Occurrences

Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 63.1 kuśāḥ kutapo dūrvā iti śrāddhe pavitraṃ yady āsanāya yadi paristaraṇāya yady utpavanāya //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 16.0 viśākhāni pratilūnāḥ kuśā barhiḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 9, 13.1 ājye haviṣi savye pāṇau ye kuśās tān dakṣiṇenāgre saṃgṛhya mūle savyena teṣām agraṃ sruve samanakti madhyam ājyasthālyāṃ mūlaṃ ca //
Mahābhārata
MBh, 13, 102, 7.1 agnikāryāṇi samidhaḥ kuśāḥ sumanasastathā /
Rāmāyaṇa
Rām, Ay, 55, 13.1 havir ājyaṃ puroḍāśāḥ kuśā yūpāś ca khādirāḥ /
Agnipurāṇa
AgniPur, 18, 21.1 prācīnāgrāḥ kuśāstasya pṛthivyāṃ yajato yataḥ /
Harivaṃśa
HV, 2, 30.1 prācīnāgrāḥ kuśās tasya pṛthivyāṃ janamejaya /
Kūrmapurāṇa
KūPur, 2, 43, 55.1 mantro 'gnir brāhmiṇā gāvaḥ kuśāśca samidho hyaham /
Matsyapurāṇa
MPur, 22, 88.1 viṣṇor dehasamudbhūtāḥ kuśāḥ kṛṣṇāstilāstathā /
MPur, 87, 4.2 tilāḥ kuśāśca māṣāśca tasmācchāntyai bhavatviha //
MPur, 93, 27.2 audumbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt //
Viṣṇupurāṇa
ViPur, 1, 14, 4.1 prācīnāgrāḥ kuśās tasya pṛthivyāṃ viśrutā mune /
Yājñavalkyasmṛti
YāSmṛ, 1, 214.1 kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpaṃ dadhi kṣitiḥ /
YāSmṛ, 1, 302.2 udumbaraḥ śamī dūrvā kuśāś ca samidhaḥ kramāt //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 23.1 teṣu yajñasya paśavaḥ savanaspatayaḥ kuśāḥ /
BhāgPur, 3, 22, 30.1 kuśāḥ kāśās ta evāsan śaśvaddharitavarcasaḥ /
Garuḍapurāṇa
GarPur, 1, 98, 19.1 kuśāḥ śākaṃ payo gandhāḥ pratyākhyeyā na vāri ca /
GarPur, 1, 101, 9.2 audumbaraḥ śamī dūrvā kuśāśca samidhaḥ kramāt //
Haribhaktivilāsa
HBhVil, 4, 160.1 agnir āvikavastraṃ ca brāhmaṇāś ca tathā kuśāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 102.2 kuśāḥ śākaṃ payo matsyā gandhāḥ puṣpākṣatā dadhi /