Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 8, 20.2 citir lakṣmīr harir yūpa idhmā śrīr bhagavān kuśaḥ //
ViPur, 1, 13, 29.1 ity uktvā mantrapūtais taiḥ kuśair munigaṇā nṛpam /
ViPur, 1, 14, 4.1 prācīnāgrāḥ kuśās tasya pṛthivyāṃ viśrutā mune /
ViPur, 2, 2, 5.2 kuśaḥ krauñcastathā śākaḥ puṣkaraścaiva saptamaḥ //
ViPur, 2, 4, 44.2 kuśadvīpe kuśastambaḥ saṃjñayā tasya tat smṛtam //
ViPur, 2, 13, 11.1 samitpuṣpakuśādānaṃ cakre devakriyākṛte /
ViPur, 2, 13, 27.2 kuśakāśā virājante baṭavaḥ sāmagā iva //
ViPur, 2, 14, 23.1 evaṃ vināśibhirdravyaiḥ samidājyakuśādibhiḥ /
ViPur, 2, 16, 3.2 kṣutkṣāmakaṇṭhamāyāntam araṇyātsasamitkuśam //
ViPur, 3, 9, 20.1 carmakāśakuśaiḥ kuryātparidhānottarīyake /
ViPur, 3, 15, 18.1 viṣṭarārthaṃ kuśāndattvā sampūjyārghyaṃ vidhānataḥ /
ViPur, 4, 4, 102.1 atiduṣṭasaṃhāriṇo rāmasya kuśalavau dvau putrau lakṣmaṇasyāṅgadacandraketū takṣapuṣkalau bharatasya subāhuśūrasenau śatrughnasya //
ViPur, 4, 4, 103.1 kuśasyātithir atither api niṣadhaḥ putro 'bhūt //
ViPur, 4, 7, 8.1 tasyāpy ajakas tato balākāśvas tasmāt kuśas tasyāpi kuśāmbukuśanābhādhūrtarajaso vasuś ceti catvāraḥ putrā babhūvuḥ //