Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 80.2 udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā /
HBhVil, 1, 235.3 kuśodakena japtena pratyarṇaṃ prokṣaṇaṃ manoḥ //
HBhVil, 2, 36.2 triguṇīkṛtasūtrāḍhyaṃ kuśamālābhiveṣṭitam //
HBhVil, 2, 56.2 padmamadhye nyaset śālīṃs taṇḍulāṃś ca kuśāṃs tathā //
HBhVil, 2, 57.1 vahner daśakalā yādivarṇādyāś ca kuśopari /
HBhVil, 2, 62.2 sākṣataṃ sasitaṃ svarṇaṃ saratnaṃ ca kuśāṃs tathā //
HBhVil, 2, 89.1 śoṣaṇādīni kuṇḍasya kṛtvā prokṣya kuśāmbubhiḥ /
HBhVil, 2, 244.1 kṛṣṇam abhyarcya taṃ kumbhaṃ kuśakūrcena deśikaḥ /
HBhVil, 3, 231.3 bhuktvā gaṇḍūṣaṣaṭkaṃ dvir api kuśam ṛte deśinīm aṅgulībhir nandābhūtāṣṭaparvaṇy api na khalu navamyarkasaṅkrāntipāte //
HBhVil, 3, 259.1 atha tīrthagatas tatra dhautavastraṃ kuśāṃs tathā /
HBhVil, 4, 2.2 gurūn jyeṣṭhāṃś ca puṣpaidhaḥkuśāmbhodhāraketarān //
HBhVil, 4, 160.1 agnir āvikavastraṃ ca brāhmaṇāś ca tathā kuśāḥ /
HBhVil, 5, 26.3 nātyucchritaṃ nātinīcaṃ cailājinakuśottaram //
HBhVil, 5, 42.2 kuśāgratiladūrvāś ca siddhārthān api sādhakaḥ /
HBhVil, 5, 43.2 āpaḥ kṣīraṃ kuśāgrāṇi dadhyakṣatatilas tathā /
HBhVil, 5, 85.1 ambubinduṃ yaḥ kuśāgreṇa māse māse naraḥ pibet /