Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Tantrākhyāyikā
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Maṇimāhātmya
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 16, 2.1 nānāvihagasaṃghuṣṭaṃ nānādaṃṣṭrisamākulam /
MBh, 1, 19, 4.3 ugrair nityam anādhṛṣyaṃ kūrmagrāhasamākulam //
MBh, 1, 25, 26.10 apaśyan nirmalajalaṃ nānāpakṣisamākulam /
MBh, 1, 26, 47.1 iti samaravaraṃ surāsthitaṃ parighasahasraśataiḥ samākulam /
MBh, 1, 66, 10.1 taṃ vane vijane garbhaṃ siṃhavyāghrasamākule /
MBh, 1, 67, 14.11 siṃhaśārdūlasaṃyuktaṃ mṛgapakṣisamākulam /
MBh, 1, 68, 11.27 anūpajāṅgalayutaṃ dhanadhānyasamākulam /
MBh, 1, 68, 80.3 sarvāḥ striyaḥ paravaśāḥ sarvāḥ krodhasamākulāḥ /
MBh, 1, 89, 23.2 pūrṇāṃ hastigavāśvasya bahuratnasamākulām //
MBh, 1, 95, 9.1 tasmin vimarde tumule śastravṛṣṭisamākule /
MBh, 1, 96, 22.6 asyatāṃ lokavīrāṇāṃ śaraśaktisamākulam /
MBh, 1, 119, 7.1 bahumāyāsamākīrṇo nānādoṣasamākulaḥ /
MBh, 1, 122, 38.23 gṛhaṃ ca suparicchannaṃ dhanadhānyasamākulam /
MBh, 1, 137, 10.3 antarhṛṣṭamanāścāsau bahirduḥkhasamākulaḥ /
MBh, 1, 138, 7.4 bhagnāvabhugnabhūyiṣṭhair nānādrumasamākulaiḥ //
MBh, 1, 148, 5.18 adya siddhaiḥ samāyuktaistilacūrṇaiḥ samākulān /
MBh, 1, 173, 7.2 nānāmṛgagaṇākīrṇaṃ nānāsattvasamākulam //
MBh, 1, 178, 13.1 devarṣigandharvasamākulaṃ tat suparṇanāgāsurasiddhajuṣṭam /
MBh, 1, 178, 13.2 divyena gandhena samākulaṃ ca divyaiśca mālyair avakīryamāṇam //
MBh, 1, 217, 22.1 arcirdhārābhisaṃbaddhaṃ dhūmavidyutsamākulam /
MBh, 1, 222, 12.3 samākuleṣu jñāneṣu na buddhikṛtam eva tat //
MBh, 3, 12, 11.1 sampradrutamṛgadvīpimahiṣarkṣasamākulam /
MBh, 3, 61, 4.1 jambvāmralodhrakhadiraśākavetrasamākulam /
MBh, 3, 61, 5.1 badarībilvasaṃchannaṃ nyagrodhaiś ca samākulam /
MBh, 3, 99, 17.2 praviśya caivodadhim aprameyaṃ jhaṣākulaṃ ratnasamākulaṃ ca //
MBh, 3, 101, 9.1 te praviśyodadhiṃ ghoraṃ nakragrāhasamākulam /
MBh, 3, 107, 11.1 vidyādharānucaritaṃ nānāratnasamākulam /
MBh, 3, 108, 8.2 samudbhrāntamahāvartā mīnagrāhasamākulā //
MBh, 3, 141, 25.2 himavatyamarair juṣṭaṃ bahvāścaryasamākulam //
MBh, 3, 150, 14.1 camūṃ vigāhya śatrūṇāṃ śaraśaktisamākulām /
MBh, 3, 155, 32.1 te mṛgadvijasaṃghuṣṭaṃ nānādvijasamākulam /
MBh, 3, 167, 4.1 tacchūlavarṣaṃ sumahad gadāśaktisamākulam /
MBh, 3, 188, 5.2 samākuleṣu dharmeṣu kiṃ nu śeṣaṃ bhaviṣyati //
MBh, 3, 198, 8.2 hṛṣṭapuṣṭajanākīrṇāṃ nityotsavasamākulām //
MBh, 3, 268, 3.1 agādhatoyāḥ parikhā mīnanakrasamākulāḥ /
MBh, 4, 29, 8.2 rāṣṭraṃ tasyābhiyātvāśu bahudhānyasamākulam //
MBh, 4, 30, 8.2 rathanāgāśvakalilāṃ pattidhvajasamākulām //
MBh, 4, 36, 10.2 rathanāgāśvakalilāṃ pattidhvajasamākulām /
MBh, 4, 51, 4.1 tad devayakṣagandharvamahoragasamākulam /
MBh, 5, 5, 16.1 samākulā mahī rājan kurupāṇḍavakāraṇāt /
MBh, 5, 19, 27.2 yuyutsamānāḥ kaunteyānnānādhvajasamākulāḥ //
MBh, 5, 19, 31.2 babhūva kauraveyāṇāṃ balena susamākulaḥ //
MBh, 5, 118, 4.1 nānāpuruṣadeśānām īśvaraiśca samākulam /
MBh, 5, 150, 24.2 nagaraṃ dhārtarāṣṭrasya bhāratāsīt samākulam //
MBh, 5, 155, 38.1 samitir dharmarājasya sā pārthivasamākulā /
MBh, 5, 194, 2.2 prabhūtanaranāgāśvaṃ mahārathasamākulam //
MBh, 6, 16, 45.1 unmattamakarāvartau mahāgrāhasamākulau /
MBh, 6, 41, 30.1 sa vigāhya camūṃ śatroḥ śaraśaktisamākulām /
MBh, 6, 60, 78.2 muhūrtaṃ cintayāmāsa bāṣpaśokasamākulaḥ //
MBh, 6, 69, 37.1 tataḥ samākule tasmin vartamāne mahābhaye /
MBh, 6, 72, 15.2 kṣepaṇyasigadāśaktiśaraprāsasamākulam //
MBh, 6, 77, 12.1 maṇḍalaṃ manujaśreṣṭha nānāśastrasamākulam /
MBh, 6, 82, 43.2 ghoram āyodhanaṃ jajñe bhūtasaṃghasamākulam //
MBh, 6, 95, 53.1 narendranāgāśvasamākulānām abhyāyatīnām aśive muhūrte /
MBh, 6, 99, 35.1 śīrṣopalasamākīrṇā hastigrāhasamākulā /
MBh, 6, 111, 40.1 prāsaśaktyṛṣṭisaṃghaiśca bāṇaughaiśca samākulam /
MBh, 7, 13, 10.2 kavacoḍupasaṃyuktāṃ māṃsapaṅkasamākulām //
MBh, 7, 13, 11.2 saṃgrāmajaladāpūrṇāṃ prāsamatsyasamākulām //
MBh, 7, 13, 12.2 śarīradāruśṛṅgāṭāṃ bhujanāgasamākulām //
MBh, 7, 15, 43.1 tāṃ śaraughamahāphenāṃ prāsamatsyasamākulām /
MBh, 7, 71, 9.1 tad yuddham abhavad ghoraṃ śaraśaktisamākulam /
MBh, 7, 76, 28.2 tapānte saritaḥ pūrṇā mahāgrāhasamākulāḥ //
MBh, 7, 83, 29.1 śoṇitodāṃ rathāvartāṃ hastigrāhasamākulām /
MBh, 7, 83, 30.1 nadīṃ pravartayāmāsa rakṣogaṇasamākulām /
MBh, 7, 85, 75.1 śaraśaktidhvajavanaṃ hayanāgasamākulam /
MBh, 7, 93, 32.2 prabhagnaṃ punar evāsīt tava sainyaṃ samākulam //
MBh, 7, 96, 25.1 rathanāgāśvakalilaḥ padātyūrmisamākulaḥ /
MBh, 7, 116, 5.1 samprāpya bhāratīmadhyaṃ talaghoṣasamākulam /
MBh, 7, 129, 25.1 gomāyubaḍasaṃghuṣṭā śaktidhvajasamākulā /
MBh, 7, 131, 123.2 yodhārtaravanirghoṣāṃ kṣatajormisamākulām //
MBh, 7, 138, 31.1 tad devagandharvasamākulaṃ ca yakṣāsurendrāpsarasāṃ gaṇaiśca /
MBh, 7, 154, 17.2 samākulaṃ śastranipātaghoraṃ divīva rāhvaṃśumatoḥ prataptam //
MBh, 8, 17, 69.2 śalabhānāṃ yathā vrātais tadvad āsīt samākulam //
MBh, 8, 30, 50.2 dṛṣṭāś ca bahavo deśā nānādharmasamākulāḥ //
MBh, 8, 30, 52.1 aṭatā tu sadā deśān nānādharmasamākulān /
MBh, 8, 33, 69.1 tat prakīrṇarathāśvebhaṃ naravājisamākulam /
MBh, 8, 44, 10.1 rathanāgāśvakalilaṃ pattidhvajasamākulam /
MBh, 8, 55, 39.1 śoṇitodāṃ rathāvartāṃ hastigrāhasamākulām /
MBh, 8, 55, 40.2 ūrugrāhāṃ majjapaṅkāṃ śīrṣopalasamākulām //
MBh, 9, 10, 9.2 kauravyasīdat pṛtanā mṛgīvāgnisamākulā //
MBh, 9, 14, 1.3 cakratuḥ sumahad yuddhaṃ śaraśaktisamākulam //
MBh, 10, 1, 19.1 nānāmṛgagaṇair juṣṭaṃ nānāpakṣisamākulam /
MBh, 12, 39, 7.2 prītijaiśca tadā śabdaiḥ puram āsīt samākulam //
MBh, 12, 44, 6.2 bahuratnasamākīrṇaṃ dāsīdāsasamākulam //
MBh, 12, 48, 5.1 citāsahasrair nicitaṃ varmaśastrasamākulam /
MBh, 12, 145, 7.2 babhrāma tasmin vijane nānāmṛgasamākule //
MBh, 12, 145, 10.2 dadāha tad vanaṃ ghoraṃ mṛgapakṣisamākulam //
MBh, 12, 242, 14.2 pratarasva nadīṃ buddhyā kāmagrāhasamākulām //
MBh, 12, 272, 15.2 devāsuraistataḥ sainyaiḥ sarvam āsīt samākulam //
MBh, 12, 277, 5.2 prasaktaḥ putrapaśuṣu dhanadhānyasamākulaḥ //
MBh, 12, 309, 38.2 samākulasya gacchataḥ samādhim uttamaṃ kuru //
MBh, 12, 312, 23.1 hastyaśvarathasaṃkīrṇaṃ naranārīsamākulam /
MBh, 12, 337, 29.2 daityadānavagandharvarakṣogaṇasamākulāḥ /
MBh, 13, 14, 33.1 ruruvāraṇaśārdūlasiṃhadvīpisamākulam /
MBh, 13, 31, 17.1 viprakṣatriyasaṃbādhāṃ vaiśyaśūdrasamākulām /
MBh, 13, 54, 18.1 tasmin vimāne sauvarṇe maṇistambhasamākule /
MBh, 13, 110, 53.1 haṃsamālāparikṣiptaṃ nāgavīthīsamākulam /
MBh, 13, 127, 3.1 nānauṣadhiyute ramye nānāpuṣpasamākule /
MBh, 13, 127, 21.2 apradhṛṣyataraṃ caiva mahoragasamākulam //
MBh, 13, 145, 13.1 tena jyātalaghoṣeṇa sarve lokāḥ samākulāḥ /
MBh, 18, 2, 19.1 asthikeśasamākīrṇaṃ kṛmikīṭasamākulam /
Rāmāyaṇa
Rām, Ay, 15, 1.2 apaśyan nagaraṃ śrīmān nānājanasamākulam //
Rām, Ay, 31, 30.1 iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā /
Rām, Ay, 35, 16.1 tat samākulasaṃbhrāntaṃ mattasaṃkupitadvipam /
Rām, Ay, 51, 15.2 kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ //
Rām, Ay, 69, 20.1 hastyaśvarathasambādhe yuddhe śastrasamākule /
Rām, Ay, 74, 20.2 śītalāmalapānīyāṃ mahāmīnasamākulām //
Rām, Ay, 75, 9.1 śātakumbhamayīṃ ramyāṃ maṇiratnasamākulām /
Rām, Ay, 88, 7.2 aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ //
Rām, Ay, 95, 39.2 yayur bahuvidhair yānaiḥ khuranemisamākulaiḥ //
Rām, Ār, 60, 46.2 samākulam amaryādaṃ jagat paśyādya lakṣmaṇa //
Rām, Ār, 70, 17.1 paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam /
Rām, Ki, 39, 40.2 nāmnā sudarśanaṃ nāma rājahaṃsaiḥ samākulam //
Rām, Ki, 41, 39.1 śobhitaṃ tarubhiś citrair nānāpakṣisamākulaiḥ /
Rām, Ki, 63, 5.2 vyāttāsyaiḥ sumahākāyair ūrmibhiśca samākulam //
Rām, Su, 1, 162.1 maharṣigaṇagandharvanāgayakṣasamākule /
Rām, Su, 4, 8.1 mattapramattāni samākulāni rathāśvabhadrāsanasaṃkulāni /
Rām, Su, 4, 8.2 vīraśriyā cāpi samākulāni dadarśa dhīmān sa kapiḥ kulāni //
Rām, Su, 12, 8.1 prahṛṣṭamanuje kāle mṛgapakṣisamākule /
Rām, Su, 59, 17.2 samākulaṃ tat kapisainyam āsīn madhuprapānotkaṭasattvaceṣṭam /
Rām, Yu, 2, 5.1 samudraṃ laṅghayitvā tu mahānakrasamākulam /
Rām, Yu, 3, 9.1 prahṛṣṭā muditā laṅkā mattadvipasamākulā /
Rām, Yu, 3, 9.2 mahatī rathasampūrṇā rakṣogaṇasamākulā //
Rām, Yu, 4, 55.1 tataḥ pādapasaṃbādhaṃ nānāmṛgasamākulam /
Rām, Yu, 4, 78.2 candrodaye samādhūtaṃ praticandrasamākulam //
Rām, Yu, 4, 80.1 avagāḍhaṃ mahāsattvair nānāśailasamākulam /
Rām, Yu, 4, 84.2 tādṛgrūpe sma dṛśyete tārāratnasamākule //
Rām, Yu, 4, 87.2 utpatantam iva kruddhaṃ yādogaṇasamākulam //
Rām, Yu, 9, 17.1 yāvanna sagajāṃ sāśvāṃ bahuratnasamākulām /
Rām, Yu, 14, 13.1 velāsu kṛtamaryādaṃ sahasormisamākulam /
Rām, Yu, 14, 18.1 mahormimālāvitataḥ śaṅkhaśuktisamākulaḥ /
Rām, Yu, 25, 27.1 etasminn antare śabdo bherīśaṅkhasamākulaḥ /
Rām, Yu, 30, 3.1 campakāśokapuṃnāgasālatālasamākulā /
Rām, Yu, 45, 20.2 laṅkā rākṣasavīraistair gajair iva samākulā //
Rām, Yu, 50, 1.1 sa tu rākṣasaśārdūlo nidrāmadasamākulaḥ /
Rām, Yu, 57, 21.1 hayottamasamāyuktaṃ sarvāyudhasamākulam /
Rām, Yu, 62, 40.1 bhīmāśvarathamātaṃgaṃ nānāpattisamākulam /
Rām, Yu, 87, 25.2 ghanair ivātapāpāye vidyunmālāsamākulaiḥ //
Rām, Yu, 104, 26.1 janaḥ sa sumahāṃstatra bālavṛddhasamākulaḥ /
Rām, Utt, 14, 13.1 sa kakṣam iva vistīrṇaṃ śuṣkendhanasamākulam /
Rām, Utt, 25, 18.1 vibhīṣaṇastu tā nārīr dṛṣṭvā śokasamākulāḥ /
Rām, Utt, 28, 40.1 śoṇitodakaniṣyandā kaṅkagṛdhrasamākulā /
Amaruśataka
AmaruŚ, 1, 91.2 manye tasya nirasyamānakiraṇasyaiṣā mukhenodgatā śvāsāmodasamākulālinikaravyājena dhūmāvaliḥ //
AmaruŚ, 1, 96.2 sthagayati muhuḥ patyurnetre vihasya samākulā surataviratā ramyā tanvī muhurmuhurīkṣate //
Kirātārjunīya
Kir, 17, 31.2 samākulāyā nicakhāna dūraṃ bāṇān dhvajinyā hṛdayeṣv arātiḥ //
Kūrmapurāṇa
KūPur, 1, 24, 3.1 jagāma yogibhirjuṣṭaṃ nānāpakṣisamākulam /
KūPur, 1, 25, 75.1 kālānalasamaprakhyaṃ jvālāmālāsamākulam /
KūPur, 1, 34, 33.1 sarvaratnamayair divyair nānādhvajasamākulaiḥ /
KūPur, 1, 42, 8.2 na me varṇayituṃ śakyaṃ jvālāmālāsamākulam //
KūPur, 1, 47, 50.3 harmyaprākārasaṃyuktamaṭṭālakasamākulam //
KūPur, 2, 11, 57.2 oṅkāravācyamavyaktaṃ raśmijālasamākulam //
Liṅgapurāṇa
LiPur, 1, 20, 21.1 praviśya sumahātejāścāturvarṇyasamākulān /
LiPur, 1, 30, 11.2 netreṇa bāṣpamiśreṇa saṃbhrāntena samākulaḥ //
LiPur, 1, 51, 27.2 vanaṃ dvijasahasrāḍhyaṃ mṛgapakṣisamākulam //
LiPur, 1, 54, 58.2 nagānāṃ ca nadīnāṃ ca diggajānāṃ samākulam //
LiPur, 1, 71, 25.1 kalpadrumasamākīrṇaṃ gajavājisamākulam /
LiPur, 1, 71, 136.1 kiṃtu kiṃtviti cānyonyaṃ prekṣya caitatsamākulāḥ /
Matsyapurāṇa
MPur, 7, 5.1 yāvadvarṣaśataṃ sāgraṃ jarāśokasamākulā /
MPur, 105, 5.2 sarvaratnamayairdivyair nānādhvajasamākulaiḥ /
MPur, 108, 16.3 sthānaṃ ca labhate nityaṃ dhanadhānyasamākulam //
MPur, 118, 22.1 pīlubhirdhātakībhiśca ciribilvaiḥ samākulaiḥ /
MPur, 119, 10.2 tasminsarasi yā bhūmirna sā vajrasamākulā //
MPur, 137, 11.2 samākulotpalavanā samīnākulapaṅkajā //
MPur, 150, 16.1 daṇḍaṃ mumoca kopena jvālāmālāsamākulam /
MPur, 163, 48.2 na prakāśanti ca diśo raktareṇusamākulāḥ //
Nāṭyaśāstra
NāṭŚ, 2, 82.1 supīṭhadhāriṇīyuktaṃ kapotālīsamākulam /
NāṭŚ, 4, 9.1 tato himavataḥ pṛṣṭhe nānānāgasamākule /
Tantrākhyāyikā
TAkhy, 1, 621.1 atha bhojanasamaye sārthavāho dārakam adṛṣṭvā samākulamanāḥ śaṅkitahṛdayaś ca tam apṛcchat //
Viṣṇusmṛti
ViSmṛ, 1, 34.2 pavanakṣobhasaṃjātavīcīśatasamākulam //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 16.2 pravṛttanṛtyaiḥ śikhibhiḥ samākulāḥ samutsukatvaṃ janayanti bhūdharāḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 9.1 ucchvāsayantyaḥ ślathabandhanāni gātrāṇi kandarpasamākulāni /
Bhāratamañjarī
BhāMañj, 1, 784.1 ityuktvā bhīmasenastaṃ krodhādhmātasamākulaḥ /
BhāMañj, 13, 666.1 tataḥ prātaḥ śakalitāśeṣaśākhāsamākulam /
Hitopadeśa
Hitop, 3, 111.2 asaṃsthitam abhūyiṣṭhaṃ vṛṣṭivātasamākulam //
Kathāsaritsāgara
KSS, 2, 5, 16.1 tataḥ pradoṣe vilasanmeghaśabdasamākule /
Maṇimāhātmya
MaṇiMāh, 1, 40.1 kāṃsyavarṇo bhaved yas tu nānārekhāsamākulaḥ /
MaṇiMāh, 1, 49.1 pītāṅgaḥ kṛṣṇarekhaś ca nānābindusamākulaḥ /
MaṇiMāh, 1, 52.1 raktavarṇā bhavantīha nānābindusamākulāḥ /
Ānandakanda
ĀK, 1, 2, 23.1 āstikaprāṇisubhage dhanadhānyasamākule /
ĀK, 1, 11, 32.1 tālairbahuvidhaiścānyairdivyaghoṣaiḥ samākulam /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 58.2 pitary uparate so 'pi kiṃcic chokasamākulaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 19.1 te ca tatrāśramaṃ puṇyaṃ sarvairvṛkṣaiḥ samākulam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 28.1 nadīṃ kāmagamāṃ puṇyāṃ jhaṣamīnasamākulām /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 34.1 kalpavṛkṣasamākīrṇā rohītakasamākulā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 36.1 vicitrotpalasaṃghātair ṛkṣadvipasamākulā //
SkPur (Rkh), Revākhaṇḍa, 7, 17.2 nānāvihaṃgasaṃghuṣṭāṃ matsyakūrmasamākulām //
SkPur (Rkh), Revākhaṇḍa, 8, 19.1 tato bhūmaṇḍalaṃ divyaṃ pañcaratnasamākulam /
SkPur (Rkh), Revākhaṇḍa, 10, 41.2 hūyadbhir agnihotraiśca havirdhūmasamākulā //
SkPur (Rkh), Revākhaṇḍa, 17, 18.1 viśālatejasā dīptā mahājvālāsamākulāḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 43.1 saptāṣṭabhūmisudvāre dāsīdāsasamākule /
SkPur (Rkh), Revākhaṇḍa, 54, 48.2 sa dadarśa tataḥ śīghraṃ bahudvijasamākulam //
SkPur (Rkh), Revākhaṇḍa, 56, 34.1 dadarśa cāśramaṃ puṇyaṃ munisaṅghaiḥ samākulam /
SkPur (Rkh), Revākhaṇḍa, 56, 68.1 devanadyāstaṭe ramye munisaṅghaiḥ samākule /
SkPur (Rkh), Revākhaṇḍa, 60, 16.2 praviṣṭā ṛṣayaḥ sarve vane puṣpasamākule //
SkPur (Rkh), Revākhaṇḍa, 73, 22.2 kule mahati sambhūtir dhanadhānyasamākule //
Uḍḍāmareśvaratantra
UḍḍT, 1, 1.1 uḍḍīśena samākīrṇā yogivṛndasamākulā /
UḍḍT, 12, 1.4 uḍḍīśena samākīrṇe yogivṛndasamākule /