuccaya
RRS, 1, 40.1 tatsthairye na samarthaṃ rasāyanaṃ kimapi mūlalohādi /
Rasendracintāmaṇi
RCint, 3, 91.1 vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ /
Rasendracūḍāmaṇi
RCūM, 16, 60.1 samartho na rasasyāsya guṇān vaktuṃ mahītale /
Rasārṇava
RArṇ, 11, 79.1 kumārastu raso devi na samartho rasāyane /
Ratnadīpikā
Ratnadīpikā, 1, 58.1 na samarthaṃ bhavettasya śubhāśubhaphalodaye /
Rājamārtaṇḍa
RājMār zu YS, 3, 41.1, 4.0 tasmin kṛtasaṃyamasya yoginaḥ divyaṃ śrotraṃ pravartate yugapat sūkṣmavyavahitaviprakṛṣṭaśabdagrahaṇasamarthaṃ bhavatītyarthaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 39.1 ajarāmarīkaraṇasamarthaśca rasendra eva tadāha /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 16.0 kālasyevākāro yasya sa kālākāraḥ sa cāsāvandhakāraśca tasyānanaṃ mukhaṃ tatra patitaṃ yajjagattasya sādhvasaṃ bhayaṃ tasya dhvaṃso nāśastatra kalyāḥ paṭavaḥ samarthā eva //
Tantrasāra
TantraS, 6, 18.0 tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṃ cāndram amṛtaṃ pibati iti //
Tantrāloka
TĀ, 16, 205.1 tasmāduruśiṣyamatau śivabhāvanirūḍhivitaraṇasamartham /
Ānandakanda
ĀK, 1, 4, 379.1 bālaḥ sūto rujaṃ hanti na samartho rasāyane /
ĀK, 1, 13, 12.2 samartho'yaṃ gandhakastu rasabandhe ca jāraṇe //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 15.2, 4.0 dhīmanniti viśeṣaṇena ya eva dhīmān sa eva puruṣabhedādikam imaṃ vakṣyamāṇaṃ susūkṣmaṃ vaktuṃ samartha iti darśayati //
ĀVDīp zu Ca, Śār., 1, 74.2, 17.0 nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā surabhicandanaṃ spṛśāmītyatra //
ĀVDīp zu Ca, Cik., 1, 12.2, 2.0 apatyasaṃtānaḥ apatyaparamparā tena putrapautrakaram ityarthaḥ vājīkaraṇajanitācchukrāj jātaḥ putraḥ putrajananasamartho bhavatītyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 29.2, 1.0 kuṭīprāveśikarasāyanaviṣayān vātātapikarasāyanaviṣayāṃśca puruṣān āha samarthānām ityādi //
ĀVDīp zu Ca, Cik., 2, 2, 31.2, 1.0 atra yogyam iti vṛṣyaprayogasamartham //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 8.0 abhyasanadhruvā iti vyavāyābhyāsenaiva vyavāyasamarthā bhavanti //
Śukasaptati
Śusa, 5, 2.6 sā āha svāmin nāhametānpuruṣānavalokayitumapi samarthā kiṃ punaḥ sparśanam /
Śusa, 27, 1.4 mohinīva samarthā cedvicārīkartumīśvari //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 3.0 raso yadā bhavati tadā tasya tvarā śīghraṃ dhātuhṛt suvarṇādidhātugrahaṇasamarthaṃ mukhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 22.0 anena pāvako'gniḥ śaktaḥ samartho bhavati pākārthamiti yāvat //
Haribhaktivilāsa
HBhVil, 1, 43.1 uddhartuṃ caiva saṃhartuṃ samartho brāhmaṇottamaḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 91.2 samartho'yaṃ niyamane ninādaniśitāṅkuśaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 11.2, 1.0 tasya dehasya sthairyeṇa sthirabhāvena kṛtvā rasāyanaṃ jarāvyādhināśanaṃ prati samarthaṃ kārakataram //
MuA zu RHT, 1, 11.2, 5.0 athavā sthairyeṇa samarthe tat dehaṃ prati rasāyanaṃ kiṃ sūtalohādi //
MuA zu RHT, 3, 19.2, 4.0 pakṣachinnaśca raso rasarasāyanayor yogyaḥ rase jvarādiroganāśake jvarāṅkuśādau rasāyane ca jarāvyādhināśane prayoge yogyaḥ samarthaḥ //
MuA zu RHT, 3, 20.2, 5.0 punaḥ kuto bījānāṃ pākajāraṇasamarthaḥ pākaśca jāraṇaṃ ca pākajāraṇe //
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
MuA zu RHT, 4, 3.2, 2.0 abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ //
MuA zu RHT, 4, 8.2, 3.0 abhrasatvaṃ sūte'pi pārade'pi paramamutkṛṣṭaṃ pakṣacchedanasamarthaṃ baladaṃ ca //
MuA zu RHT, 5, 52.2, 2.0 bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ //
MuA zu RHT, 5, 52.2, 3.0 punarviśeṣeṇocyate ayaṃ vajrapañjaro na kiṃtu ayaṃ rasāṅkuśaḥ raso gajarūpaḥ tasyāṅkuśaḥ vaśīkaraṇasamarthaḥ //
MuA zu RHT, 5, 58.2, 20.0 evaṃ amunā prakāreṇa garbhe rasodare jarati niḥśeṣatvaṃ rasodare prāpnoti ca punargarbhadrutyā rahitaṃ draveṇa varjitaṃ bījavaraṃ biḍairjarati drutabījamāraṇasamartho biḍa ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 37.2 uddhared dīnam ātmānaṃ samartho dharmam ācaret //
ParDhSmṛti, 8, 11.2 brāhmaṇānāṃ samarthā ye pariṣat sābhidhīyate //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 71.2, 2.0 iyanmānasya etāvatparimāṇasya sūtasya saṃbandhavivakṣayā ṣaṣṭhī iyanmite sūte ityarthaḥ yā iyatī mitiḥ etāvatparimāṇaṃ bhojyadravyāṇām iti śeṣaḥ iti ucyate bhojyadravyātmikā grasanīyasvarṇādidravyāṇāṃ mānanirdeśarūpā asau uktiḥ grāsamānaṃ samīritam iyanmānaḥ sūtaḥ iyanmānaṃ svarṇādidravyaṃ grasituṃ samarthaḥ evaṃrūpamānanirdeśaḥ grāsamānaṃ jñeyam //
RRSBoṬ zu RRS, 8, 94.2, 2.0 sadhūmavahnimadhye vedhasamartharasanikṣepeṇa yo dhūmaḥ nirgacchati tatsamparkād yat kiṃcillohasya svarṇādirūpeṇa yā pariṇatiḥ sa dhūmavedhaḥ //
RRSBoṬ zu RRS, 8, 95.2, 4.0 mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya puro lauhakhaṇḍam ekaṃ dhṛtvā śabdoccāraṇe kṛte phutkāre datte vā tat lauhakhaṇḍaṃ svarṇādirūpeṇa pariṇamet //
RRSBoṬ zu RRS, 8, 95.2, 5.0 dhamanāt ityatra damanāt iti pāṭhe mukhamadhye vedhasamartharasaguṭikāṃ saṃsthāpya kṣudralauhakhaṇḍaṃ tannimne nidhāya ca pīḍane kṛte adhaḥsthalauhakhaṇḍaṃ yatra vedhe svarṇādirūpeṇa pariṇamet sa śabdavedhaḥ ityarthaḥ //
RRSBoṬ zu RRS, 9, 51.2, 2.0 ṣoḍaśaśarāvamitajaladhāraṇasamarthaḥ caturaṅgulavistṛtamukhaviśiṣṭaśca ghaṭaḥ ghaṭayantramiti niṣkarṣaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 28.1 kiṃ nu khalvahametamarthaṃ paripraṣṭavyaṃ paripṛccheyaṃ ko nvatra samarthaḥ syādetamarthaṃ visarjayitum /
SDhPS, 5, 198.2 taṃ śrotuṃ na samartho 'si prāgevānyaṃ vidūrataḥ //
SDhPS, 11, 215.1 bodhicittāvinivartinī vistīrṇapraṇidhānā sarvasattveṣvātmapremānugatā guṇotpādane ca samarthā //
SDhPS, 11, 218.1 sā samyaksaṃbodhimabhisaṃboddhuṃ samarthā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 42.1 samarthastārayeddvau tu kāṣṭhaṃ śuṣkaṃ yathā jale /
SkPur (Rkh), Revākhaṇḍa, 68, 5.1 pratigrahasamarthāṃśca vidyāsiddhāntavādinaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 31.2 kimarthaṃ bodhito brahman samarthair vaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 7.1 samarthā ye na paśyanti revāṃ puṇyajalāṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 92, 8.1 samarthā ye na paśyanti revāṃ puṇyajalāṃ nadīm /
SkPur (Rkh), Revākhaṇḍa, 102, 6.2 kiṃ samartho yamo ruṣṭo bhadro bhadrāṇi paśyati //
SkPur (Rkh), Revākhaṇḍa, 103, 12.1 yathāhaṃ na tathā putraḥ samarthaḥ sarvakarmasu /
SkPur (Rkh), Revākhaṇḍa, 103, 204.2 kiṃ samartho yamo ruṣṭo bhadro bhadrāṇi paśyati //
SkPur (Rkh), Revākhaṇḍa, 193, 42.2 vardhamānaṃ na no draṣṭuṃ samarthaṃ cakṣurīśvara //
SkPur (Rkh), Revākhaṇḍa, 194, 45.1 vaktuṃ samartho na guṇānbrahmāpi parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 10.2 pratigrahe saṃkucitāgrahastāste brāhmaṇāstārayituṃ samarthāḥ //