Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda

Aitareyabrāhmaṇa
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran kā tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye mā no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
Atharvaveda (Paippalāda)
AVP, 1, 8, 2.1 ād aṅgā kuvid aṅgā śataṃ yad bheṣajāni te sahasraṃ vā gha yāni te /
AVP, 4, 26, 3.1 kuvic chakat kuvit karat kuvin no vasyasas karat /
AVP, 4, 26, 3.1 kuvic chakat kuvit karat kuvin no vasyasas karat /
AVP, 4, 26, 3.1 kuvic chakat kuvit karat kuvin no vasyasas karat /
AVP, 4, 26, 3.2 kuvit patidviṣo yatīr indreṇa saṃ gamāmahai //
Atharvaveda (Śaunaka)
AVŚ, 2, 3, 2.1 ād aṅgā kuvid aṅga śataṃ yā bheṣajāni te /
Kātyāyanaśrautasūtra
KātyŚS, 15, 10, 13.0 grahaṃ gṛhṇāti kuvid aṅgeti trīn vā pratidevatam etayaiva //
Kāṭhakasaṃhitā
KS, 12, 9, 3.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
Maitrāyaṇīsaṃhitā
MS, 1, 11, 4, 33.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
MS, 2, 3, 8, 8.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
MS, 3, 11, 7, 6.1 kuvid aṅga /
Taittirīyasaṃhitā
TS, 1, 8, 21, 8.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
TS, 5, 2, 11, 6.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
Vaitānasūtra
VaitS, 5, 3, 10.1 gṛhīteṣv ājyeṣu kuvid aṅga yavamanta iti payograhān gṛhṇantam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 32.1 kuvid aṅga yavamanto vayaṃ cid yathā dānty anupūrvaṃ viyūya /
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 16.0 āgrāyaṇaṃ gṛhītvā pañcaindrān atigrāhyān gṛhṇāti upayāmagṛhīto 'si druṣadaṃ tveti paryāyaiḥ kuvid aṅgeti saptadaśa prājāpatyān ayā viṣṭheti saptadaśa surāgrahān //
VārŚS, 3, 2, 7, 15.1 teṣu kuvid aṅgeti surāgrahān gṛhṇāty upayāmagṛhīto 'sy achidrāṃ tvāchidreṇety āśvinaṃ gṛhītvā kuvalasaktubhiḥ śrīṇāti //
VārŚS, 3, 2, 7, 62.1 teṣu kuvid aṅgeti payograhān gṛhṇāty upayāmagṛhīto 'sy acchidrāṃ tvāchidreṇeti yathādevatam //
Āpastambaśrautasūtra
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 18, 2, 5.1 kuvid aṅgety aparasmin khare pratiprasthātā saptadaśabhir upayāmaiḥ surāgrahān gṛhṇāti //
ĀpŚS, 19, 2, 8.1 kuvid aṅgeti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 6, 15.1 kuvid aṅgeti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
ĀpŚS, 19, 25, 12.1 kuvit su no gaviṣṭaya iti yājyānuvākye //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 6, 5.10 atha yad idaṃ ya eva kaś ca brahmā bhavati kuvit tūṣṇīm āsta iti tasmād ya eva vīryavattamaḥ syāt sa dakṣiṇata āsīta /
ŚBM, 5, 5, 4, 7.2 kuvinme putramavadhīditi so 'pendrameva somamājahre sa yathāyaṃ somaḥ prasuta evam apendra evāsa //
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 13.0 kuvid aṅga namasā ye vṛdhāsa iti vāyavyaṃ mahadvad vṛdhavat //
Ṛgveda
ṚV, 1, 33, 1.2 anāmṛṇaḥ kuvid ād asya rāyo gavāṃ ketam param āvarjate naḥ //
ṚV, 1, 143, 6.1 kuvin no agnir ucathasya vīr asad vasuṣ kuvid vasubhiḥ kāmam āvarat /
ṚV, 1, 143, 6.1 kuvin no agnir ucathasya vīr asad vasuṣ kuvid vasubhiḥ kāmam āvarat /
ṚV, 1, 143, 6.2 codaḥ kuvit tutujyāt sātaye dhiyaḥ śucipratīkaṃ tam ayā dhiyā gṛṇe //
ṚV, 2, 5, 5.2 kuvit tisṛbhya ā varaṃ svasāro yā idaṃ yayuḥ //
ṚV, 2, 16, 7.2 kuvin no asya vacaso nibodhiṣad indram utsaṃ na vasunaḥ sicāmahe //
ṚV, 2, 35, 1.2 apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi //
ṚV, 2, 35, 2.1 imaṃ sv asmai hṛda ā sutaṣṭam mantraṃ vocema kuvid asya vedat /
ṚV, 3, 42, 2.2 kuvin nv asya tṛpṇavaḥ //
ṚV, 3, 42, 4.2 ukthebhiḥ kuvid āgamat //
ṚV, 3, 43, 5.1 kuvin mā gopāṃ karase janasya kuvid rājānam maghavann ṛjīṣin /
ṚV, 3, 43, 5.1 kuvin mā gopāṃ karase janasya kuvid rājānam maghavann ṛjīṣin /
ṚV, 3, 43, 5.2 kuvin ma ṛṣim papivāṃsaṃ sutasya kuvin me vasvo amṛtasya śikṣāḥ //
ṚV, 3, 43, 5.2 kuvin ma ṛṣim papivāṃsaṃ sutasya kuvin me vasvo amṛtasya śikṣāḥ //
ṚV, 4, 51, 4.1 kuvit sa devīḥ sanayo navo vā yāmo babhūyād uṣaso vo adya /
ṚV, 5, 3, 10.2 kuvid devasya sahasā cakānaḥ sumnam agnir vanate vāvṛdhānaḥ //
ṚV, 5, 36, 3.2 rathād adhi tvā jaritā sadāvṛdha kuvin nu stoṣan maghavan purūvasuḥ //
ṚV, 6, 23, 9.2 kuvit tasmā asati no bharāya na suṣvim indro 'vase mṛdhāti //
ṚV, 6, 42, 4.2 kuvit samasya jenyasya śardhato 'bhiśaster avasparat //
ṚV, 7, 15, 4.2 vasvaḥ kuvid vanāti naḥ //
ṚV, 7, 58, 5.1 tāṁ ā rudrasya mīᄆhuṣo vivāse kuvin naṃsante marutaḥ punar naḥ /
ṚV, 7, 91, 1.1 kuvid aṅga namasā ye vṛdhāsaḥ purā devā anavadyāsa āsan /
ṚV, 8, 26, 10.1 aśvinā sv ṛṣe stuhi kuvit te śravato havam /
ṚV, 8, 75, 11.1 kuvit su no gaviṣṭaye 'gne saṃveṣiṣo rayim /
ṚV, 8, 80, 3.2 kuvit sv indra ṇaḥ śakaḥ //
ṚV, 8, 91, 4.1 kuvicchakat kuvit karat kuvin no vasyasas karat /
ṚV, 8, 91, 4.1 kuvicchakat kuvit karat kuvin no vasyasas karat /
ṚV, 8, 91, 4.1 kuvicchakat kuvit karat kuvin no vasyasas karat /
ṚV, 8, 91, 4.2 kuvit patidviṣo yatīr indreṇa saṃgamāmahai //
ṚV, 8, 96, 10.2 girvāhase gira indrāya pūrvīr dhehi tanve kuvid aṅga vedat //
ṚV, 8, 96, 11.2 ni spṛśa dhiyā tanvi śrutasya juṣṭatarasya kuvid aṅga vedat //
ṚV, 8, 96, 12.2 upa bhūṣa jaritar mā ruvaṇyaḥ śrāvayā vācaṃ kuvid aṅga vedat //
ṚV, 8, 103, 9.2 kuvin no asya sumatir navīyasy acchā vājebhir āgamat //
ṚV, 9, 19, 5.1 kuvid vṛṣaṇyantībhyaḥ punāno garbham ādadhat /
ṚV, 10, 64, 12.2 tām pīpayata payaseva dhenuṃ kuvid giro adhi rathe vahātha //
ṚV, 10, 64, 13.1 kuvid aṅga prati yathā cid asya naḥ sajātyasya maruto bubodhatha /
ṚV, 10, 119, 1.2 kuvit somasyāpām iti //
ṚV, 10, 119, 2.2 kuvit somasyāpām iti //
ṚV, 10, 119, 3.2 kuvit somasyāpām iti //
ṚV, 10, 119, 4.2 kuvit somasyāpām iti //
ṚV, 10, 119, 5.2 kuvit somasyāpām iti //
ṚV, 10, 119, 6.2 kuvit somasyāpām iti //
ṚV, 10, 119, 7.2 kuvit somasyāpām iti //
ṚV, 10, 119, 8.2 kuvit somasyāpām iti //
ṚV, 10, 119, 9.2 kuvit somasyāpām iti //
ṚV, 10, 119, 10.2 kuvit somasyāpām iti //
ṚV, 10, 119, 11.2 kuvit somasyāpām iti //
ṚV, 10, 119, 12.2 kuvit somasyāpām iti //
ṚV, 10, 119, 13.2 kuvit somasyāpām iti //
ṚV, 10, 131, 2.1 kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /