Occurrences

Viṣṇusmṛti

Viṣṇusmṛti
ViSmṛ, 19, 7.1 pretasyodakanirvapaṇaṃ kṛtvaikaṃ piṇḍaṃ kuśeṣu dadyuḥ //
ViSmṛ, 20, 44.2 kuśāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati //
ViSmṛ, 46, 19.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakāny ekadivasam aśnīyāt /
ViSmṛ, 46, 23.1 kuśapalāśodumbarapadmaśaṅkhapuṣpīvaṭabrāhmīsuvarcalāpatraiḥ kvathitasyāmbhasaḥ pratyekaṃ pānena parṇakṛcchraḥ //
ViSmṛ, 71, 38.1 na kuśeṣu parimṛjyāt //
ViSmṛ, 73, 2.1 dvitīye 'hni śuklapakṣasya pūrvāhṇe kṛṣṇapakṣasyāparāhṇe viprān susnātān svācāntān yathābhūyo vayaḥkrameṇa kuśottareṣv āsaneṣūpaveśayet //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 17.1 ucchiṣṭasaṃnidhau dakṣiṇāgreṣu kuśeṣu pṛthivī darvir akṣitā ityekaṃ piṇḍaṃ pitre nidadhyāt //
ViSmṛ, 79, 2.1 kuśābhāve kuśasthāne kāśān dūrvāṃ vā dadyāt //
ViSmṛ, 79, 2.1 kuśābhāve kuśasthāne kāśān dūrvāṃ vā dadyāt //