Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.21 atra yogasya vidhiḥ yogavidhir iti ṣaṣṭhītatpuruṣasamāsaḥ /
PABh zu PāśupSūtra, 1, 2, 11.0 dviguḥ samāsaḥ //
PABh zu PāśupSūtra, 1, 12, 1.2 cārthe dvaṃdvasamāsaḥ atra mūtraṃ nāma yad etad udaraparyuṣitaṃ niḥsarati bahiḥ sravati tan mūtram //
PABh zu PāśupSūtra, 1, 13, 2.0 cārthe dvaṃdvasamāsaḥ //
PABh zu PāśupSūtra, 1, 18, 3.0 bahuvrīhisamāsaḥ //
PABh zu PāśupSūtra, 1, 21, 11.0 tat kṛtsneṣu viṣayeṣu samāsavistaravibhāgaviśeṣataś ca darśanaṃ pravartata ity arthaḥ //
PABh zu PāśupSūtra, 1, 21, 17.0 tad asya siddhasya śrāvyeṣv artheṣu samāsavistaravibhāgaviśeṣataś ca śravaṇaṃ pravartata ity arthaḥ //
PABh zu PāśupSūtra, 3, 18, 4.0 evamatra vyaktācārasamāsoktānāṃ krāthanādīnāmācārāṇāṃ vistaravibhāgaviśeṣopasaṃhārādayaś ca vyākhyātā ityarthaḥ //
PABh zu PāśupSūtra, 4, 11, 2.0 iṣṭāpūrtam iti dvaṃdvasamāsaḥ //
PABh zu PāśupSūtra, 5, 46, 7.0 evamete pañca padārthāḥ kāryakāraṇayogavidhiduḥkhāntāḥ samāsavistaravibhāgaviśeṣopasaṃhāranigamanataś ca vyākhyātāḥ //
PABh zu PāśupSūtra, 5, 46, 9.0 ādau yad bhavati samāsoktaṃ madhye tasya vistarataś ca vibhāgataś copanayanigamanena satāmapyeṣa niścayaḥ //
PABh zu PāśupSūtra, 5, 46, 11.0 atra tāvat patiriti kāraṇapadārthasyopadeśaḥ samāsena //