Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauṣītakagṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Śukasaptati
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 2.2 apsu caiva kuśastambe pāvakaḥ paripaṭhyate //
BaudhDhS, 1, 6, 4.1 tatrāpi kiṃcit saṃspṛṣṭaṃ manasi manyeta kuśairvā tṛṇair vā prajvālya pradakṣiṇaṃ paridahanam /
BaudhDhS, 1, 11, 39.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
BaudhDhS, 1, 14, 10.1 naḍaveṇuśarakuśavyūtānāṃ gomayenādbhir iti prakṣālanam //
BaudhDhS, 2, 6, 31.1 prabhūtaidhodakayavasasamitkuśamālyopaniṣkramaṇam āḍhyajanākulam analasasamṛddham āryajanabhūyiṣṭham adasyupraveśyaṃ grāmam āvasituṃ yateta dhārmikaḥ //
BaudhDhS, 4, 5, 10.1 tryahaṃ tryahaṃ pibed uṣṇaṃ payaḥ sarpiḥ kuśodakam /
BaudhDhS, 4, 5, 11.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
BaudhDhS, 4, 5, 12.3 śukram asi jyotir ity ājyaṃ devasya tveti kuśodakam //
BaudhDhS, 4, 5, 13.2 dvayaṃ dadhno ghṛtasyaika ekaś ca kuśavāriṇaḥ /
BaudhDhS, 4, 5, 25.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 63.1 kuśāḥ kutapo dūrvā iti śrāddhe pavitraṃ yady āsanāya yadi paristaraṇāya yady utpavanāya //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 7.0 trikeṇa stomenāstomayogāyajamānavācanākuśāvidhānena //
Gautamadharmasūtra
GautDhS, 1, 9, 65.1 prabhūtaidhodakayavasakuśamālyopaniṣkramaṇam āryajanabhūyiṣṭham analasasamṛddhaṃ dhārmikādhiṣṭhitaṃ niketanam āvasituṃ yateta //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 1.0 yajñopavītaṃ kurute sūtraṃ vastraṃ vāpi vā kuśarajjum eva //
GobhGS, 1, 5, 16.0 viśākhāni pratilūnāḥ kuśā barhiḥ //
GobhGS, 1, 7, 9.0 agnim upasamādhāya kuśaiḥ samantaṃ paristṛṇuyāt purastāddakṣiṇata uttarataḥ paścād iti //
GobhGS, 1, 8, 27.0 tata eva barhiṣaḥ kuśamuṣṭim ādāyājye vā haviṣi vā trir avadadhyād agrāṇi madhyāni mūlānīty aktaṃ rihāṇā vyantu vaya iti //
GobhGS, 4, 2, 24.0 dakṣiṇāgraiḥ kuśaiḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 15.0 kuśālābhe śūkatṛṇaśaraśīryabalbajamutavanalaśuṇṭhavarjaṃ sarvatṛṇāni //
JaimGS, 2, 9, 6.0 khādiram aṅgārakāya pālāśaṃ somāyāpāmārgaṃ budhāyāśvatthaṃ bṛhaspataya audumbaraṃ śukrāya śamīṃ śanaiścarāya rāhor dūrvāḥ ketoḥ kuśāgram ity aṣṭāviṃśatim ājyāhutīr juhoti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 3.0 sakuśapāṇiḥ kuśair hotāram anvārabhate //
Kauṣītakagṛhyasūtra, 1, 18, 3.0 sakuśapāṇiḥ kuśair hotāram anvārabhate //
Kauṣītakagṛhyasūtra, 4, 1, 3.0 uttareṇāgniṃ prāgagreṣu kuśeṣu prāṅmukha upaviśyāpohiṣṭhīyābhis tisṛbhir abhiṣiñcet //
Kauṣītakagṛhyasūtra, 4, 1, 9.0 saṃpātābhiḥ saumaśrībhiḥ sāvitrīm aparimitāṃ japed vetasaśākhābhiḥ kuśamuṣṭibhir vā triḥ pradakṣiṇaṃ prokṣati gosūktair upasthānaṃ mucyate sarvarogebhyaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 23.0 kuśamuṣṭiṃ savyāvṛttaṃ vatsajānuṃ trivṛtaṃ mūtakāryaṃ vā paśubrahmavarcasānnādyakāmā yathāsaṃkhyam //
KātyŚS, 5, 1, 26.0 kuśaprasvaḥ prastara upasaṃnaddhaḥ //
KātyŚS, 5, 1, 29.0 vṛṣaṇāv iti kuśataruṇe tasmin //
KātyŚS, 5, 2, 15.0 tryeṇyā śalalyā vinīya trīṇi kuśataruṇāny antardadhāty oṣadha iti //
KātyŚS, 5, 3, 8.0 kuśorṇā vābhāve //
KātyŚS, 6, 1, 12.0 oṣadha iti kuśataruṇaṃ tiraskṛtya svadhita iti paraśunā praharati //
KātyŚS, 6, 2, 12.0 kuśamuṣṭim upari tasmin //
KātyŚS, 10, 8, 7.0 apareṇa cātvālaṃ yathāsvaṃ camasān pūrṇapātrān avamṛśanti haritakuśān avadhāya saṃ varcaseti //
KātyŚS, 10, 9, 32.0 hūyamāneṣu kuśataruṇena juhoti ahaṃ tvad asmīti //
KātyŚS, 15, 10, 11.0 vapāmārjanānte kuśaiḥ parisrutaṃ punāti vāyuḥ pūta iti //
KātyŚS, 21, 4, 19.0 avakābhiḥ kuśaiś ca pracchādya parikṛṣṭaṃ ced yavān vapet //
Kāṭhakagṛhyasūtra
KāṭhGS, 6, 4.1 yavāgūṃ yāvakaṃ śākaṃ payaḥ sarpiḥ kuśodakam /
KāṭhGS, 7, 3.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
Pāraskaragṛhyasūtra
PārGS, 1, 1, 4.0 ājyam udvāsyotpūyāvekṣya prokṣaṇīśca pūrvavad upayamanān kuśānādāya samidho 'bhyādhāya paryukṣya juhuyāt //
PārGS, 1, 14, 4.0 kuśakaṇṭakaṃ somāṃśuṃ caike //
PārGS, 2, 1, 10.0 tryeṇyā śalalyā vinīya trīṇi kuśataruṇānyantardadhātyoṣadha iti //
PārGS, 2, 5, 24.0 muñjābhāve kuśāśmantakabalvajānām //
PārGS, 2, 6, 9.0 upasaṃgṛhya guruṃ samidho 'bhyādhāya pariśritasyottarataḥ kuśeṣu prāgagreṣu purastātsthitvāṣṭānām udakumbhānām //
PārGS, 3, 4, 9.0 prāśanānte kāṃsye saṃbhārānopyaudumbarapalāśāni sasurāṇi śāḍvalaṃ gomayaṃ dadhi madhu ghṛtaṃ kuśānyavāṃścāsanopasthāneṣu prokṣet //
PārGS, 3, 5, 2.0 uttarapūrvasyāṃ diśi yūpavadavaṭaṃ khātvā kuśān āstīryākṣatān ariṣṭakāṃś cānyāni cābhimaṅgalāni tasmin minoti maṇikaṃ samudro 'sīti //
PārGS, 3, 7, 3.1 sa yadi bhramyād dāvāgnim upasamādhāya ghṛtāktāni kuśeṇḍvāni juhuyāt /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 12, 3.0 pūrvavad dhātādi hutvā treṇyā śalalyā saha śalāṭuglapsaṃ sāgrapattraṃ kuśāṅkuraṃ ca darbheṇa trir ābadhyoṃ bhūrbhuvaḥ suvar iti gṛhītvā tasyāstathāsīnāyāḥ sraggandhavatyāḥ sīmante rākāmahaṃ yāste rāka iti sthāpayitvonnayanaṃ kuryāt //
Vaitānasūtra
VaitS, 3, 3, 22.1 āgnīdhras tāḥ kuśair udānayati //
Vasiṣṭhadharmasūtra
VasDhS, 14, 12.1 edhodakayavasakuśalājābhyudyatayānāvasathaśapharīpriyaṅgusraggandhamadhumāṃsānīty eteṣāṃ pratigṛhṇīyāt //
VasDhS, 21, 8.1 vyavāye tu saṃvatsaraṃ ghṛtapaṭaṃ dhārayed gomayagarte kuśaprastare vā śayītordhvaṃ saṃvatsarād apsu nimagnāyāḥ sāvitryaṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 27, 12.1 palāśabilvapatrāṇi kuśān padmān udumbarān /
VasDhS, 27, 13.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
Vārāhagṛhyasūtra
VārGS, 14, 6.1 śucau bhūmipradeśe śamīśamakaśyāmākānāṃ priyaṅgudūrvāgaurasarṣapāṇāṃ yathālābhagandhasakṣīraphalavadbhyo vanaspatibhyo haritparṇakuśayavādibhiś cānnair yā oṣadhayaḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 3.1 apracchinnāgrāvanantargarbhau prādeśamātrau kuśau nānāntayor gṛhītvāṅguṣṭhopakaniṣṭhikābhyām uttānābhyāṃ pāṇibhyāṃ savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti prāg utpunāti sakṛnmantreṇa dvistūṣṇīm //
ĀśvGS, 1, 14, 4.1 athāsyai yugmena śalāṭugrapsena treṇyā ca śalalyā tribhiś ca kuśapiñjūlair ūrdhvaṃ sīmantaṃ vyūhati bhūr bhuvaḥ svar om iti triḥ //
ĀśvGS, 1, 17, 4.1 mātuḥ pitā dakṣiṇata ekaviṃśatikuśapiñjūlāny ādāya //
ĀśvGS, 1, 17, 8.1 dakṣiṇe keśapakṣe trīṇi trīṇi kuśapiñjūlāny abhyātmāgrāṇi nidadhāty oṣadhe trāyasva enam iti //
ĀśvGS, 1, 22, 21.1 aninditāyāṃ diśyekamūlaṃ palāśaṃ kuśastambaṃ vā palāśāpacāre pradakṣiṇam udakumbhena triḥ pariṣiñcantaṃ vācayati suśravaḥ suśravā asi yathā tvaṃ suśravaḥ suśravā asy evam māṃ suśravaḥ sauśravasaṃ kuru /
ĀśvGS, 2, 7, 4.0 yasmin kuśavīriṇaṃ prabhūtam //
ĀśvGS, 2, 8, 15.1 madhyamasthūṇāyā garte 'vadhāya prāgagrodagagrān kuśān āstīrya vrīhiyavamatīr apa āsecayed acyutāya bhaumāya svāheti //
ĀśvGS, 4, 6, 4.0 athānavekṣaṃ pratyāvrajyāpa upaspṛśya keśaśmaśrulomanakhāni vāpayitvopakalpayīran navān maṇikān kumbhān ācamanīyāṃśca śamīsumanomālinaḥ śamīmayam idhmaṃ śamīmayyāvaraṇī paridhīṃś cānaḍuhaṃ gomayaṃ carma ca navanītam aśmānaṃ ca yāvatyo yuvatayas tāvanti kuśapiñjūlāni //
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
ĀśvGS, 4, 8, 22.0 catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam //
ĀśvGS, 4, 8, 27.0 uttarato 'gner darbhavītāsu kuśasūnāsu vā śoṇitaṃ ninayecchvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 4, 5, 10, 6.1 yady aruṇadūrvā na vindeyur api yān eva kāṃś ca haritān kuśān abhiṣuṇuyāt /
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 2.0 prāgagraiḥ kuśaiḥ paristṛṇāti trivṛt pañcavṛd vā //
ŚāṅkhGS, 1, 8, 9.1 savyena kuśān ādāya dakṣiṇenāpanauti //
ŚāṅkhGS, 1, 8, 14.1 kuśataruṇe aviṣame avicchinnāgre anantargarbhe prādeśena māpayitvā kuśena chinatti pavitre stha iti //
ŚāṅkhGS, 1, 8, 14.1 kuśataruṇe aviṣame avicchinnāgre anantargarbhe prādeśena māpayitvā kuśena chinatti pavitre stha iti //
ŚāṅkhGS, 1, 8, 17.1 kuśataruṇābhyāṃ pradakṣiṇam agniṃ triḥ paryukṣya //
ŚāṅkhGS, 1, 9, 3.1 savyena kuśān ādāya dakṣiṇena mūle sruvaṃ viṣṇor hasto 'sīti //
ŚāṅkhGS, 1, 9, 13.1 ājye haviṣi savye pāṇau ye kuśās tān dakṣiṇenāgre saṃgṛhya mūle savyena teṣām agraṃ sruve samanakti madhyam ājyasthālyāṃ mūlaṃ ca //
ŚāṅkhGS, 1, 13, 6.0 puṃnāmno vṛkṣasya sakṣīrānt sapalāśānt sakuśān opya //
ŚāṅkhGS, 1, 20, 3.0 somāṃśuṃ peṣayitvā kuśakaṇṭakaṃ vā nyagrodhasya vā skandhasyāntyāṃ śuṅgāṃ yūpasya vāgniṣṭhām //
ŚāṅkhGS, 1, 27, 9.0 udagagreṣu kuśeṣu syonā pṛthivi bhavety upaveśya //
ŚāṅkhGS, 1, 28, 7.0 ānaḍuhaṃ ca gomayaṃ kuśabhittaṃ ca keśapratigrahaṇāyādarśaṃ navanītaṃ lohakṣuraṃ cottarata upasthāpya //
ŚāṅkhGS, 1, 28, 12.0 oṣadhe trāyasvainam iti kuśataruṇam antardadhāti //
ŚāṅkhGS, 1, 28, 13.0 keśān kuśataruṇaṃ cādarśena saṃspṛśya //
ŚāṅkhGS, 1, 28, 15.0 yenāvapat savitā śmaśrv agre kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca //
ŚāṅkhGS, 2, 7, 5.0 dakṣiṇena jānunākramya mūle kuśataruṇān //
ŚāṅkhGS, 2, 7, 28.0 samāpte kuśataruṇān ādāyānaḍuhena mūle kuṇḍaṃ kṛtvā yathāsūktaṃ kuśeṣv apo niṣiñcati //
ŚāṅkhGS, 2, 7, 28.0 samāpte kuśataruṇān ādāyānaḍuhena mūle kuṇḍaṃ kṛtvā yathāsūktaṃ kuśeṣv apo niṣiñcati //
ŚāṅkhGS, 3, 4, 3.0 prāgagreṣu naveṣu kuśeṣūdakumbhaṃ navaṃ pratiṣṭhāpya //
ŚāṅkhGS, 4, 15, 5.0 uttareṇāgniṃ prāgagreṣu naveṣu kuśeṣūdakumbhaṃ navaṃ pratiṣṭhāpya //
ŚāṅkhGS, 4, 15, 11.0 divyānāṃ sarpāṇām adhipatir āṅktāṃ divyāḥ sarpā āñjatām iti kuśataruṇenopaghātam āñjanasya karoti //
ŚāṅkhGS, 4, 17, 3.0 prātaḥ śamīpalāśamadhūkeṣīkāpāmārgāṇāṃ śirīṣodumbarakuśataruṇabadarīṇāṃ ca pūrṇamuṣṭim ādāya sītāloṣṭaṃ ca //
Ṛgvidhāna
ṚgVidh, 1, 7, 4.1 gomūtraṃ gomayaṃ kṣīraṃ dadhisarpiḥkuśodakam /
Arthaśāstra
ArthaŚ, 2, 15, 39.1 nimbakuśāmrakapitthādīnāṃ pañcabhāgaḥ //
ArthaŚ, 2, 17, 4.1 kupyavargaḥ śākatiniśadhanvanārjunamadhūkatilakasālaśiṃśapārimedarājādanaśirīṣakhadirasaralatālasarjāśvakarṇasomavalkakuśāmrapriyakadhavādiḥ sāradāruvargaḥ //
ArthaŚ, 14, 2, 24.1 tena pradigdham aṅgaṃ kuśāmraphalatailasiktaṃ samudramaṇḍūkīphenakasarjarasacūrṇayuktaṃ vā jvalati //
ArthaŚ, 14, 2, 35.1 kuśāmraphalatailasikto 'gnir varṣapravāteṣu jvalati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 42.0 jānapadakuṇḍagoṇasthalabhājanāgakālanīlakuśakāmukakabarād vṛttyamatrāvapanākṛtrimāśrāṇāsthaulyavarṇānācchādanāyovikāramaithunecchākeśaveśeṣu //
Aṣṭādhyāyī, 5, 3, 105.0 kuśāgrāc chaḥ //
Aṣṭādhyāyī, 8, 3, 97.0 ambāmbagobhūmisavyāpadvitrikuśekuśaṅkvaṅgumañjipuñjiparamebarhirdivyagnibhyaḥ sthaḥ //
Carakasaṃhitā
Ca, Sū., 2, 26.2 kuśāmalakaniryūhe śyāmākānāṃ virūkṣaṇī //
Ca, Sū., 3, 27.2 yavāsamūlaṃ kuśakāśayośca nirvāpaṇaḥ syājjalamerakā ca //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Sū., 12, 4.0 atrovāca kuśaḥ sāṃkṛtyāyanaḥ rūkṣalaghuśītadāruṇakharaviśadāḥ ṣaḍime vātaguṇā bhavanti //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 18, 14.1 yasya śastrakuśacchinnācchoṇitaṃ na pravartate /
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Śār., 8, 10.3 tatropaviṣṭaḥ pālāśībhir aiṅgudībhir audumbarībhir mādhūkībhir vā samidbhir agnim upasamādhāya kuśaiḥ paristīrya paridhibhiśca paridhāya lājaiḥ śuklābhiśca gandhavatībhiḥ sumanobhirupakiret /
Ca, Śār., 8, 29.3 tatra vīraṇaśāliṣaṣṭikakuśakāśekṣuvālikāvetasaparivyādhamūlānāṃ bhūtīkānantākāśmaryaparūṣakamadhukamṛdvīkānāṃ ca payasārdhodakenodgamayya rasaṃ priyālavibhītakamajjatilakalkasamprayuktam īṣallavaṇam anatyuṣṇaṃ ca nirūhaṃ dadyāt /
Ca, Śār., 8, 57.0 kṣīrajananāni tu madyāni sīdhuvarjyāni grāmyānūpaudakāni ca śākadhānyamāṃsāni dravamadhurāmlalavaṇabhūyiṣṭhāś cāhārāḥ kṣīriṇyaś cauṣadhayaḥ kṣīrapānam anāyāsaśca vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṃ na pānamiti kṣīrajananāni //
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 4, 103.1 śālīkṣumūlāni yavāsagundrāmūlaṃ nalānāṃ kuśakāśayośca /
Ca, Cik., 5, 138.1 pariveṣṭya pradīptāṃstu balvajānathavā kuśān /
Mahābhārata
MBh, 1, 30, 16.1 idam ānītam amṛtaṃ nikṣepsyāmi kuśeṣu vaḥ /
MBh, 1, 30, 19.3 yatraitad amṛtaṃ cāpi sthāpitaṃ kuśasaṃstare /
MBh, 1, 67, 14.10 idaṃ śailakuśākīrṇaṃ pallavair upasevitam /
MBh, 1, 68, 68.4 brahmayoniḥ kuśo nāma viśvāmitrapitāmahaḥ /
MBh, 1, 68, 68.5 kuśasya putro balavān kuśanābhaśca dhārmikaḥ /
MBh, 1, 71, 31.6 samidhaśca kuśādīni kāṣṭhabhāraṃ ca bhāmini /
MBh, 1, 112, 27.1 adya prabhṛtyahaṃ rājan kuśaprastaraśāyinī /
MBh, 1, 118, 7.3 palāśavṛntakāṣṭhaiśca kuśamuñjakabalvajaiḥ /
MBh, 1, 184, 8.1 kuśaistu bhūmau śayanaṃ cakāra mādrīsutaḥ sahadevastarasvī /
MBh, 1, 184, 10.1 aśeta bhūmau saha pāṇḍuputraiḥ pādopadhāneva kṛtā kuśeṣu /
MBh, 2, 8, 22.4 palāśānāṃ śataṃ jñeyaṃ śataṃ kāśakuśādayaḥ /
MBh, 2, 8, 29.2 tasyāṃ śiṃśapapālāśāstathā kāśakuśādayaḥ /
MBh, 2, 28, 30.1 evam uktvā tu mādreyaḥ kuśair āstīrya medinīm /
MBh, 2, 71, 7.2 gāyan gacchati mārgeṣu kuśān ādāya pāṇinā //
MBh, 3, 16, 7.2 samittṛṇakuśā rājan saśataghnīkalāṅgalā //
MBh, 3, 28, 11.2 dṛṣṭvā kuśabṛsīṃ cemāṃ śoko māṃ rundhayatyayam //
MBh, 3, 81, 98.1 purā maṅkaṇako rājan kuśāgreṇeti naḥ śrutam /
MBh, 3, 109, 16.1 kuśākāreva dūrveyaṃ saṃstīrṇeva ca bhūr iyam /
MBh, 3, 120, 17.2 hṛtottamāṅgair nihataiḥ karotu kīrṇāṃ kuśair vedim ivādhvareṣu //
MBh, 3, 239, 17.1 kuśacīrāmbaradharaḥ paraṃ niyamam āsthitaḥ /
MBh, 3, 263, 30.1 drakṣyantyāryasya dhanyā ye kuśalājaśamīlavaiḥ /
MBh, 3, 267, 32.2 pratiśiśye jalanidhiṃ vidhivat kuśasaṃstare //
MBh, 3, 282, 5.2 kuśakaṇṭakaviddhāṅgāvunmattāviva dhāvataḥ //
MBh, 5, 82, 12.2 samaśca panthā nirduḥkho vyapetakuśakaṇṭakaḥ //
MBh, 5, 153, 4.2 abhyayur brāhmaṇāḥ sarve samucchritakuśadhvajāḥ //
MBh, 6, 13, 6.1 kuśadvīpe kuśastambo madhye janapadasya ha /
MBh, 6, BhaGī 6, 11.2 nātyucchritaṃ nātinīcaṃ cailājinakuśottaram //
MBh, 7, 16, 22.2 jagṛhuḥ kuśacīrāṇi citrāṇi kavacāni ca //
MBh, 7, 16, 23.1 te ca baddhatanutrāṇā ghṛtāktāḥ kuśacīriṇaḥ /
MBh, 7, 35, 22.2 saṃtastāra kṣitiṃ kṣipraṃ kuśair vedim ivādhvare //
MBh, 9, 16, 5.2 cakāra ca mahīṃ yodhaistīrṇāṃ vedīṃ kuśair iva //
MBh, 9, 37, 34.1 purā maṅkaṇakaḥ siddhaḥ kuśāgreṇeti naḥ śrutam /
MBh, 10, 13, 14.1 taṃ caiva krūrakarmāṇaṃ ghṛtāktaṃ kuśacīriṇam /
MBh, 12, 49, 43.2 samitkuśārthaṃ rāmasya nirgatasya mahātmanaḥ //
MBh, 12, 59, 100.2 mantrapūtaiḥ kuśair jaghnur ṛṣayo brahmavādinaḥ //
MBh, 12, 69, 55.1 aṅgārakuśamuñjānāṃ palāśaśaraparṇinām /
MBh, 12, 84, 54.1 āruhya vātāyanam eva śūnyaṃ sthalaṃ prakāśaṃ kuśakāśahīnam /
MBh, 12, 189, 12.1 kuśoccayaniṣaṇṇaḥ san kuśahastaḥ kuśaiḥ śikhī /
MBh, 12, 189, 12.1 kuśoccayaniṣaṇṇaḥ san kuśahastaḥ kuśaiḥ śikhī /
MBh, 12, 189, 12.1 kuśoccayaniṣaṇṇaḥ san kuśahastaḥ kuśaiḥ śikhī /
MBh, 12, 189, 12.2 cīraiḥ parivṛtastasminmadhye channaḥ kuśaistathā //
MBh, 12, 194, 14.1 sarpān kuśāgrāṇi tathodapānaṃ jñātvā manuṣyāḥ parivarjayanti /
MBh, 12, 254, 42.3 bahudaṃśakuśān deśānnayanti bahukardamān //
MBh, 12, 263, 13.2 apaśyat sarvabhūtāni kuśeṣu śayitastadā //
MBh, 12, 277, 35.1 kṣaumaṃ ca kuśacīraṃ ca kauśeyaṃ valkalāni ca /
MBh, 12, 331, 30.3 upopaviviśe tatra pīṭhe kuśamaye śubhe //
MBh, 12, 333, 10.1 trīn piṇḍānnyasya vai pṛthvyāṃ pūrvaṃ dattvā kuśān iti /
MBh, 12, 333, 13.3 sthāpayāmāsa vai pṛthvyāṃ kuśān āstīrya nārada //
MBh, 13, 14, 36.2 viśālaiścāgniśaraṇair bhūṣitaṃ kuśasaṃvṛtam //
MBh, 13, 14, 57.2 kuśadvīpaṃ ca sa dadau rājyena bhagavān ajaḥ //
MBh, 13, 18, 43.1 upaspṛśya gṛhītvedhmaṃ kuśāṃśca śaraṇād gurūn /
MBh, 13, 54, 22.2 kuśavalmīkabhūyiṣṭhaṃ babhūva ca yathā purā //
MBh, 13, 61, 88.1 hiraṇyapuṣpāścauṣadhyaḥ kuśakāñcanaśāḍvalāḥ /
MBh, 13, 83, 18.2 gṛhṇanti vihitaṃ tvevaṃ piṇḍo deyaḥ kuśeṣviti //
MBh, 13, 85, 56.1 kuśastambe juhotyagniṃ suvarṇaṃ tatra saṃsthitam /
MBh, 13, 102, 7.1 agnikāryāṇi samidhaḥ kuśāḥ sumanasastathā /
MBh, 14, 63, 16.2 ūṣuḥ pratītāḥ kuśasaṃstareṣu yathādhvareṣu jvalitā havyavāhāḥ //
MBh, 15, 24, 19.1 viduraḥ saṃjayaścaiva rājñaḥ śayyāṃ kuśaistataḥ /
MBh, 15, 24, 20.1 gāndhāryāḥ saṃnikarṣe tu niṣasāda kuśeṣvatha /
MBh, 15, 29, 11.2 jaṭilāṃ tāpasīṃ vṛddhāṃ kuśakāśaparikṣatām //
MBh, 15, 34, 25.1 navaṃ tu viṣṭaraṃ kauśyaṃ kṛṣṇājinakuśottaram /
Manusmṛti
ManuS, 2, 43.1 muñjālābhe tu kartavyāḥ kuśāśmantakabilvajaiḥ /
ManuS, 2, 182.1 udakumbhaṃ sumanaso gośakṛnmṛttikākuśān /
ManuS, 4, 250.1 śayyāṃ gṛhān kuśān gandhān apaḥ puṣpaṃ maṇīn dadhi /
ManuS, 10, 88.2 kṣīraṃ kṣaudraṃ dadhi ghṛtaṃ tailaṃ madhu guḍaṃ kuśān //
ManuS, 11, 213.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
Rāmāyaṇa
Rām, Bā, 31, 1.1 brahmayonir mahān āsīt kuśo nāma mahātapāḥ /
Rām, Bā, 31, 2.3 tān uvāca kuśaḥ putrān dharmiṣṭhān satyavādinaḥ //
Rām, Bā, 31, 3.1 kuśasya vacanaṃ śrutvā catvāro lokasaṃmatāḥ /
Rām, Bā, 33, 2.2 uvāca paramaprītaḥ kuśo brahmasutas tadā //
Rām, Bā, 33, 4.1 evam uktvā kuśo rāma kuśanābhaṃ mahīpatim /
Rām, Bā, 33, 6.2 kuśavaṃśaprasūto 'smi kauśiko raghunandana //
Rām, Bā, 45, 10.1 agniṃ kuśān kāṣṭham apaḥ phalaṃ mūlaṃ tathaiva ca /
Rām, Bā, 50, 18.1 prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ /
Rām, Bā, 50, 18.2 kuśasya putro balavān kuśanābhaḥ sudhārmikaḥ //
Rām, Ay, 6, 3.2 dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare //
Rām, Ay, 24, 5.2 agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān //
Rām, Ay, 25, 13.1 drumāḥ kaṇṭakinaś caiva kuśakāśāś ca bhāmini /
Rām, Ay, 27, 11.1 kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ /
Rām, Ay, 33, 14.2 kaikeyi kuśacīreṇa na sītā gantum arhati //
Rām, Ay, 44, 20.1 kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām /
Rām, Ay, 55, 13.1 havir ājyaṃ puroḍāśāḥ kuśā yūpāś ca khādirāḥ /
Rām, Ay, 93, 18.2 viśālāṃ mṛdubhistīrṇāṃ kuśair vedim ivādhvare //
Rām, Ay, 103, 13.1 iha me sthaṇḍile śīghraṃ kuśān āstara sārathe /
Rām, Ay, 103, 15.2 kuśottaram upasthāpya bhūmāv evāstarat svayam //
Rām, Ār, 1, 2.1 kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam /
Rām, Ār, 1, 4.1 viśālair agniśaraṇaiḥ srugbhāṇḍair ajinaiḥ kuśaiḥ /
Rām, Ār, 10, 20.2 kuśacīraparikṣiptaṃ nānāvṛkṣasamāvṛtam //
Rām, Ār, 14, 5.2 saṃnikṛṣṭaṃ ca yatra syāt samitpuṣpakuśodakam //
Rām, Ār, 25, 20.2 āstīrṇā vasudhā kṛtsnā mahāvediḥ kuśair iva //
Rām, Ār, 28, 20.2 suvarṇapratirūpeṇa tapteneva kuśāgninā //
Rām, Ār, 58, 7.1 viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam /
Rām, Ki, 25, 27.1 tataḥ kuśaparistīrṇaṃ samiddhaṃ jātavedasam /
Rām, Su, 3, 16.1 vivasvatastanūjasya hareśca kuśaparvaṇaḥ /
Rām, Yu, 13, 23.1 evam uktaḥ kuśāstīrṇe tīre nadanadīpateḥ /
Rām, Yu, 14, 1.1 tasya rāmasya suptasya kuśāstīrṇe mahītale /
Rām, Yu, 76, 27.2 agnibhyām iva dīptābhyāṃ satre kuśamayaścayaḥ //
Rām, Utt, 32, 6.1 samīnanakramakaraḥ sapuṣpakuśasaṃstaraḥ /
Rām, Utt, 42, 2.1 vijayo madhumattaśca kāśyapaḥ piṅgalaḥ kuśaḥ /
Rām, Utt, 58, 4.1 kuśamuṣṭim upādāya lavaṃ caiva tu sa dvijaḥ /
Rām, Utt, 58, 5.1 yastayoḥ pūrvajo jātaḥ sa kuśair mantrasaṃskṛtaiḥ /
Rām, Utt, 58, 5.2 nirmārjanīyastu bhavet kuśa ityasya nāmataḥ //
Rām, Utt, 58, 7.1 evaṃ kuśalavau nāmnā tāvubhau yamajātakau /
Rām, Utt, 97, 7.2 kosaleṣu kuśaṃ vīram uttareṣu tathā lavam //
Rām, Utt, 97, 17.2 kosaleṣu kuśaṃ vīram uttareṣu tathā lavam //
Rām, Utt, 98, 4.1 kuśasya nagarī ramyā vindhyaparvatarodhasi /
Rām, Utt, 99, 4.2 kuśān gṛhītvā pāṇibhyāṃ prasajya prayayāvatha //
Saṅghabhedavastu
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
Agnipurāṇa
AgniPur, 11, 10.1 putrau kuśalavau jātau vālmīkerāśrame varau /
AgniPur, 18, 11.2 arakṣakaḥ pāparataḥ sa hato munibhiḥ kuśaiḥ //
AgniPur, 18, 21.1 prācīnāgrāḥ kuśāstasya pṛthivyāṃ yajato yataḥ /
Amarakośa
AKośa, 2, 214.2 astrī kuśaṃ kutho darbhaḥ pavitramatha kattṛṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 24.2 vṛkṣādanīnalakuśadvayaguṇṭhagundrābhallūkamoraṭakuraṇṭakarambhapārthāḥ //
AHS, Sū., 29, 59.1 bhaṅge ca yuñjyāt phalakaṃ carmavalkakuśādi ca /
AHS, Nidānasthāna, 13, 36.2 sraven nāsṛk cirāt picchāṃ kuśaśastrādivikṣataḥ //
AHS, Cikitsitasthāna, 6, 71.2 mūlāni kuśakāśānāṃ yaṣṭyāhvaṃ ca jale śṛtam //
AHS, Cikitsitasthāna, 8, 125.2 yavāsakuśakāśānāṃ mūlaṃ puṣpaṃ ca śālmaleḥ //
AHS, Cikitsitasthāna, 9, 73.1 pariveṣṭya kuśairārdrairārdravṛntāni śālmaleḥ /
AHS, Cikitsitasthāna, 11, 22.1 kuśaḥ kāśaḥ śaro guṇṭha itkaṭo moraṭo 'śmabhit /
AHS, Kalpasiddhisthāna, 1, 3.1 pramṛjya kuśamuttolyāṃ kṣiptvā baddhvā pralepayet /
AHS, Kalpasiddhisthāna, 1, 4.1 mṛdubhūtāni madhviṣṭagandhāni kuśaveṣṭanāt /
AHS, Kalpasiddhisthāna, 6, 2.1 mṛdau pradakṣiṇajale kuśarohiṣasaṃstṛte /
AHS, Utt., 7, 28.1 tadvat kāśavidārīkṣukuśakvāthaśṛtaṃ payaḥ /
AHS, Utt., 27, 16.1 kuśāhvayaiḥ samaṃ bandhaṃ paṭṭasyopari yojayet /
AHS, Utt., 36, 29.2 kuśauṣadhikaṇṭakavad ye caranti ca kānanam //
AHS, Utt., 40, 12.2 śarekṣukuśakāśānāṃ vidāryā vīraṇasya ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 518.1 tatrāciradyutipiśaṅgajaṭaṃ munīndram aikṣe nikharvakuśaviṣṭarapṛṣṭhabhājam /
Daśakumāracarita
DKCar, 1, 1, 53.1 atha kadācidekena tāpasena rasena rājalakṣaṇavirājitaṃ kaccinnayanānandakaraṃ sukumāraṃ kumāraṃ rājñe samarpyāvoci bhūvallabha kuśasamidānayanāya vanaṃ gatena mayā kācidaśaraṇyā vyaktakārpaṇyāśru muñcantī vanitā vilokitā //
Divyāvadāna
Divyāv, 13, 478.1 niṣadya bhikṣūnāmantrayate sma māṃ bho bhikṣavaḥ śāstāramuddiśya bhavadbhirmadyamapeyamadeyamantataḥ kuśāgreṇāpi //
Harivaṃśa
HV, 2, 30.1 prācīnāgrāḥ kuśās tasya pṛthivyāṃ janamejaya /
HV, 10, 75.1 rāmasya tanayo jajñe kuśa ity abhiviśrutaḥ /
HV, 10, 75.2 atithis tu kuśāj jajñe niṣadhas tasya cātmajaḥ //
HV, 11, 19.2 kuśeṣv eva tadā piṇḍaṃ dattavān avicārayan //
HV, 23, 105.2 agnihotrakuśeṣv eva suṣvāpa janamejaya //
HV, 30, 21.2 agnim āhavanīyaṃ ca vedīṃ caiva kuśān sruvam //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kumārasaṃbhava
KumSaṃ, 5, 11.2 kuśāṅkurādānaparikṣatāṅguliḥ kṛto 'kṣasūtrapraṇayī tayā karaḥ //
KumSaṃ, 5, 33.1 api kriyārthaṃ sulabhaṃ samitkuśaṃ jalāny api snānavidhikṣamāṇi te /
Kāmasūtra
KāSū, 3, 5, 3.1 pratipannām abhipretāvakāśavartinīṃ nāyakaḥ śrotriyāgārād agnim ānāyya kuśān āstīrya yathāsmṛti hutvā ca triḥ parikramet /
Kūrmapurāṇa
KūPur, 1, 20, 56.1 rāmasya tanayo jajñe kuśa ityabhiviśrutaḥ /
KūPur, 1, 20, 57.1 atithistu kuśājjajñe niṣadhastatsuto 'bhavat /
KūPur, 1, 38, 12.1 jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ /
KūPur, 1, 38, 21.1 jyotiṣmataḥ kuśadvīpe saptaivāsan mahaujasaḥ /
KūPur, 1, 43, 2.2 kuśaḥ krauñcaśca śākaśca puṣkaraścaiva saptamaḥ //
KūPur, 2, 12, 14.2 muñjābhāve kuśenāhurgranthinaikena vā tribhiḥ //
KūPur, 2, 14, 8.1 udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā /
KūPur, 2, 14, 18.1 udakumbhaṃ sumanaso gośakṛnmṛttikāṃ kuśān /
KūPur, 2, 18, 13.1 brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
KūPur, 2, 18, 23.1 saṃmārjya mantrairātmānaṃ kuśaiḥ sodakabindubhiḥ /
KūPur, 2, 18, 56.2 puṣpākṣatān kuśatilān gomayaṃ śuddhameva ca //
KūPur, 2, 18, 77.1 prākkūleṣu samāsīnaḥ kuśeṣu prāṅmukhaḥ śuciḥ /
KūPur, 2, 18, 104.2 kuśapuñje samāsīnaḥ kuśapāṇiḥ samāhitaḥ //
KūPur, 2, 18, 104.2 kuśapuñje samāsīnaḥ kuśapāṇiḥ samāhitaḥ //
KūPur, 2, 22, 45.1 yajñopavītinā homaḥ kartavyaḥ kuśapāṇinā /
KūPur, 2, 28, 23.1 yajñopavītī śāntātmā kuśapāṇiḥ samāhitaḥ /
KūPur, 2, 43, 55.1 mantro 'gnir brāhmiṇā gāvaḥ kuśāśca samidho hyaham /
Liṅgapurāṇa
LiPur, 1, 8, 84.2 phalapallavamūlāḍhye kuśapuṣpasamanvite //
LiPur, 1, 15, 21.1 devasya tveti mantreṇa saṃgrahedvai kuśodakam /
LiPur, 1, 24, 106.1 bhallavī madhupiṅgaś ca śvetaketuḥ kuśas tathā /
LiPur, 1, 25, 13.2 ādāya tīre niḥkṣipya snānatīrthe kuśāni ca //
LiPur, 1, 25, 22.2 sakuśena sapuṣpeṇa jalenaivābhiṣecayet //
LiPur, 1, 25, 27.1 abhyukṣya sakuśaṃ cāpi dakṣiṇena kareṇa tu /
LiPur, 1, 26, 11.1 devānāṃ puṣpatoyena ṛṣīṇāṃ tu kuśāṃbhasā /
LiPur, 1, 27, 15.1 kuśāgramakṣatāṃścaiva yavavrīhitilāni ca /
LiPur, 1, 27, 16.1 kuśapuṣpayavavrīhibahumūlatamālakam /
LiPur, 1, 27, 35.2 kuśāpāmārgakarpūrajātipuṣpakacampakaiḥ //
LiPur, 1, 33, 14.2 gandhodakaiḥ suśuddhaiś ca kuśapuṣpavimiśritaiḥ //
LiPur, 1, 36, 53.1 kuśamuṣṭiṃ tadādāya dadhīcaḥ saṃsmaranbhavam /
LiPur, 1, 46, 2.1 jambūḥ plakṣaḥ śālmaliś ca kuśaḥ krauñcastathaiva ca /
LiPur, 1, 53, 6.2 kuśadvīpe tu saptaiva dvīpāś ca kulaparvatāḥ //
LiPur, 1, 66, 37.2 rāmasya tanayo jajñe kuśa ityabhiviśrutaḥ //
LiPur, 1, 66, 38.2 atithistu kuśājjajñe niṣadhastasya cātmajaḥ //
LiPur, 1, 74, 8.2 munayo muniśārdūlāḥ kuśāgramayam uttamam //
LiPur, 1, 85, 111.2 kuśagranthyā ca rudrākṣairanantaguṇamucyate //
LiPur, 1, 89, 19.1 abbinduṃ yaḥ kuśāgreṇa māsi māsi samaśnute /
LiPur, 1, 89, 64.2 tāvanmātraṃ samuddhṛtya prokṣayedvai kuśāṃbhasā //
LiPur, 1, 89, 69.2 kuśāṃbunā susaṃprokṣya gṛhṇīyāddharmavittamaḥ //
LiPur, 2, 21, 46.1 kuśāsane tu saṃsthāpya dakṣiṇāmūrtimāsthitaḥ /
LiPur, 2, 22, 13.2 sakuśena sapuṣpeṇa mantraiḥ sarvaiḥ samāhitaḥ //
LiPur, 2, 22, 19.1 kuśapuñjena cābhyukṣya mūlāgrairaṣṭadhā sthitaiḥ /
LiPur, 2, 22, 25.2 raktapuṣpaistilaiścaiva kuśākṣatasamanvitaiḥ //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 25, 15.2 prādeśamātrau tu kuśau sthāpayedudakopari //
LiPur, 2, 25, 16.1 plāvayecca kuśāgraṃ tu vasoḥ sūryasya raśmibhiḥ /
LiPur, 2, 25, 17.2 anyodakakuśāgraistu samyagācchādya suvrata //
LiPur, 2, 25, 20.1 kuśānagnau tu prajvālya paryagniṃ tribhirācaret /
LiPur, 2, 25, 21.1 aṅguṣṭhamātrau tu kuśau prakṣālya vidhinaiva tu /
LiPur, 2, 25, 40.1 pañcaviṃśatkuśenaiva sruksruvau mārjayet punaḥ /
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 25, 88.1 punaḥ kuśena gṛhītvā saṃhitābhimantreṇa namo'ntenābhimantrayet //
LiPur, 2, 27, 44.2 avaguṇṭhya tathābhyukṣya kuśopari yathāvidhi //
LiPur, 2, 28, 91.2 devasya tveti deveśaṃ kuśāṃbukalaśena vai //
LiPur, 2, 29, 10.1 auduṃbaraphalaiḥ sārdham ekaviṃśatkuśodakam /
LiPur, 2, 52, 11.2 staṃbhanaṃ sarṣapeṇāpi pāṭanaṃ ca kuśena ca //
Matsyapurāṇa
MPur, 11, 56.2 baṭubhiścānvito yuktaiḥ samitpuṣpakuśodakaiḥ //
MPur, 12, 51.2 tasya putrau kuśalavāv ikṣvākukulavardhanau //
MPur, 12, 52.1 atithistu kuśājjajñe niṣadhastasya cātmajaḥ /
MPur, 13, 49.1 oṣadhī cottarakurau kuśadvīpe kuśodakā /
MPur, 15, 35.1 khaḍgalohāmiṣamadhukuśaśyāmākaśālayaḥ /
MPur, 16, 26.1 udapātraṃ ca kāṃsyaṃ ca mekṣaṇaṃ ca samitkuśān /
MPur, 16, 41.1 tataḥ kṛtvāntare dadyātpatnībhyo'nnaṃ kuśeṣu saḥ /
MPur, 17, 59.2 vāje vāja iti japankuśāgreṇa visarjayet //
MPur, 17, 67.2 prāṅmukho nirvapetpiṇḍāndūrvayā ca kuśairyutān //
MPur, 18, 29.1 mukto'pi lepabhāgitvaṃ prāpnoti kuśamārjanāt /
MPur, 22, 88.1 viṣṇor dehasamudbhūtāḥ kuśāḥ kṛṣṇāstilāstathā /
MPur, 50, 27.2 pratyaśravāḥ kuśaścaiva caturtho harivāhanaḥ //
MPur, 56, 6.1 gomūtraghṛtagokṣīratilān yavakuśodakam /
MPur, 60, 34.2 śrāvaṇe dadhi saṃprāśyaṃ nabhasye ca kuśodakam //
MPur, 62, 25.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
MPur, 83, 11.1 gomayenānuliptāyāṃ bhūmāvāstīrya vai kuśān /
MPur, 83, 26.1 pūrveṇa hastamitamatra vidhāya kuṇḍaṃ kāryastilairyavaghṛtena samitkuśaiśca /
MPur, 87, 4.2 tilāḥ kuśāśca māṣāśca tasmācchāntyai bhavatviha //
MPur, 93, 27.2 audumbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt //
MPur, 95, 22.2 gomūtraṃ gomūyaṃ kṣīraṃ dadhi sarpiḥ kuśodakam //
MPur, 122, 45.1 parimaṇḍalastu sumahān dvīpo vai kuśasaṃjñakaḥ /
MPur, 122, 48.2 ānupūrvyātsamāsena kuśadvīpaṃ nibodhata //
MPur, 122, 49.1 atha tṛtīyaṃ vakṣyāmi kuśadvīpaṃ ca kṛtsnaśaḥ /
MPur, 122, 49.2 kuśadvīpena kṣīrodaḥ sarvataḥ parivāritaḥ //
MPur, 122, 64.1 ityete parvatāḥ sapta kuśadvīpe prabhāṣitāḥ /
MPur, 122, 76.2 kuśadvīpaḥ samudreṇa ghṛtamaṇḍodakena ca //
MPur, 122, 78.2 kuśadvīpasya vistārāddviguṇastasya vistaraḥ //
MPur, 123, 37.1 kuśadvīpe kuśastambo madhye janapadasya tu /
MPur, 123, 37.1 kuśadvīpe kuśastambo madhye janapadasya tu /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 294.1 māsi māsi kuśāgreṇa yaḥ pibet somamagrajaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 80.1 jalabindukuśāgreṇa māse māse ca yaḥ pibet /
Suśrutasaṃhitā
Su, Sū., 27, 12.2 sirāsnāyuvilagnaṃ śalākādibhir vimocyāpanayet śvayathugrastavāraṅgaṃ samavapīḍya śvayathuṃ durbalavāraṅgaṃ kuśādibhir baddhvā //
Su, Sū., 38, 10.1 vīratarusahacaradvayadarbhavṛkṣādanīgundrānalakuśakāśāśmabhedakāgnimanthamoraṭāvasukavasirabhallūkakuraṇṭakendīvarakapotavaṅkā śvadaṃṣṭrā ceti //
Su, Sū., 38, 75.1 kuśakāśanaladarbhakāṇḍekṣukā iti tṛṇasaṃjñakaḥ //
Su, Sū., 39, 4.1 vivṛtāśyāmādantīdravantīsaptalāśaṅkhinīviṣāṇikāgavākṣīcchagalāntrīsnuksuvarṇakṣīrīcitrakakiṇihīkuśakāśatilvakakampillakaramyakapāṭalāpūgaharītakyāmalakabibhītakanīlinīcaturaṅgulairaṇḍapūtīkamahāvṛkṣasaptacchadārkā jyotiṣmatī cetyadhobhāgaharāṇi /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 44, 46.1 dantīdravantyor mūlāni viśeṣānmṛtkuśāntare /
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Cik., 3, 22.1 paṭṭopari kuśān dattvā yathāvad bandham ācaret /
Su, Cik., 3, 25.1 abhyajya sarpiṣā pādaṃ talabhagnaṃ kuśottaram /
Su, Cik., 5, 42.2 taṃ prātastriphalādārvīpaṭolakuśavāribhiḥ //
Su, Cik., 7, 9.2 kuśaḥ kāśaḥ saro gundrā itkaṭo moraṭo 'śmabhit //
Su, Cik., 16, 18.1 priyaṅguḥ kuśamūlaṃ ca niculasya tvageva ca /
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Cik., 38, 51.1 kuśādipañcamūlābdatriphalotpalavāsakaiḥ /
Su, Ka., 5, 11.2 mitāhāreṇa śucinā kuśāstaraṇaśāyinā //
Su, Utt., 17, 36.2 sthitaṃ daśāhatrayametadañjanaṃ kṛṣṇoragāsye kuśasampraveṣṭite //
Su, Utt., 40, 141.2 ārdraiḥ kuśaiḥ saṃpariveṣṭitāni vṛntānyathārdrāṇi hi śālmalīnām //
Su, Utt., 60, 33.1 kuśasvastikapūpājyacchatrapāyasasaṃbhṛtam /
Su, Utt., 60, 35.2 nadyāṃ pitṛgrahāyeṣṭaṃ kuśāstaraṇabhūṣitam //
Tantrākhyāyikā
TAkhy, 2, 71.1 sa tvaṃ pratyuṣasy utthāya samitkuśādyānayanārthaṃ vanaṃ gaccha //
TAkhy, 2, 295.1 athāsau kaulikaḥ kuśān āstīrya bhūmau nipatya supto 'paśyat tāv eva dvau puruṣau //
Trikāṇḍaśeṣa
TriKŚ, 2, 4.2 jambūplakṣakuśakrauñcaśākaśālmalipuṣkaraiḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇupurāṇa
ViPur, 1, 8, 20.2 citir lakṣmīr harir yūpa idhmā śrīr bhagavān kuśaḥ //
ViPur, 1, 13, 29.1 ity uktvā mantrapūtais taiḥ kuśair munigaṇā nṛpam /
ViPur, 1, 14, 4.1 prācīnāgrāḥ kuśās tasya pṛthivyāṃ viśrutā mune /
ViPur, 2, 2, 5.2 kuśaḥ krauñcastathā śākaḥ puṣkaraścaiva saptamaḥ //
ViPur, 2, 4, 44.2 kuśadvīpe kuśastambaḥ saṃjñayā tasya tat smṛtam //
ViPur, 2, 13, 11.1 samitpuṣpakuśādānaṃ cakre devakriyākṛte /
ViPur, 2, 13, 27.2 kuśakāśā virājante baṭavaḥ sāmagā iva //
ViPur, 2, 14, 23.1 evaṃ vināśibhirdravyaiḥ samidājyakuśādibhiḥ /
ViPur, 2, 16, 3.2 kṣutkṣāmakaṇṭhamāyāntam araṇyātsasamitkuśam //
ViPur, 3, 9, 20.1 carmakāśakuśaiḥ kuryātparidhānottarīyake /
ViPur, 3, 15, 18.1 viṣṭarārthaṃ kuśāndattvā sampūjyārghyaṃ vidhānataḥ /
ViPur, 4, 4, 102.1 atiduṣṭasaṃhāriṇo rāmasya kuśalavau dvau putrau lakṣmaṇasyāṅgadacandraketū takṣapuṣkalau bharatasya subāhuśūrasenau śatrughnasya //
ViPur, 4, 4, 103.1 kuśasyātithir atither api niṣadhaḥ putro 'bhūt //
ViPur, 4, 7, 8.1 tasyāpy ajakas tato balākāśvas tasmāt kuśas tasyāpi kuśāmbukuśanābhādhūrtarajaso vasuś ceti catvāraḥ putrā babhūvuḥ //
Viṣṇusmṛti
ViSmṛ, 19, 7.1 pretasyodakanirvapaṇaṃ kṛtvaikaṃ piṇḍaṃ kuśeṣu dadyuḥ //
ViSmṛ, 20, 44.2 kuśāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati //
ViSmṛ, 46, 19.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakāny ekadivasam aśnīyāt /
ViSmṛ, 46, 23.1 kuśapalāśodumbarapadmaśaṅkhapuṣpīvaṭabrāhmīsuvarcalāpatraiḥ kvathitasyāmbhasaḥ pratyekaṃ pānena parṇakṛcchraḥ //
ViSmṛ, 71, 38.1 na kuśeṣu parimṛjyāt //
ViSmṛ, 73, 2.1 dvitīye 'hni śuklapakṣasya pūrvāhṇe kṛṣṇapakṣasyāparāhṇe viprān susnātān svācāntān yathābhūyo vayaḥkrameṇa kuśottareṣv āsaneṣūpaveśayet //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 17.1 ucchiṣṭasaṃnidhau dakṣiṇāgreṣu kuśeṣu pṛthivī darvir akṣitā ityekaṃ piṇḍaṃ pitre nidadhyāt //
ViSmṛ, 79, 2.1 kuśābhāve kuśasthāne kāśān dūrvāṃ vā dadyāt //
ViSmṛ, 79, 2.1 kuśābhāve kuśasthāne kāśān dūrvāṃ vā dadyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 214.1 kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpaṃ dadhi kṣitiḥ /
YāSmṛ, 1, 229.1 pāṇiprakṣālanaṃ dattvā viṣṭarārthaṃ kuśān api /
YāSmṛ, 1, 233.1 dviguṇāṃs tu kuśān dattvā hy uṣantas tvety ṛcā pitṝn /
YāSmṛ, 1, 284.2 juhuyān mūrdhani kuśān savyena parigṛhya ca //
YāSmṛ, 1, 286.2 dadyāc catuṣpathe śūrpe kuśān āstīrya sarvataḥ //
YāSmṛ, 1, 302.2 udumbaraḥ śamī dūrvā kuśāś ca samidhaḥ kramāt //
YāSmṛ, 3, 315.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
YāSmṛ, 3, 317.1 parṇodumbararājīvabilvapatrakuśodakaiḥ /
Śatakatraya
ŚTr, 2, 34.1 diśa vanahariṇībhyo vaṃśakāṇḍacchavīnāṃ kavalam upalakoṭicchinnamūlaṃ kuśānām /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 96.2 darbhaḥ kuśo lavaḥ sthūlaḥ sūkṣmo vedapavitrakaḥ //
AṣṭNigh, 1, 103.2 vṛkṣādanīnalakuśadvayaguṇṭhagundrābhallūkamoraṭakuraṇṭakarambhapārthāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 13.2 nalaveṇuśarastanba kuśakīcakagahvaram //
BhāgPur, 1, 19, 17.1 iti sma rājādhyavasāyayuktaḥ prācīnamūleṣu kuśeṣu dhīraḥ /
BhāgPur, 2, 6, 23.1 teṣu yajñasya paśavaḥ savanaspatayaḥ kuśāḥ /
BhāgPur, 3, 22, 30.1 kuśāḥ kāśās ta evāsan śaśvaddharitavarcasaḥ /
BhāgPur, 3, 22, 31.1 kuśakāśamayaṃ barhir āstīrya bhagavān manuḥ /
BhāgPur, 4, 21, 18.2 kṛṣṇājinadharaḥ śrīmānkuśapāṇiḥ kṛtocitaḥ //
BhāgPur, 4, 24, 10.2 prācīnāgraiḥ kuśairāsīdāstṛtaṃ vasudhātalam //
BhāgPur, 11, 16, 30.2 kuśo 'smi darbhajātīnāṃ gavyam ājyaṃ haviḥṣv aham //
BhāgPur, 11, 17, 23.2 jaṭilo 'dhautadadvāso 'raktapīṭhaḥ kuśān dadhat //
Bhāratamañjarī
BhāMañj, 1, 154.1 sudhāṃ kuśeṣu saṃsthāpya snātuṃ yāteṣu bhogiṣu /
BhāMañj, 1, 155.1 vañcitā bhujagā dṛṣṭvā sudhāliptaṃ kuśāsanam /
BhāMañj, 1, 181.2 phalāni ca dadustasmai puṣpāṇi ca kuśaiḥ saha //
BhāMañj, 13, 285.1 munayo mantrapūtaistaṃ jaghnurvajraśitaiḥ kuśaiḥ /
BhāMañj, 13, 1566.1 piṇḍo mayā kuśeṣveva taṃ vilokya samarpitaḥ /
Garuḍapurāṇa
GarPur, 1, 6, 5.2 adharmakārī veṇaśca munibhiśca kuśairhataḥ //
GarPur, 1, 36, 5.1 āpohiṣṭhetyṛcā kuryānmārjanaṃ tu kuśodakaiḥ /
GarPur, 1, 43, 9.2 kuśasūtraṃ dvijānāṃ syād rājñā kauśeyapaṭṭakam //
GarPur, 1, 43, 20.2 daṇḍakāṣṭhaṃ kuśāgraṃ ca pūrve saṅkarṣaṇena tu //
GarPur, 1, 46, 16.2 samitkuśendhanasthānam āyudhānāṃ ca nairṛte //
GarPur, 1, 48, 36.2 yoge yogeti mantreṇāstaraṇaṃ śādvalaiḥ kuśaiḥ //
GarPur, 1, 50, 10.1 brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
GarPur, 1, 50, 16.2 saṃmārjya mantrair ātmānaṃ kuśaiḥ sodakabindubhiḥ //
GarPur, 1, 50, 38.2 puṣpākṣatāṃstilakuśān gomayaṃ śuddhameva ca //
GarPur, 1, 54, 5.2 kuśaḥ krauñcastathā śākaḥ puṣkaraścaiva saptamaḥ //
GarPur, 1, 98, 19.1 kuśāḥ śākaṃ payo gandhāḥ pratyākhyeyā na vāri ca /
GarPur, 1, 99, 10.2 hastaprakṣālanaṃ dattvā viṣṭarārthe kuśānapi //
GarPur, 1, 99, 14.1 dviguṇāṃstu kuśāndattvā uśantastvetyṛcā pitṝn /
GarPur, 1, 100, 10.1 juhuyānmūrdhani kuśānsavyena parigṛhya ca /
GarPur, 1, 100, 11.2 dadyāccatuṣpathe bhūmau kuśānāstīrya sarvaśaḥ //
GarPur, 1, 101, 9.2 audumbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt //
GarPur, 1, 105, 62.1 parṇodumbararājīvabilvapatrakuśodakaiḥ /
GarPur, 1, 107, 32.2 pravāse tu mṛte bhūyaḥ kṛtvā kuśamayaṃ dahet //
GarPur, 1, 113, 49.2 kuśāgreṇa tu saṃspṛṣṭaṃ prāptakālo na jīvati //
GarPur, 1, 120, 2.1 gaurīṃ yajed bilvapatraiḥ kuśodakakarastataḥ /
GarPur, 1, 128, 11.2 ghṛtam ekaphalaṃ dadyātpalamekaṃ kuśodakam //
GarPur, 1, 132, 5.2 āmraṃ patrapuṭe kṛtvā yo bhuṅkte kuśaveṣṭite //
GarPur, 1, 138, 39.1 rāmātkuśalavau jātau bharatāttārkṣapuṣkarau /
GarPur, 1, 138, 40.2 kuśasya cātithiḥ putro niṣadho hyatitheḥ sutaḥ //
GarPur, 1, 139, 5.2 balākāśvastasya putro balākāśvāt kuśaḥ smṛtaḥ //
GarPur, 1, 139, 6.1 kuśāśvaḥ kuśanābhaś cāmūrtarayo vasuḥ kuśāt /
GarPur, 1, 143, 49.2 putrau kuśalavau dṛṣṭvā tau ca rājye 'bhyaṣecayat //
Hitopadeśa
Hitop, 1, 6.4 aham ekadā dakṣiṇāraṇye carann apaśyam eko vṛddho vyāghraḥ snātaḥ kuśahastaḥ sarastīre brūte bho bho pānthāḥ idaṃ suvarṇakaṅkaṇaṃ gṛhyatām /
Hitop, 2, 17.2 kuśāgreṇaiva saṃspṛṣṭaḥ prāptakālo na jīvati //
Kathāsaritsāgara
KSS, 1, 5, 133.2 tatsamakṣaṃ ca tasyarṣeḥ kuśenābhūtkarakṣatiḥ //
KSS, 4, 2, 196.1 tathetyukte ca tair nāgaiḥ sa pavitre kuśāstare /
KSS, 4, 2, 198.2 taṃ sudhākalaśaṃ śakro jahāra kuśasaṃstarāt //
KSS, 5, 1, 96.1 tato devāgrato gatvā kuśakūrcakaro japan /
Kālikāpurāṇa
KālPur, 52, 20.2 mantraṃ likhet suvarṇena yājñikena kuśena vā //
KālPur, 54, 24.1 kuśamañjarikā darbhā bandhūkakamale tathā /
KālPur, 55, 43.2 japedupāṃśu satataṃ kuśagranthyātha pāṇinā //
Mātṛkābhedatantra
MBhT, 12, 30.1 kuśāgramānaṃ yat toyaṃ tattoyena yajed yadi /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 232.1 etāsāmapyabhāve tu kuśāśmantakabalvajaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 234.2 muñjābhāve tu kartavyāḥ kuśāśmantakabalvajaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 378.3 svapedekaḥ kuśeṣveva na retaḥ skandayet śuciḥ //
Rasaprakāśasudhākara
RPSudh, 3, 15.1 atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām /
Rasaratnākara
RRĀ, Ras.kh., 4, 56.1 kuśaistu veṣṭayetsarvaṃ lepyaṃ mṛdgomayaiḥ punaḥ /
RRĀ, V.kh., 13, 86.2 lāṅgalī camarīkeśānkuśakārpāsayoḥ phalam //
RRĀ, V.kh., 19, 132.1 mandāramūlamārdrāyāṃ bharaṇyāṃ vā kuśodbhavam /
Rasendracintāmaṇi
RCint, 8, 145.1 abhyastakarmavidhibhir vālakuśāgrīyabuddhibhir alakṣyam /
Rājanighaṇṭu
RājNigh, 2, 9.1 tatra kṣetre brahmabhūmīruhāḍhyaṃ vārisphāraṃ yat kuśāṅkūrakīrṇam /
RājNigh, Śālm., 4.2 sayāvanālau dviśarau muñjakāśī dvidhā kuśaḥ //
RājNigh, Śālm., 93.1 kuśo 'nyaḥ śarapattraś ca haridgarbhaḥ pṛthucchadaḥ /
Tantrasāra
TantraS, Viṃśam āhnikam, 44.0 tatra vibhavena devaṃ pūjayitvā āhutyā tarpayitvā pavitrakaṃ dadyāt sauvarṇamuktāratnaviracitāt prabhṛti paṭasūtrakārpāsakuśagarbhāntam api kuryāt //
Tantrāloka
TĀ, 8, 103.2 śākakuśakrauñcāḥ śalmaligomedhābjamiti ṣaḍdvīpāḥ /
TĀ, 21, 22.2 kṛtvā maṇḍalamabhyarcya tatra devaṃ kuśairatha //
TĀ, 21, 44.2 śiṣṭaṃ prāgvat kuśādyutthākāraviploṣavarjitam //
Ānandakanda
ĀK, 1, 2, 91.1 svarṇaṃ tadvāmapātre ca tatsamīpe kuśaṃ nyaset /
ĀK, 1, 2, 154.1 pīṭhe saṃsthāpayelliṅgaṃ mūlenārghyaṃ kuśodakaiḥ /
ĀK, 1, 15, 47.1 kuśaiḥ saṃveṣṭayetsamyag ā mūlāgraṃ ca lepayet /
ĀK, 1, 22, 15.1 bharaṇyāṃ kuśavandākaṃ gṛhītvā śubhayogataḥ /
Śukasaptati
Śusa, 23, 9.2 śaśinā hariṇā caiva balinā kuśabhūbhujā /
Śusa, 23, 9.3 kuśaśakticchalatyāgasampadyasya na khaṇḍyate //
Gheraṇḍasaṃhitā
GherS, 5, 33.1 kuśāsane mṛgājine vyāghrājine ca kambale /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 70.2 vaiśyanāmnā kuśagranthiṃ kṛtvā śrāddhaṃ vidhānataḥ //
GokPurS, 7, 43.3 kuśanābhis tasya suto gādhis tasya hy abhūt sutaḥ //
Haribhaktivilāsa
HBhVil, 1, 80.2 udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā /
HBhVil, 1, 235.3 kuśodakena japtena pratyarṇaṃ prokṣaṇaṃ manoḥ //
HBhVil, 2, 36.2 triguṇīkṛtasūtrāḍhyaṃ kuśamālābhiveṣṭitam //
HBhVil, 2, 56.2 padmamadhye nyaset śālīṃs taṇḍulāṃś ca kuśāṃs tathā //
HBhVil, 2, 57.1 vahner daśakalā yādivarṇādyāś ca kuśopari /
HBhVil, 2, 62.2 sākṣataṃ sasitaṃ svarṇaṃ saratnaṃ ca kuśāṃs tathā //
HBhVil, 2, 89.1 śoṣaṇādīni kuṇḍasya kṛtvā prokṣya kuśāmbubhiḥ /
HBhVil, 2, 244.1 kṛṣṇam abhyarcya taṃ kumbhaṃ kuśakūrcena deśikaḥ /
HBhVil, 3, 231.3 bhuktvā gaṇḍūṣaṣaṭkaṃ dvir api kuśam ṛte deśinīm aṅgulībhir nandābhūtāṣṭaparvaṇy api na khalu navamyarkasaṅkrāntipāte //
HBhVil, 3, 259.1 atha tīrthagatas tatra dhautavastraṃ kuśāṃs tathā /
HBhVil, 4, 2.2 gurūn jyeṣṭhāṃś ca puṣpaidhaḥkuśāmbhodhāraketarān //
HBhVil, 4, 160.1 agnir āvikavastraṃ ca brāhmaṇāś ca tathā kuśāḥ /
HBhVil, 5, 26.3 nātyucchritaṃ nātinīcaṃ cailājinakuśottaram //
HBhVil, 5, 42.2 kuśāgratiladūrvāś ca siddhārthān api sādhakaḥ /
HBhVil, 5, 43.2 āpaḥ kṣīraṃ kuśāgrāṇi dadhyakṣatatilas tathā /
HBhVil, 5, 85.1 ambubinduṃ yaḥ kuśāgreṇa māse māse naraḥ pibet /
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 4.2 ghṛtaṃ kuśodakaṃ pītvā vrataśeṣaṃ samāpayet //
ParDhSmṛti, 5, 15.1 kṛṣṇājinaṃ samāstīrya kuśais tu puruṣākṛtim /
ParDhSmṛti, 9, 34.1 kuśaiḥ kāśaiś ca badhnīyād gopaśuṃ dakṣiṇāmukham /
ParDhSmṛti, 10, 27.2 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam //
ParDhSmṛti, 11, 28.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
ParDhSmṛti, 11, 31.2 ghṛtam ekapalaṃ dadyāt palam ekaṃ kuśodakam //
ParDhSmṛti, 11, 33.1 tejo 'si śukram ity ājyaṃ devasya tvā kuśodakam /
ParDhSmṛti, 12, 31.1 kuśaiḥ pūtaṃ tu yat snānaṃ kuśenopaspṛśed dvijaḥ /
ParDhSmṛti, 12, 31.1 kuśaiḥ pūtaṃ tu yat snānaṃ kuśenopaspṛśed dvijaḥ /
ParDhSmṛti, 12, 31.2 kuśena coddhṛtaṃ toyaṃ somapānasamaṃ bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 12.2 jaṃbudvīpaṃ kuśaṃ krauñcaṃ sagomedaṃ saśālmalam //
SkPur (Rkh), Revākhaṇḍa, 13, 35.2 dyotayanto diśaḥ sarvāḥ kuśahastāḥ sahāgrayaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 8.1 jambuṃ śākaṃ kuśaṃ krauñcaṃ gomedaṃ śālmalistathā /
SkPur (Rkh), Revākhaṇḍa, 38, 70.1 dadāti yaḥ pitṛbhyastu tilapuṣpakuśodakam /
SkPur (Rkh), Revākhaṇḍa, 56, 102.2 kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpākṣatā dadhi /
SkPur (Rkh), Revākhaṇḍa, 76, 19.2 hastamātraiḥ kuśaiścaiva tilaiścaivākṣatairnṛpa //
SkPur (Rkh), Revākhaṇḍa, 83, 92.2 dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 94.1 mucakundena kadena jātīkāśakuśodbhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 146.1 dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 147.2 mucukundena kundena kuśajātīprasūnakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 168.1 kuśaḥ krauñcastathā kāśaḥ puṣkaraścaiva saptamaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 111.2 tilodakaṃ kuśairmiśraṃ yo dadyāddakṣiṇāmukhaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 60.1 jambūdvīpaśca kṛtasnaśca śālmalī kuśakrauñcakau /
SkPur (Rkh), Revākhaṇḍa, 179, 15.1 kuśāpāmārgasahitaiḥ kadambadroṇajairapi /
SkPur (Rkh), Revākhaṇḍa, 181, 11.1 jalabindu kuśāgreṇa māse māse pibecca saḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 47.1 kuśāgreṇāpi kaunteya na spṛṣṭavyo mahodadhiḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 29.2 kuśāgreṇāpi vibudhairna spraṣṭavyo mahārṇavaḥ //
SkPur (Rkh), Revākhaṇḍa, 224, 9.1 bilvārkapuṣpair dhattūrakuśakāśaprasūnakaiḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 95.2 turaṃgamedhakratuyāṭ śrīmatkuśalavātmajaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 12, 46.6 mayūrapicchena kuśena śareṇa śaradaṇḍena vā taddehe sammārjanaṃ kuryāt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 7, 12.0 kuśataruṇe pratyasyājyasyonnayati //
ŚāṅkhŚS, 2, 8, 22.0 uttareṇa gārhapatyaṃ srucam upasādya prādeśamātrīṃ pālāśīṃ samidham ādāya srucaṃ ca samayātihṛtya gārhapatyam āhavanīyasya paścād udagagreṣu kuśeṣu srucam upasādya samidham abhyādadhāty aśanāyāpipāsīyena samidhāhavanīyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 2, 9, 12.0 pūrvam upamārjanam kuśeṣu nilimpaty oṣadhīḥ prīṇāmīti manasā //
ŚāṅkhŚS, 4, 3, 3.0 gārhapatyasya paścād dakṣiṇāgreṣu kuśeṣu sphyaṃ nidhāya //
ŚāṅkhŚS, 4, 4, 2.4 ity ulmukam unmṛṣṭasya dakṣiṇārdhe nidhāya mūle kuśān sakṛllūnān unmṛṣṭe nidhāyāsāvavanenikṣva ye ca tvām atrānv iti pitur nāmādiśya kuśeṣv apo niṣiñcaty avācīnapāṇinā //
ŚāṅkhŚS, 4, 4, 2.4 ity ulmukam unmṛṣṭasya dakṣiṇārdhe nidhāya mūle kuśān sakṛllūnān unmṛṣṭe nidhāyāsāvavanenikṣva ye ca tvām atrānv iti pitur nāmādiśya kuśeṣv apo niṣiñcaty avācīnapāṇinā //
ŚāṅkhŚS, 4, 16, 2.0 ānaḍuhaṃ rohitaṃ carmodaggrīvaṃ prāggrīvaṃ vottaraloma paścād agner upastīryopaviśanti kuśān vaivam agrān //
ŚāṅkhŚS, 4, 16, 6.4 kuśaiḥ strīṇām akṣīṇy anaktīm ā nārīr iti /