Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Chāndogyopaniṣad
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Tantrāloka
Āyurvedadīpikā
Śyainikaśāstra
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 1, 14.0 saptadaśo vai prajāpatir dvādaśa māsāḥ pañcartavo hemantaśiśirayoḥ samāsena tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ //
Atharvaprāyaścittāni
AVPr, 3, 9, 10.0 savanāni nānātantrāṇi ced api bhavanti durgāpattau ca samāse veṣṭīnāṃ samāveśayed vakṣyakāmaḥ //
Chāndogyopaniṣad
ChU, 6, 4, 7.1 yad v avijñātam ivābhūd ity etāsām eva devatānāṃ samāsa iti tad vidāṃcakruḥ /
ChU, 7, 15, 3.1 atha yady apy enān utkrāntaprāṇāñchūlena samāsaṃ vyatisaṃdahet /
Gopathabrāhmaṇa
GB, 1, 3, 16, 17.0 sarvacchandasāṃ vedeṣu samāsabhūtaikocchvāsā varṇānte catvāro vedāḥ śarīre //
GB, 2, 1, 19, 11.0 catasṛṇāṃ vai paurṇamāsīnāṃ vaiśvadevaṃ samāsaḥ //
Kauśikasūtra
KauśS, 14, 3, 25.1 tṛtīyasyāḥ prātaḥ samāsaṃ saṃdiśya yasmāt kośād ity antaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 4, 5, 6.0 dākṣāyaṇayajñasya hi samāsaḥ //
KauṣB, 5, 1, 15.0 catasṛṇāṃ vai paurṇamāsīnāṃ vaiśvadevaṃ samāsaḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 2, 9.0 pañcadaśa stotrāṇi pañcadaśa śastrāṇi samāso māsaśa eva tat saṃvvatsaram āpnuvanti //
Vaitānasūtra
VaitS, 3, 5, 5.3 aupavasathye samāse //
Vasiṣṭhadharmasūtra
VasDhS, 13, 36.1 ulkāvidyutsamāse trirātram //
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 20.0 samāse samāgniṣṭhe pariṣyaty abhi vā tā vasaty agniṣṭhavarjam //
Āpastambaśrautasūtra
ĀpŚS, 19, 15, 13.1 ya etān agnīn pṛthak samāsena vā cinvāna ubhayīr dakṣiṇā dadāti kratudakṣiṇā yathāsamāmnātam agnidakṣiṇāś ceti //
Arthaśāstra
ArthaŚ, 2, 9, 19.1 tasmād asya yo yasminn adhikaraṇe śāsanasthaḥ sa tasya karmaṇo yāthātathyam āyavyayau ca vyāsasamāsābhyām ācakṣīta //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 28.1 vibhāṣā diksamāse bahuvrīhau //
Aṣṭādhyāyī, 1, 1, 30.1 tṛtīyāsamāse //
Aṣṭādhyāyī, 1, 2, 43.0 prathamānirdiṣṭaṃ samāsa upasarjanam //
Aṣṭādhyāyī, 1, 2, 46.0 kṛttaddhitasamāsāś ca //
Aṣṭādhyāyī, 1, 4, 8.0 patiḥ samāsa eva //
Aṣṭādhyāyī, 2, 1, 3.0 prāk kaḍārāt samāsaḥ //
Aṣṭādhyāyī, 5, 1, 20.0 asamāse niṣkādibhyaḥ //
Aṣṭādhyāyī, 5, 3, 106.0 samāsāc ca tadviṣayāt //
Aṣṭādhyāyī, 5, 4, 68.0 samāsāntāḥ //
Aṣṭādhyāyī, 6, 1, 132.0 etattadoḥ sulopo 'kor anañsamāse hali //
Aṣṭādhyāyī, 6, 2, 178.0 vanaṃ samāse //
Aṣṭādhyāyī, 7, 1, 37.0 samāse 'nañpūrve ktvo lyap //
Aṣṭādhyāyī, 7, 1, 71.0 yujer asamāse //
Aṣṭādhyāyī, 8, 3, 45.0 nityaṃ samāse 'nuttarapadasthasya //
Aṣṭādhyāyī, 8, 3, 80.0 samāse 'ṅguleḥ saṅgaḥ //
Aṣṭādhyāyī, 8, 4, 14.0 upasargād asamāse 'pi ṇopadeśasya //
Carakasaṃhitā
Ca, Sū., 13, 27.1 rasaiścopahitaḥ snehaḥ samāsavyāsayogibhiḥ /
Ca, Sū., 30, 18.0 buddhyā samyaganupraviśyārthatattvaṃ vāgbhir vyāsasamāsapratijñāhetūdāharaṇopanayanigamanayuktābhis trividhaśiṣyabuddhigamyābhir ucyamānaṃ vākyārthaśo bhavatyuktam //
Ca, Nid., 1, 34.0 ityetānyekaikaśo jvaraliṅgāni vyākhyātāni bhavanti vistarasamāsābhyām //
Ca, Indr., 2, 11.1 samāsenāśubhān gandhānekatvenāthavā punaḥ /
Ca, Si., 12, 45.2 tantre samāsavyāsokte bhavantyetā hi kṛtsnaśaḥ //
Ca, Si., 12, 46.1 ekadeśena dṛśyante samāsābhihite tathā /
Mahābhārata
MBh, 1, 1, 26.2 vistaraiśca samāsaiśca dhāryate yad dvijātibhiḥ //
MBh, 1, 1, 50.2 iṣṭaṃ hi viduṣāṃ loke samāsavyāsadhāraṇam //
MBh, 1, 1, 63.44 dharmārthakāmamokṣārthaiḥ samāsavyāsakīrtanaiḥ /
MBh, 1, 2, 71.2 samāso bhāratasyāyaṃ tatroktaḥ parvasaṃgrahaḥ /
MBh, 1, 56, 1.2 kathitaṃ vai samāsena tvayā sarvaṃ dvijottama /
MBh, 1, 67, 8.1 aṣṭāveva samāsena vivāhā dharmataḥ smṛtāḥ /
MBh, 1, 97, 5.1 vettha dharmāṃśca dharmajña samāsenetareṇa ca /
MBh, 3, 2, 20.2 tayor vyāsasamāsābhyāṃ śamopāyam imaṃ śṛṇu //
MBh, 3, 130, 16.1 samādhīnāṃ samāsas tu pāṇḍaveya śrutas tvayā /
MBh, 3, 149, 42.2 sādhanīyāni kāryāṇi samāsavyāsayogataḥ //
MBh, 3, 200, 30.3 samāsena tu te kṣipraṃ pravakṣyāmi dvijottama //
MBh, 3, 203, 51.1 yathāśrutam idaṃ sarvaṃ samāsena dvijottama /
MBh, 3, 262, 5.2 mārīcas tvabravīcchrutvā samāsenaiva rāvaṇam //
MBh, 8, 49, 16.2 samāsavistaravidāṃ na teṣāṃ vettha niścayam //
MBh, 12, 19, 8.2 samāsavistaravidāṃ na teṣāṃ vetsi niścayam //
MBh, 12, 37, 6.2 śuśrūṣadhvaṃ yathāvṛttaṃ dharmaṃ vyāsasamāsataḥ //
MBh, 12, 37, 43.2 samāsena mahaddhyetacchrotavyaṃ bharatarṣabha //
MBh, 12, 336, 49.2 kathito harigītāsu samāsavidhikalpitaḥ //
MBh, 13, 26, 61.2 manasā tāni gamyāni sarvatīrthasamāsataḥ //
MBh, 13, 143, 40.2 samāsena vividhān prāṇilokān sarvān sadā bhūtapatiḥ sisṛkṣuḥ //
MBh, 14, 36, 11.2 samāsavyāsayuktāni tattvatastāni vitta me //
Manusmṛti
ManuS, 9, 100.2 eṣa dharmaḥ samāsena jñeyaḥ strīpuṃsayoḥ paraḥ //
ManuS, 12, 39.2 tān samāsena vakṣyāmi sarvasyāsya yathākramam //
Nyāyasūtra
NyāSū, 2, 2, 39.0 vibhaktyantaropapatteśca samāse //
NyāSū, 2, 2, 62.0 yā śabdasamūhatyāgaparigrahasaṅkhyāvṛddhyapacayavarṇasamāsānubandhānāṃ vyaktopacārāt vyaktiḥ //
Saundarānanda
SaundĀ, 12, 17.1 tasmād vyāsasamāsābhyāṃ tanme vyākhyātumarhasi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 49.1 ityācāraḥ samāsena yaṃ prāpnoti samācaran /
AHS, Sū., 8, 51.2 anupānaṃ samāsena sarvadā tat praśasyate //
Bodhicaryāvatāra
BoCA, 1, 1.2 sugatātmajasaṃvarāvatāraṃ kathayiṣyāmi yathāgamaṃ samāsāt //
BoCA, 1, 15.1 tadbodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ /
BoCA, 5, 108.1 etadeva samāsena samprajanyasya lakṣaṇam /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 5.1 ihāryaputra vijñeyaṃ pattracchedyaṃ samāsataḥ /
BKŚS, 23, 92.1 athavā tiṣṭhati vyāsaḥ samāsaḥ śrūyatām ayam /
Harivaṃśa
HV, 1, 10.2 tatra tatra samāsena vistareṇaiva cābhibho //
Kāmasūtra
KāSū, 1, 1, 14.2 iṣṭaṃ hi viduṣāṃ loke samāsavyāsabhāṣaṇam //
Kāvyādarśa
KāvĀ, 1, 80.1 ojaḥ samāsabhūyastvam etad gadyasya jīvitam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 5.1 samāsātiśayotprekṣā hetuḥ sūkṣmo lavaḥ kramaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 61.1 samāsaś ca bahuvrīhiḥ śaśāṅkavadanādiṣu /
Kāvyālaṃkāra
KāvyAl, 2, 32.1 vinā yathevaśabdābhyāṃ samāsābhihitā parā /
KāvyAl, 2, 66.2 samāsātiśayoktī ca ṣaḍalaṃkṛtayo 'parāḥ //
KāvyAl, 2, 95.1 samāsenoditamidaṃ dhīkhedāyaiva vistaraḥ /
KāvyAl, 5, 1.2 samāsena yathānyāyaṃ tanmātrārthapratītaye //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 23.1, 1.20 ardhapūrvapadaśca pūraṇapratyayāntaḥ saṅkhyāsañjño bhavati iti vaktavyaṃ samāsakanvidhyartham /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.3 diśāṃ samāsaḥ diksamāsaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.3 diśāṃ samāsaḥ diksamāsaḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.4 digupadiṣṭe samāse bahuvrīhau vibhāṣā sarvādīni sarvanāmasañjñāni bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.8 diggrahaṇe punaḥ kriyamāṇe jñāyate digupadiṣṭasamāse vibhāṣā anyatra pratiṣedhaḥ iti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.9 samāsagrahaṇaṃ kim samāsa eva yo bahuvrīhiḥ tatra vibhāṣā yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 28.1, 1.9 samāsagrahaṇaṃ kim samāsa eva yo bahuvrīhiḥ tatra vibhāṣā yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.2 bahuvrīhau samāse sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.1 tṛtīyāsamāse sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.6 samāse iti vartamāne punaḥ samāsagrahaṇaṃ tṛtīyāsamāsārthavākye 'pi pratiṣedho yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.6 samāse iti vartamāne punaḥ samāsagrahaṇaṃ tṛtīyāsamāsārthavākye 'pi pratiṣedho yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.6 samāse iti vartamāne punaḥ samāsagrahaṇaṃ tṛtīyāsamāsārthavākye 'pi pratiṣedho yathā syāt /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.8 pūrvasadṛśasamonārthakalahanipuṇamiśraślakṣṇaiḥ iti tṛtīyāsamāsaṃ pratipadaṃ vakṣyati tasyedaṃ grahaṇam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 30.1, 1.9 na yasya kasyacit tṛtīyāsamāsasya /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 31.1, 1.1 dvandve ca samāse sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 32.1, 1.2 dvandve samāse jasi vibhāṣā sarvādīni sarvanāmasañjñāni na bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 41.1, 1.1 avyayībhāvasamāso 'vyayasañjño bhavati /
Liṅgapurāṇa
LiPur, 1, 7, 28.1 svarātmānaḥ samākhyātāścāntareśāḥ samāsataḥ /
LiPur, 1, 8, 15.2 manasā karmaṇā vācā tadasteyaṃ samāsataḥ //
LiPur, 1, 8, 42.1 viṣayeṣu samāsena pratyāhāraḥ prakīrtitaḥ /
LiPur, 1, 9, 58.1 udgirecca kvacidvedān sūkṣmānarthān samāsataḥ /
Matsyapurāṇa
MPur, 9, 2.3 pramāṇaṃ caiva kālasya tāṃ sṛṣṭiṃ ca samāsataḥ //
MPur, 47, 42.1 nāmatastu samāsena śṛṇutaiṣāṃ vivakṣataḥ /
MPur, 47, 263.1 yaduvaṃśaprasaṅgena samāsādvaiṣṇavaṃ yaśaḥ /
MPur, 103, 24.3 kathaya tvaṃ samāsena yena mucyeta kilbiṣāt //
MPur, 122, 48.2 ānupūrvyātsamāsena kuśadvīpaṃ nibodhata //
MPur, 141, 83.2 samāsātkīrtitastubhyaṃ sarga eṣa sanātanaḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 2.1 cārthe dvandvasamāsaḥ //
Nāṭyaśāstra
NāṭŚ, 6, 9.2 nibandho yaḥ samāsena saṅgrahaṃ taṃ vidurbudhāḥ //
NāṭŚ, 6, 11.1 alpābhidhānenārtho yaḥ samāsenocyate budhaiḥ /
NāṭŚ, 6, 13.1 sthāpito 'rtho bhavedyatra samāsenārthasūcakaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.21 atra yogasya vidhiḥ yogavidhir iti ṣaṣṭhītatpuruṣasamāsaḥ /
PABh zu PāśupSūtra, 1, 2, 11.0 dviguḥ samāsaḥ //
PABh zu PāśupSūtra, 1, 12, 1.2 cārthe dvaṃdvasamāsaḥ atra mūtraṃ nāma yad etad udaraparyuṣitaṃ niḥsarati bahiḥ sravati tan mūtram //
PABh zu PāśupSūtra, 1, 13, 2.0 cārthe dvaṃdvasamāsaḥ //
PABh zu PāśupSūtra, 1, 18, 3.0 bahuvrīhisamāsaḥ //
PABh zu PāśupSūtra, 1, 21, 11.0 tat kṛtsneṣu viṣayeṣu samāsavistaravibhāgaviśeṣataś ca darśanaṃ pravartata ity arthaḥ //
PABh zu PāśupSūtra, 1, 21, 17.0 tad asya siddhasya śrāvyeṣv artheṣu samāsavistaravibhāgaviśeṣataś ca śravaṇaṃ pravartata ity arthaḥ //
PABh zu PāśupSūtra, 3, 18, 4.0 evamatra vyaktācārasamāsoktānāṃ krāthanādīnāmācārāṇāṃ vistaravibhāgaviśeṣopasaṃhārādayaś ca vyākhyātā ityarthaḥ //
PABh zu PāśupSūtra, 4, 11, 2.0 iṣṭāpūrtam iti dvaṃdvasamāsaḥ //
PABh zu PāśupSūtra, 5, 46, 7.0 evamete pañca padārthāḥ kāryakāraṇayogavidhiduḥkhāntāḥ samāsavistaravibhāgaviśeṣopasaṃhāranigamanataś ca vyākhyātāḥ //
PABh zu PāśupSūtra, 5, 46, 9.0 ādau yad bhavati samāsoktaṃ madhye tasya vistarataś ca vibhāgataś copanayanigamanena satāmapyeṣa niścayaḥ //
PABh zu PāśupSūtra, 5, 46, 11.0 atra tāvat patiriti kāraṇapadārthasyopadeśaḥ samāsena //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 1.1 tatra pañcapadārthaviṣayaṃ samāsavistaravibhāgaviśeṣopasaṃhāranigamanatas tattvajñānaṃ prathamo vidyālābho jñānam iti cocyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 2.1 teṣāṃ samāsādīnāṃ svarūpaṃ yady api śrīmatācāryeṇa bhāṣyāvasāne prakaṭitaṃ tathāpi leśatas tadbhāṣyavivaraṇārtham asmābhir apy ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 3.1 tatra padārthānām uddeśaḥ samāsaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 131.0 tad evaṃ vidhiyogayoḥ kāryāntarbhāve 'pi atiprayojanavaśāt pṛthagabhidhānaṃ kṛtvā pañcānām eva samāsādaya uktā ity ataḥ pañcaiva padārthā ucyante //
Saṃvitsiddhi
SaṃSi, 1, 2.1 atra brūmo 'dvitīyoktau samāsaḥ ko vivakṣitaḥ /
SaṃSi, 1, 13.2 kiṃca tatra bahuvrīhau samāse saṃśrite sati //
Suśrutasaṃhitā
Su, Sū., 1, 8.1 athāsya pratyaṅgalakṣaṇasamāsaḥ /
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 1, 39.2 bījaṃ cikitsitasyaitatsamāsena prakīrtitam /
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Sū., 16, 10.1 tatra samāsena pañcadaśakarṇabandhākṛtayaḥ /
Su, Sū., 21, 6.1 doṣasthānānyata ūrdhvaṃ vakṣyāmaḥ tatra samāsena vātaḥ śroṇigudasaṃśrayaḥ taduparyadho nābheḥ pakvāśayaḥ pakvāmāśayamadhyaṃ pittasya āmāśayaḥ śleṣmaṇaḥ //
Su, Sū., 22, 5.1 tatrāyataścaturasro vṛttastripuṭaka iti vraṇākṛtisamāsaḥ śeṣāstu vikṛtākṛtayo durupakramā bhavanti //
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 25, 29.1 etadaṣṭavidhaṃ karma samāsena prakīrtitam /
Su, Sū., 27, 4.1 tatra samāsenānavabaddhaśalyoddharaṇārthaṃ pañcadaśa hetūn vakṣyāmaḥ /
Su, Sū., 30, 3.2 tattvariṣṭaṃ samāsena vyāsatastu nibodha me //
Su, Sū., 38, 3.1 samāsena saptatriṃśaddravyagaṇā bhavanti //
Su, Sū., 38, 79.1 samāsena gaṇā hyete proktāsteṣāṃ tu vistaram /
Su, Śār., 1, 22.2 kṣetrajñaś ca samāsena svatantraparatantrayoḥ //
Su, Śār., 5, 6.1 tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare saṃdhiśate saptottaraṃ marmaśataṃ caturviṃśatir dhamanyas trayo doṣās trayo malā nava srotāṃsi ceti samāsaḥ //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 31, 20.2 yuñjyāttriṣaṣṭidhābhinnaiḥ samāsavyāsato rasaiḥ //
Su, Ka., 7, 10.1 daṣṭarūpaṃ samāsoktametad vyāsamataḥ śṛṇu /
Su, Utt., 8, 3.2 cikitsitamidaṃ teṣāṃ samāsavyāsataḥ śṛṇu //
Su, Utt., 64, 4.2 tasminnarthaḥ samāsokto vistareṇeha vakṣyate //
Su, Utt., 65, 12.1 samāsavacanam uddeśaḥ /
Sāṃkhyakārikā
SāṃKār, 1, 73.1 tasmāt samāsadṛṣṭaṃ śāstram idaṃ nārthataśca parihīṇam /
Viṣṇupurāṇa
ViPur, 6, 1, 9.3 tan nibodha samāsena vartate yan mahāmune //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 27.2 strīdharmān bhagavaddharmān samāsavyāsayogataḥ //
BhāgPur, 2, 7, 50.2 samāsena harernānyadanyasmāt sadasacca yat //
Garuḍapurāṇa
GarPur, 1, 166, 4.2 samāsavyāsato doṣabhedānāmavadhārya ca //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 7.2 pāśajālaṃ samāsena dharmā nāmnaiva kīrtitāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 9.0 etad ātmanāṃ sahajasāmarthyapratibandhakatvāt pāśānāṃ jālam iva jālaṃ samāsataḥ saṃkṣepād uktam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 27.0 sāyaṃ kecit samāsaḥ tasya śayīteti eta saṃkṣepaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 11.0 svādhyāyārthisahitaḥ upatāpī svādhyāyārthyupatāpī tamiti madhyamapadalopī samāsaḥ //
Rasaratnasamuccaya
RRS, 9, 1.2 samālocya samāsena somadevena sāmpratam //
RRS, 11, 125.2 haṃsodakaṃ mudgarasaḥ pathyavargaḥ samāsataḥ //
Rasendracūḍāmaṇi
RCūM, 5, 1.2 samālokya samāsena somadevena sāmpratam //
Rasārṇava
RArṇ, 12, 132.0 citrakasya yathā grāhyaṃ kathayāmi samāsataḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 99.2 ekaḥ sarvasamāsena vyāse ṣaḍiti sapta te //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 48.2, 1.0 mṛṇālādibhiḥ kalkaiḥ suvarṇaśakalānvitaṃ haiyaṃgavīnaṃ sakṣīraṃ pakvaṃ pañcāravindam iti pañcāravindāni yasminniti samāsaḥ evamagre'pi kāryaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 19.0 nirvāṇodyogiyogināṃ pragamaścāsau nijatanudvāśceti tatsamāsaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 21.0 prauḍhiḥ prauḍhatvaṃ tasyā leśaḥ ārūḍhaścāsau prauḍhileśaśceti samāsaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 13.0 nagāḥ parvatāḥ nagarāṇi pattanāni nagā vṛkṣāste ca te nānāprakārāśceti samāsaḥ //
Tantrāloka
TĀ, 1, 33.2 itthaṃ samāsavyāsābhyāṃ jñānaṃ muñcati tāvataḥ //
TĀ, 8, 1.1 deśādhvano 'pyatha samāsavikāsayogātsaṃgīyate vidhirayaṃ śivaśāstradṛṣṭaḥ //
TĀ, 11, 40.1 tattvādhvaiva sa devena prokto vyāsasamāsataḥ /
TĀ, 16, 89.1 anusandhibalānte ca samāsavyāsabhedataḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 46.0 vi iti viśeṣe viśeṣāśca vyāsasamāsādayaḥ //
ĀVDīp zu Ca, Nid., 1, 4, 6.0 āgneyasaumyavāyavyā iti samāsenaikaikasmād apyasātmyendriyārthasaṃyogādes trividharogotpattitvaṃ darśayati asamāse hi yathāsaṃkhyamapi śaṅkyeta //
ĀVDīp zu Ca, Cik., 1, 74.2, 6.0 tailasarpiṣoriti samāsanirdeśād ubhābhyāmeva dvādaśapalāni na pṛthak pṛthak //
Śyainikaśāstra
Śyainikaśāstra, 1, 4.2 vivicyate mṛgayāyāḥ samāsavyāsayogataḥ //
Śyainikaśāstra, 2, 8.2 ākhyāyikādiṣvapi ca samāsavyāsayogataḥ //
Śyainikaśāstra, 3, 1.1 athedānīṃ mṛgavyā tu samāsavyāsayogataḥ /
Śyainikaśāstra, 5, 73.2 ghṛte sarvasamāsena melayitvāmiṣeṇa ca //
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 3.0 etaiḥ kaiḥ guḍadagdhorṇālavaṇaiḥ guḍa ikṣuvikāraḥ prasiddhaḥ dagdhorṇā dagdhā cāsau ūrṇā ceti samāsaḥ ūrṇā pratītā meṣaromanicayam ityarthaḥ lavaṇaṃ saindhavamekaṃ guḍadagdhorṇārajanī iti vā pāṭhaḥ tatra haridrā grāhyā na saindhavam //
MuA zu RHT, 3, 2.2, 6.0 paraṃ ca tadamṛtaṃ ceti samāsaḥ mokṣam ityarthaḥ //
MuA zu RHT, 4, 1.2, 2.0 kṛṣṇo ghano rakto ghanaḥ pīto ghanaśceti trividhaḥ pātitasattvaḥ pātitaṃ sattvaṃ yasyeti samāsaḥ //
MuA zu RHT, 4, 5.2, 2.0 evaṃvidhaḥ pāradaḥ sūto yaḥ sa pakṣacchinnaḥ pakṣau chinnau cheditau yasyeti samāsaḥ //
MuA zu RHT, 4, 5.2, 4.0 punaḥ kiṃviśiṣṭaḥ abhrajīrṇaḥ abhrakaṃ jīrṇaṃ niḥśeṣatām āptaṃ yasmin rasa iti samāsaḥ //
MuA zu RHT, 4, 14.2, 4.0 mukhaṃ prakṛṣṭena dadātīti samāsaḥ //
MuA zu RHT, 5, 26.2, 5.0 punaḥ kiṃ kṛtvā gandhakadhūmaṃ dattvā vā stokaṃ stokaṃ alpamalpaṃ tālakadhūmaṃ dattvā vā śilāhvarasakasya śilāhvā manaḥśilā rasakaḥ kharparaḥ cakavad bhāvasamāsaḥ tasya dhūmaṃ dattvā //
MuA zu RHT, 5, 27.2, 2.0 gandhakatālakaśailā iti gandhakaṃ pratītaṃ tālakaṃ haritālaṃ śailaḥ śilājatuḥ dvaṃdvaḥ samāsaḥ tena tathoktāḥ samabhāgāḥ kāryāḥ //
MuA zu RHT, 5, 27.2, 3.0 punaḥ sauvīrakaṃ śuklāñjanaṃ rasakaṃ kharparikaṃ gairikaṃ dhātugairikaṃ daradaṃ hiṅgulaṃ atraikavadbhāvasamāsaḥ tattathoktaṃ samabhāgaṃ kāryam //
MuA zu RHT, 5, 49.2, 2.0 patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ //
MuA zu RHT, 18, 14.2, 3.0 sindūravannibhā yasyeti samāsaḥ //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 70.1 sarvo viṣṇusamāso hi bhāvābhāvau ca tanmayau /
Uḍḍāmareśvaratantra
UḍḍT, 14, 14.1 oṃ asthi yaṃsthi vidrānidrā saṃnividyā rā ṭaṃ ṭīṃ drīṃ samāsaṃ maṭaṃṭīṃ chaṃ chaṃ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 6, 1, 10.0 ekadhaikadhā ṣaḍviṃśatiḥ ṣaḍviṃśatir iti samāsena vā //