Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Bhāratamañjarī
Maṇimāhātmya
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 1, 119, 7.1 bahumāyāsamākīrṇo nānādoṣasamākulaḥ /
MBh, 1, 137, 10.3 antarhṛṣṭamanāścāsau bahirduḥkhasamākulaḥ /
MBh, 5, 19, 31.2 babhūva kauraveyāṇāṃ balena susamākulaḥ //
MBh, 6, 60, 78.2 muhūrtaṃ cintayāmāsa bāṣpaśokasamākulaḥ //
MBh, 7, 96, 25.1 rathanāgāśvakalilaḥ padātyūrmisamākulaḥ /
MBh, 12, 277, 5.2 prasaktaḥ putrapaśuṣu dhanadhānyasamākulaḥ //
Rāmāyaṇa
Rām, Ay, 88, 7.2 aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ //
Rām, Yu, 14, 18.1 mahormimālāvitataḥ śaṅkhaśuktisamākulaḥ /
Rām, Yu, 25, 27.1 etasminn antare śabdo bherīśaṅkhasamākulaḥ /
Rām, Yu, 50, 1.1 sa tu rākṣasaśārdūlo nidrāmadasamākulaḥ /
Rām, Yu, 104, 26.1 janaḥ sa sumahāṃstatra bālavṛddhasamākulaḥ /
Liṅgapurāṇa
LiPur, 1, 30, 11.2 netreṇa bāṣpamiśreṇa saṃbhrāntena samākulaḥ //
Bhāratamañjarī
BhāMañj, 1, 784.1 ityuktvā bhīmasenastaṃ krodhādhmātasamākulaḥ /
Maṇimāhātmya
MaṇiMāh, 1, 40.1 kāṃsyavarṇo bhaved yas tu nānārekhāsamākulaḥ /
MaṇiMāh, 1, 49.1 pītāṅgaḥ kṛṣṇarekhaś ca nānābindusamākulaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 58.2 pitary uparate so 'pi kiṃcic chokasamākulaḥ //