Occurrences

Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Kauṣītakagṛhyasūtra
Kātyāyanaśrautasūtra
Vaitānasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnākara
Tantrāloka
Ānandakanda
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 4.1 tatrāpi kiṃcit saṃspṛṣṭaṃ manasi manyeta kuśairvā tṛṇair vā prajvālya pradakṣiṇaṃ paridahanam /
Gobhilagṛhyasūtra
GobhGS, 1, 7, 9.0 agnim upasamādhāya kuśaiḥ samantaṃ paristṛṇuyāt purastāddakṣiṇata uttarataḥ paścād iti //
GobhGS, 4, 2, 24.0 dakṣiṇāgraiḥ kuśaiḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 3.0 sakuśapāṇiḥ kuśair hotāram anvārabhate //
Kātyāyanaśrautasūtra
KātyŚS, 15, 10, 11.0 vapāmārjanānte kuśaiḥ parisrutaṃ punāti vāyuḥ pūta iti //
KātyŚS, 21, 4, 19.0 avakābhiḥ kuśaiś ca pracchādya parikṛṣṭaṃ ced yavān vapet //
Vaitānasūtra
VaitS, 3, 3, 22.1 āgnīdhras tāḥ kuśair udānayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 2.0 prāgagraiḥ kuśaiḥ paristṛṇāti trivṛt pañcavṛd vā //
Carakasaṃhitā
Ca, Śār., 8, 10.3 tatropaviṣṭaḥ pālāśībhir aiṅgudībhir audumbarībhir mādhūkībhir vā samidbhir agnim upasamādhāya kuśaiḥ paristīrya paridhibhiśca paridhāya lājaiḥ śuklābhiśca gandhavatībhiḥ sumanobhirupakiret /
Mahābhārata
MBh, 1, 184, 8.1 kuśaistu bhūmau śayanaṃ cakāra mādrīsutaḥ sahadevastarasvī /
MBh, 2, 28, 30.1 evam uktvā tu mādreyaḥ kuśair āstīrya medinīm /
MBh, 3, 120, 17.2 hṛtottamāṅgair nihataiḥ karotu kīrṇāṃ kuśair vedim ivādhvareṣu //
MBh, 7, 35, 22.2 saṃtastāra kṣitiṃ kṣipraṃ kuśair vedim ivādhvare //
MBh, 9, 16, 5.2 cakāra ca mahīṃ yodhaistīrṇāṃ vedīṃ kuśair iva //
MBh, 12, 59, 100.2 mantrapūtaiḥ kuśair jaghnur ṛṣayo brahmavādinaḥ //
MBh, 12, 189, 12.1 kuśoccayaniṣaṇṇaḥ san kuśahastaḥ kuśaiḥ śikhī /
MBh, 12, 189, 12.2 cīraiḥ parivṛtastasminmadhye channaḥ kuśaistathā //
MBh, 15, 24, 19.1 viduraḥ saṃjayaścaiva rājñaḥ śayyāṃ kuśaistataḥ /
Rāmāyaṇa
Rām, Ay, 93, 18.2 viśālāṃ mṛdubhistīrṇāṃ kuśair vedim ivādhvare //
Rām, Ār, 1, 4.1 viśālair agniśaraṇaiḥ srugbhāṇḍair ajinaiḥ kuśaiḥ /
Rām, Ār, 25, 20.2 āstīrṇā vasudhā kṛtsnā mahāvediḥ kuśair iva //
Rām, Utt, 58, 5.1 yastayoḥ pūrvajo jātaḥ sa kuśair mantrasaṃskṛtaiḥ /
Agnipurāṇa
AgniPur, 18, 11.2 arakṣakaḥ pāparataḥ sa hato munibhiḥ kuśaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 9, 73.1 pariveṣṭya kuśairārdrairārdravṛntāni śālmaleḥ /
Kūrmapurāṇa
KūPur, 2, 18, 13.1 brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
KūPur, 2, 18, 23.1 saṃmārjya mantrairātmānaṃ kuśaiḥ sodakabindubhiḥ /
Matsyapurāṇa
MPur, 17, 67.2 prāṅmukho nirvapetpiṇḍāndūrvayā ca kuśairyutān //
MPur, 83, 26.1 pūrveṇa hastamitamatra vidhāya kuṇḍaṃ kāryastilairyavaghṛtena samitkuśaiśca /
Suśrutasaṃhitā
Su, Utt., 40, 141.2 ārdraiḥ kuśaiḥ saṃpariveṣṭitāni vṛntānyathārdrāṇi hi śālmalīnām //
Viṣṇupurāṇa
ViPur, 1, 13, 29.1 ity uktvā mantrapūtais taiḥ kuśair munigaṇā nṛpam /
ViPur, 3, 9, 20.1 carmakāśakuśaiḥ kuryātparidhānottarīyake /
Bhāgavatapurāṇa
BhāgPur, 4, 24, 10.2 prācīnāgraiḥ kuśairāsīdāstṛtaṃ vasudhātalam //
Bhāratamañjarī
BhāMañj, 1, 181.2 phalāni ca dadustasmai puṣpāṇi ca kuśaiḥ saha //
BhāMañj, 13, 285.1 munayo mantrapūtaistaṃ jaghnurvajraśitaiḥ kuśaiḥ /
Garuḍapurāṇa
GarPur, 1, 6, 5.2 adharmakārī veṇaśca munibhiśca kuśairhataḥ //
GarPur, 1, 48, 36.2 yoge yogeti mantreṇāstaraṇaṃ śādvalaiḥ kuśaiḥ //
GarPur, 1, 50, 10.1 brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
GarPur, 1, 50, 16.2 saṃmārjya mantrair ātmānaṃ kuśaiḥ sodakabindubhiḥ //
Rasaratnākara
RRĀ, Ras.kh., 4, 56.1 kuśaistu veṣṭayetsarvaṃ lepyaṃ mṛdgomayaiḥ punaḥ /
Tantrāloka
TĀ, 21, 22.2 kṛtvā maṇḍalamabhyarcya tatra devaṃ kuśairatha //
Ānandakanda
ĀK, 1, 15, 47.1 kuśaiḥ saṃveṣṭayetsamyag ā mūlāgraṃ ca lepayet /
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 15.1 kṛṣṇājinaṃ samāstīrya kuśais tu puruṣākṛtim /
ParDhSmṛti, 9, 34.1 kuśaiḥ kāśaiś ca badhnīyād gopaśuṃ dakṣiṇāmukham /
ParDhSmṛti, 12, 31.1 kuśaiḥ pūtaṃ tu yat snānaṃ kuśenopaspṛśed dvijaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 76, 19.2 hastamātraiḥ kuśaiścaiva tilaiścaivākṣatairnṛpa //
SkPur (Rkh), Revākhaṇḍa, 146, 111.2 tilodakaṃ kuśairmiśraṃ yo dadyāddakṣiṇāmukhaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 16, 6.4 kuśaiḥ strīṇām akṣīṇy anaktīm ā nārīr iti /