Occurrences

Aṣṭasāhasrikā
Sāṃkhyatattvakaumudī
Śikṣāsamuccaya
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 1, 12.6 buddhaiś ca samavadhānaṃ bhavati /
ASāh, 6, 3.2 tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye kathaṃ vā śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti na ca taccittasvabhāvatā śakyā pariṇāmayitum //
ASāh, 7, 12.6 tataḥ sa tebhyo dharmavyasanasaṃvartanīyebhyaḥ karmabhyo vinivṛtya puṇyābhisaṃskārameva kuryāt jīvitahetor api saddharmaṃ na pratikṣepsyati mā bhūdasmākam api tādṛśair duḥkhaiḥ samavadhānamiti //
ASāh, 11, 8.6 mā no bhūyastābhiḥ saṃpattivipattibhirduḥkhabhūyiṣṭhābhiḥ samavadhānaṃ bhūditi /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.19 tad evaṃ prekṣāvadapekṣitārthatvena śāstrārambhaṃ samādhāya śāstram ārabhamāṇaḥ śrotur buddhisamavadhānāya tadarthaṃ saṃkṣepataḥ pratijānīte //
Śikṣāsamuccaya
ŚiSam, 1, 11.2 durlabho buddhadharmaśravo durlabhaṃ satpuruṣasamavadhānaṃ /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 12.1 na ca taiḥ saha samavadhānagocaro bhavati caṃkrame vā vihāre vā //
SDhPS, 17, 39.1 sa ca puruṣastasya tāṃ protsāhanām āgamya yadi muhūrtamātramapi śṛṇuyāt sa sattvastena protsāhena kuśalamūlenābhisaṃskṛtena dhāraṇīpratilabdhair bodhisattvaiḥ sārdhaṃ samavadhānaṃ pratilabhate //
SDhPS, 17, 50.1 kṣipraṃ ca buddhairbhagavadbhiḥ saha samavadhānaṃ pratilabhate //