Occurrences

Bhāradvājagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Śatakatraya
Śikṣāsamuccaya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Śukasaptati
Haribhaktivilāsa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Bhāradvājagṛhyasūtra
BhārGS, 3, 14, 15.2 yeṣāṃ na mātā pacate yeṣāṃ rātryāṃ samāgamam /
Vasiṣṭhadharmasūtra
VasDhS, 13, 58.1 sthavirabālāturabhārikastrīcakrīvatāṃ panthāḥ samāgame parasmai parasmai deyaḥ //
VasDhS, 13, 59.1 rājasnātakayoḥ samāgame rājñā snātakāya deyaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 14.0 proṣya ca samāgame //
ĀpDhS, 1, 14, 8.0 proṣya ca samāgame //
Arthaśāstra
ArthaŚ, 1, 10, 7.1 parivrājikā labdhaviśvāsāntaḥpure kṛtasatkārā mahāmātram ekaikam upajapet rājamahiṣī tvāṃ kāmayate kṛtasamāgamopāyā mahān arthaśca te bhaviṣyati iti //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
Buddhacarita
BCar, 6, 46.2 niyataṃ viprayogāntastathā bhūtasamāgamaḥ //
BCar, 6, 48.2 mamatvaṃ na kṣamaṃ tasmātsvapnabhūte samāgame //
BCar, 9, 33.2 yatsvapnabhūteṣu samāgameṣu saṃtapyate bhāvini viprayoge //
Mahābhārata
MBh, 1, 2, 91.5 prabhāsatīrthe pārthasya kṛṣṇena ca samāgamaḥ //
MBh, 1, 2, 122.1 samāgamaśca pārthasya bhrātṛbhir gandhamādane /
MBh, 1, 2, 126.10 prabhāsatīrthe pāṇḍūnāṃ vṛṣṇibhiśca samāgamaḥ /
MBh, 1, 2, 126.38 samāgamaśca pāṇḍūnāṃ yatra vaiśravaṇena ca /
MBh, 1, 2, 126.39 samāgamaścārjunasya tatraiva bhrātṛbhiḥ saha /
MBh, 1, 2, 150.5 ambopākhyānam atraiva rāmabhīṣmasamāgame //
MBh, 1, 2, 232.16 samāgamaśca vīrāṇāṃ svargaloke mahātmanām /
MBh, 1, 46, 28.3 samāgamaṃ dvijendrasya pannagendrasya cādhvani //
MBh, 1, 57, 58.2 āvayor dṛśyator ebhiḥ kathaṃ nu syāt samāgamaḥ //
MBh, 1, 57, 69.21 jāyate ca sutastadvat puruṣastrīsamāgame /
MBh, 1, 68, 17.1 yathā samāgame pūrvaṃ kṛtaḥ sa samayastvayā /
MBh, 1, 68, 18.4 nābhijānāmi kalyāṇi tvayā saha samāgamam //
MBh, 1, 77, 26.1 tasmin samāgame subhrūḥ śarmiṣṭhā cāruhāsinī /
MBh, 1, 96, 30.2 prekṣakāḥ samapadyanta bhīṣmaśālvasamāgame //
MBh, 1, 126, 1.2 etasminn eva kāle tu tasmiñ janasamāgame /
MBh, 1, 158, 2.4 candrāstamayavelāyām ardharātre samāgame /
MBh, 1, 212, 1.240 samāgame tu kanyāyāḥ kriyāḥ proktāścaturvidhāḥ /
MBh, 1, 222, 15.3 samāgamaśca bhavitā tvaṃ vai śokaṃ ca mā kṛthāḥ //
MBh, 2, 32, 16.2 ratnopahārakarmaṇyo babhūva sa samāgamaḥ //
MBh, 2, 33, 11.2 nāradastaṃ tadā paśyan sarvakṣatrasamāgamam //
MBh, 2, 53, 14.1 asmin samāgame kena devanaṃ me bhaviṣyati /
MBh, 2, 65, 10.1 tathācaritam āryeṇa tvayāsmin satsamāgame /
MBh, 3, 1, 23.1 mohajālasya yonir hi mūḍhair eva samāgamaḥ /
MBh, 3, 1, 23.2 ahany ahani dharmasya yoniḥ sādhusamāgamaḥ //
MBh, 3, 1, 28.1 buddhiś ca hīyate puṃsāṃ nīcaiḥ saha samāgamāt /
MBh, 3, 2, 30.1 viprayoge na tu tyāgī doṣadarśī samāgamāt /
MBh, 3, 11, 17.2 tena na bhrājase rājaṃs tāpasānāṃ samāgame //
MBh, 3, 12, 1.3 rakṣasā bhīmasenasya katham āsīt samāgamaḥ //
MBh, 3, 13, 114.1 athainām abravīt kṛṣṇas tasmin vīrasamāgame /
MBh, 3, 16, 19.2 vṛṣṇyandhakapure rājaṃstadā saubhasamāgame //
MBh, 3, 39, 9.2 pārthasya devadevena śṛṇu samyak samāgamam //
MBh, 3, 40, 30.2 vidyate hi giriśreṣṭhe tridaśānāṃ samāgamaḥ //
MBh, 3, 48, 27.1 athainam abravīd rājā tasmin vīrasamāgame /
MBh, 3, 51, 25.1 nalo 'pi rājā kaunteya śrutvā rājñāṃ samāgamam /
MBh, 3, 65, 21.2 bhartuḥ samāgamāt sādhvī rohiṇī śaśino yathā //
MBh, 3, 71, 22.3 naiva svayaṃvarakathāṃ na ca viprasamāgamam //
MBh, 3, 155, 4.2 tatrāpi ca kṛtoddeśaḥ samāgamadidṛkṣubhiḥ //
MBh, 3, 157, 4.1 kaccit samāgamas teṣām āsīd vaiśravaṇena ca /
MBh, 3, 162, 15.1 dhaneśvaragṛhasthānāṃ pāṇḍavānāṃ samāgamam /
MBh, 3, 213, 32.2 somasya vahnisūryābhyām adbhuto 'yaṃ samāgamaḥ /
MBh, 3, 233, 12.2 paradārābhimarśaś ca mānuṣaiś ca samāgamaḥ //
MBh, 3, 264, 72.2 babhūvāśāvatī bālā punar bhartṛsamāgame //
MBh, 3, 269, 14.1 teṣāṃ balavatām āsīn mahāstrāṇāṃ samāgamaḥ /
MBh, 3, 281, 29.2 na cāphalaṃ satpuruṣeṇa saṃgataṃ tataḥ satāṃ saṃnivaset samāgame //
MBh, 3, 282, 23.1 samāgamena putrasya sāvitryā darśanena ca /
MBh, 3, 298, 27.1 idaṃ samutthānasamāgamaṃ mahat pituśca putrasya ca kīrtivardhanam /
MBh, 4, 6, 16.4 evaṃ sa labdhvā tu varaṃ samāgamaṃ virāṭarājena nararṣabhastadā /
MBh, 4, 21, 15.1 samāgamārthaṃ rambhoru tvayā madanamohitaḥ /
MBh, 4, 21, 23.2 nājānād divasaṃ yāntaṃ cintayānaḥ samāgamam //
MBh, 4, 21, 31.1 yā me prītistvayākhyātā kīcakasya samāgame /
MBh, 4, 31, 4.1 teṣāṃ samāgamo ghorastumulo lomaharṣaṇaḥ /
MBh, 4, 51, 5.2 tacca ghoraṃ mahad yuddhaṃ bhīṣmārjunasamāgame //
MBh, 4, 53, 53.2 balam āsīt samudbhrāntaṃ droṇārjunasamāgame //
MBh, 4, 59, 36.2 paurāṇānāṃ mahāstrāṇāṃ vicitro 'yaṃ samāgamaḥ //
MBh, 4, 59, 39.1 ityukto devarājastu pārthabhīṣmasamāgamam /
MBh, 4, 64, 13.2 tena karṇena te tāta katham āsīt samāgamaḥ //
MBh, 4, 64, 14.3 tena bhīṣmeṇa te tāta katham āsīt samāgamaḥ //
MBh, 4, 64, 15.3 tena droṇena te tāta katham āsīt samāgamaḥ //
MBh, 4, 64, 16.2 aśvatthāmeti vikhyātaḥ kathaṃ tena samāgamaḥ //
MBh, 4, 64, 17.2 kṛpeṇa tena te tāta katham āsīt samāgamaḥ //
MBh, 4, 64, 18.2 duryodhanena te tāta katham āsīt samāgamaḥ //
MBh, 5, 8, 24.1 tato 'syākathayad rājā duryodhanasamāgamam /
MBh, 5, 19, 10.1 tasya sainyam atīvāsīt tasmin balasamāgame /
MBh, 5, 33, 79.1 samāgamaśca sakhibhir mahāṃścaiva dhanāgamaḥ /
MBh, 5, 41, 7.3 katham etena dehena syād ihaiva samāgamaḥ //
MBh, 5, 47, 16.1 mahābhaye vītabhayaḥ kṛtāstraḥ samāgame śatrubalāvamardī /
MBh, 5, 59, 8.2 arjunasyātibhīme 'smin kurupāṇḍusamāgame //
MBh, 5, 62, 16.1 saṃbhojanaṃ saṃkathanaṃ saṃpraśno 'tha samāgamaḥ /
MBh, 5, 71, 29.2 vṛddhabālān upādāya cāturvarṇyasamāgame //
MBh, 5, 118, 3.2 śailadrumavanaukānām āsīt tatra samāgamaḥ //
MBh, 5, 139, 56.2 samāgameṣu vārṣṇeya kṣatriyāṇāṃ yaśodharam //
MBh, 5, 143, 9.1 adya paśyantu kuravaḥ karṇārjunasamāgamam /
MBh, 5, 150, 5.1 vyathayeyur hi devānāṃ senām api samāgame /
MBh, 5, 153, 22.2 na cet te māṃ haniṣyanti pūrvam eva samāgame //
MBh, 5, 185, 17.1 tayor brahmāstrayor āsīd antarā vai samāgamaḥ /
MBh, 6, 1, 24.1 tayostu senayor āsīd adbhutaḥ sa samāgamaḥ /
MBh, 6, 16, 13.2 pāṇḍavānāṃ sasainyānāṃ kurūṇāṃ ca samāgamaḥ //
MBh, 6, 18, 4.2 samakampanta sainyāni parasparasamāgame //
MBh, 6, 42, 6.1 mahāntyanīkāni mahāsamucchraye samāgame pāṇḍavadhārtarāṣṭrayoḥ /
MBh, 6, 42, 23.2 dadṛśur darśanīyaṃ taṃ bhīmaṃ jñātisamāgamam //
MBh, 6, 42, 28.1 ubhayoḥ senayostīvraḥ sainyānāṃ sa samāgamaḥ /
MBh, 6, 48, 10.1 prākampata mahāvyūhastasmin vīrasamāgame /
MBh, 6, 48, 70.2 droṇapāñcālyayo rājanmahān āsīt samāgamaḥ //
MBh, 6, 54, 36.1 so 'smi vācyastvayā rājan pūrvam eva samāgame /
MBh, 6, 55, 42.1 yat tvayā kathitaṃ vīra purā rājñāṃ samāgame /
MBh, 6, 70, 36.1 pāṇḍavānāṃ kurūṇāṃ ca parasparasamāgame /
MBh, 6, 84, 9.2 tato niṣṭānako ghoro bhīṣmabhīmasamāgame //
MBh, 6, 86, 12.1 mātuḥ samāgamo yaśca tat sarvaṃ pratyavedayat /
MBh, 6, 91, 18.2 samāgamaśca bahubhiḥ purābhūd asuraiḥ saha //
MBh, 6, 95, 52.1 mahāntyanīkāni mahāsamucchraye samāgame pāṇḍavadhārtarāṣṭrayoḥ /
MBh, 6, 96, 51.1 tayoḥ samāgamo ghoro babhūva kaṭukodayaḥ /
MBh, 6, 102, 32.1 yat purā kathitaṃ vīra tvayā rājñāṃ samāgame /
MBh, 6, 108, 16.2 cintayitvā mahābāho bhīṣmārjunasamāgamam //
MBh, 6, 108, 21.1 yudhiṣṭhirasya ca krodho bhīṣmārjunasamāgamaḥ /
MBh, 6, 110, 20.1 putrastu tava taṃ dṛṣṭvā bhīmārjunasamāgamam /
MBh, 6, 111, 7.1 daśame 'hani tasmiṃstu bhīṣmārjunasamāgame /
MBh, 6, 111, 43.1 tayoḥ samāgamo ghoro babhūva yudhi bhārata /
MBh, 6, 114, 70.2 daśame 'hani rājendra bhīṣmārjunasamāgame //
MBh, 7, 60, 6.2 āśvāsanārthaṃ suhṛdāṃ tryambakena samāgamam //
MBh, 7, 104, 11.1 prāvepann iva gātrāṇi karṇabhīmasamāgame /
MBh, 7, 104, 15.2 tasmiṃstu tumule rājan bhīmakarṇasamāgame //
MBh, 7, 116, 33.1 apīdānīṃ bhaved asya kṣemam asmin samāgame /
MBh, 7, 117, 8.1 cirābhilaṣito hyadya tvayā saha samāgamaḥ /
MBh, 7, 119, 9.2 duhituḥ svayaṃvare rājan sarvakṣatrasamāgame //
MBh, 7, 120, 71.2 prekṣaṇīyau cābhavatāṃ sarvayodhasamāgame //
MBh, 7, 122, 35.2 yo 'sau karṇena vīreṇa vārṣṇeyasya samāgamaḥ /
MBh, 7, 133, 15.1 samāgamaḥ pāṇḍusutair dṛṣṭaste bahuśo yudhi /
MBh, 7, 143, 30.1 tayoḥ samāgamo rājaṃścitrarūpo babhūva ha /
MBh, 7, 145, 32.2 āsīt samāgamo ghoro balivāsavayor iva //
MBh, 7, 148, 33.2 samāgamaṃ mahābāho sūtaputreṇa saṃyuge //
MBh, 7, 162, 47.1 tato duryodhanasyāsīnnakulena samāgamaḥ /
MBh, 7, 165, 1.2 krūram āyodhanaṃ jajñe tasmin rājasamāgame /
MBh, 7, 170, 9.1 tataḥ samāgamo rājan kurupāṇḍavasenayoḥ /
MBh, 8, 4, 51.3 evam eṣa kṣayo vṛttaḥ karṇārjunasamāgame //
MBh, 8, 10, 36.1 tataḥ samāgamo ghoro babhūva sahasā tayoḥ /
MBh, 8, 16, 7.2 dāruṇaś ca punas tatra prādurāsīt samāgamaḥ //
MBh, 8, 22, 31.2 nābhūt samāgamo rājan mama caivārjunasya ca //
MBh, 8, 24, 3.1 devānām asurāṇāṃ ca mahān āsīt samāgamaḥ /
MBh, 8, 34, 21.3 sa me kadācid adyaiva bhaved bhīmasamāgamāt //
MBh, 8, 34, 28.2 udatiṣṭhata rājendra karṇabhīmasamāgame //
MBh, 8, 35, 54.2 ekībhāvam anuprāpte nadyāv iva samāgame //
MBh, 8, 41, 7.1 siṃhanādaravāś cātra prādurāsan samāgame /
MBh, 8, 46, 41.1 kaccit saṃgrāme vidito vā tadāyaṃ samāgamaḥ sṛñjayakauravāṇām /
MBh, 8, 63, 12.2 bāhughoṣāś ca vīrāṇāṃ karṇārjunasamāgame //
MBh, 8, 63, 31.2 pratipakṣagrahaṃ cakruḥ karṇārjunasamāgame //
MBh, 8, 63, 43.2 didṛkṣavaḥ samājagmuḥ karṇārjunasamāgamam //
MBh, 9, 19, 11.2 jambho yathā śakrasamāgame vai nāgendram airāvaṇam indravāhyam //
MBh, 9, 22, 64.1 te hyanyonyam avekṣanta tasmin vīrasamāgame /
MBh, 10, 4, 4.1 āvābhyāṃ sahitaḥ śatrūñ śvo 'si hantā samāgame /
MBh, 11, 3, 17.2 samāgamajñā bhūtānāṃ te yānti paramāṃ gatim //
MBh, 12, 2, 17.2 gandharvai rākṣasair yakṣair devaiścāsīt samāgamaḥ //
MBh, 12, 28, 36.2 sametya ca vyatīyātāṃ tadvad bhūtasamāgamaḥ //
MBh, 12, 53, 16.2 tato necchāmi kaunteya pṛthagjanasamāgamam //
MBh, 12, 54, 3.1 kāḥ kathāḥ samavartanta tasmin vīrasamāgame /
MBh, 12, 69, 12.1 ārāmeṣu tathodyāne paṇḍitānāṃ samāgame /
MBh, 12, 136, 158.2 anyonyānugrahe vṛtte nāsti bhūyaḥ samāgamaḥ //
MBh, 12, 136, 166.1 nāhaṃ tvayā sameṣyāmi vṛtto hetuḥ samāgame /
MBh, 12, 136, 206.2 samāgamaṃ cared yuktyā kṛtārtho na ca viśvaset //
MBh, 12, 168, 15.2 sametya ca vyapeyātāṃ tadvad bhūtasamāgamaḥ //
MBh, 12, 176, 6.2 brahmakalpe purā brahman brahmarṣīṇāṃ samāgame /
MBh, 12, 179, 12.2 ihaiva vilayaṃ yānti kutasteṣāṃ samāgamaḥ //
MBh, 12, 192, 33.2 arghyaṃ pādyaṃ ca dattvā sa tebhyastatra samāgame /
MBh, 12, 220, 77.1 tvam eva śakra jānāsi devāsurasamāgame /
MBh, 12, 221, 93.2 paṭhanti ye viprasadaḥsamāgame samṛddhakāmāḥ śriyam āpnuvanti te //
MBh, 12, 286, 14.2 bhūtānām indriyāṇāṃ ca guṇānāṃ ca samāgamam //
MBh, 12, 308, 21.2 eṣvartheṣūttaraṃ tasmāt pravedyaṃ satsamāgame //
MBh, 12, 318, 20.1 anyonyaṃ samabhipretya maithunasya samāgame /
MBh, 12, 327, 107.2 samāgamaṃ carṣidivaukasām imaṃ niśamya bhaktāḥ susukhaṃ labhante //
MBh, 12, 350, 14.1 tatra naḥ saṃśayo jātastayostejaḥsamāgame /
MBh, 13, 15, 2.1 tvādṛśena hi devānāṃ ślāghanīyaḥ samāgamaḥ /
MBh, 13, 55, 10.1 pitāmahasya vadataḥ purā devasamāgame /
MBh, 13, 65, 16.2 samāgamaṃ mahārāja brahmaṇā vai svayaṃbhuvā //
MBh, 13, 69, 32.1 satāṃ samāgamaḥ sadbhir nāphalaḥ pārtha vidyate /
MBh, 13, 69, 32.2 vimuktaṃ narakāt paśya nṛgaṃ sādhusamāgamāt //
MBh, 13, 73, 14.2 yajñeṣu gopradāneṣu dvayor api samāgame //
MBh, 13, 82, 11.1 tasmin devasamāvāye sarvabhūtasamāgame /
MBh, 13, 83, 41.2 samāgame bhagavato devyā saha mahātmanaḥ /
MBh, 13, 83, 43.1 ayaṃ samāgamo deva devyā saha tavānagha /
MBh, 13, 101, 10.3 śukrasya ca baleścaiva saṃvādaṃ vai samāgame //
MBh, 13, 126, 44.1 tad ahaṃ sajjanamukhānniḥsṛtaṃ tatsamāgame /
MBh, 14, 92, 9.2 kutastvaṃ samanuprāpto yajñaṃ sādhusamāgamam //
MBh, 15, 36, 19.1 śrutvā samāgamam imaṃ sarveṣāṃ vastato nṛpa /
MBh, 15, 36, 23.2 yanme samāgamo 'dyeha bhavadbhiḥ saha sādhubhiḥ //
MBh, 15, 41, 26.1 priyaiḥ samāgamaṃ teṣāṃ ya imaṃ śṛṇuyānnaraḥ /
MBh, 15, 44, 19.2 vyāsasya tapaso vīryād bhavataśca samāgamāt //
Manusmṛti
ManuS, 9, 264.2 śauryakarmāpadeśaiś ca kuryus teṣāṃ samāgamam //
ManuS, 11, 82.1 śiṣṭvā vā bhūmidevānāṃ naradevasamāgame /
ManuS, 11, 83.2 tasmāt samāgame teṣām eno vikhyāpya śudhyati //
Rāmāyaṇa
Rām, Bā, 3, 10.2 daṇḍakāraṇyagamanaṃ sutīkṣṇena samāgamam //
Rām, Bā, 3, 15.1 ṛṣyamūkasya gamanaṃ sugrīveṇa samāgamam /
Rām, Bā, 3, 27.2 ayodhyāyāś ca gamanaṃ bharatena samāgamam //
Rām, Bā, 4, 12.1 ṛṣīṇāṃ ca dvijātīnāṃ sādhūnāṃ ca samāgame /
Rām, Bā, 47, 1.1 pṛṣṭvā tu kuśalaṃ tatra parasparasamāgame /
Rām, Bā, 48, 19.2 gandharvāpsarasāṃ cāpi mahān āsīt samāgamaḥ //
Rām, Bā, 49, 24.1 ahalyādarśanaṃ caiva gautamena samāgamam /
Rām, Bā, 68, 16.1 tataḥ sarve munigaṇāḥ parasparasamāgame /
Rām, Ay, 48, 20.1 avakāśo vivikto 'yaṃ mahānadyoḥ samāgame /
Rām, Ay, 87, 27.2 babhūva hṛṣṭā nacireṇa jānatī priyasya rāmasya samāgamaṃ tadā //
Rām, Ay, 95, 39.1 bhrātṝṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam /
Rām, Ay, 95, 40.2 mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame //
Rām, Ār, 35, 23.1 ahaṃ tu manye tava na kṣamaṃ raṇe samāgamaṃ kosalarājasūnunā /
Rām, Su, 14, 24.2 dhārayatyātmano dehaṃ tatsamāgamakāṅkṣiṇī //
Rām, Su, 32, 7.1 tayoḥ samāgame tasmin prītir utpāditādbhutā /
Rām, Su, 33, 2.2 vānarāṇāṃ narāṇāṃ ca katham āsīt samāgamaḥ //
Rām, Su, 45, 12.2 tayor babhūvāpratimaḥ samāgamaḥ surāsurāṇām api saṃbhramapradaḥ //
Rām, Su, 51, 26.1 yadi māṃ vṛttasampannāṃ tatsamāgamalālasām /
Rām, Yu, 5, 6.2 tvayi me gātrasaṃsparśaścandre dṛṣṭisamāgamaḥ //
Rām, Yu, 31, 39.1 adbhutaśca vicitraśca teṣām āsīt samāgamaḥ /
Rām, Yu, 88, 46.2 vaidehyāśca parāmarśaṃ rakṣobhiśca samāgamam //
Rām, Yu, 112, 14.1 samāgamaśca tridaśair yathā dattaśca te varaḥ /
Rām, Yu, 113, 11.2 mahādevaprasādācca pitrā mama samāgamam //
Rām, Yu, 114, 3.1 rāghavasya harīṇāṃ ca katham āsīt samāgamaḥ /
Rām, Yu, 114, 29.1 tayoḥ samāgamaḥ pūrvaṃ prītyā hārdo vyajāyata /
Rām, Utt, 75, 4.1 purā kila mahābāho devāsurasamāgame /
Rām, Utt, 81, 10.1 te sarve hṛṣṭamanasaḥ parasparasamāgame /
Rām, Utt, 88, 20.1 sītāpraveśanaṃ dṛṣṭvā teṣām āsīt samāgamaḥ /
Saundarānanda
SaundĀ, 15, 33.1 vihagānāṃ yathā sāyaṃ tatra tatra samāgamaḥ /
SaundĀ, 15, 34.2 pratiyānti punastyaktvā tadvajjñātisamāgamaḥ //
Amaruśataka
AmaruŚ, 1, 60.2 ubhayametad upaitvathavā kṣayaṃ priyajanena na yatra samāgamaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 36.2 āntaro mastakasyordhvaṃ sirāsaṃdhisamāgamaḥ //
AHS, Śār., 4, 38.1 māṃsāsthisnāyudhamanīsirāsaṃdhisamāgamaḥ /
AHS, Utt., 5, 26.2 yakṣāya yakṣāyatane saritor vā samāgame //
Bodhicaryāvatāra
BoCA, 1, 4.2 yadi nātra vicintyate hitaṃ punarapyeṣa samāgamaḥ kutaḥ //
BoCA, 8, 14.1 evaṃ tasyāpi tatsaṅgāt tenānarthasamāgamaḥ /
BoCA, 10, 38.1 buddhabuddhasutair nityaṃ labhantāṃ te samāgamam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 163.2 durlabhenāpi hi svapne vallabhena samāgamaḥ //
BKŚS, 10, 244.2 saṃdhātā gomukhaś ceti dhanyas trikasamāgamaḥ //
BKŚS, 18, 628.1 atyantānupapannaṃ tu dṛṣṭvā tasyāḥ samāgamam /
BKŚS, 20, 276.2 chāttrāṇām atra sarveṣām upapannaḥ samāgamaḥ //
BKŚS, 20, 409.1 caturvargasya dharmāder hetuḥ sādhusamāgamaḥ /
BKŚS, 22, 20.1 tām ityādi samāśvasya payonidhisamāgamam /
BKŚS, 22, 47.1 evam aṣṭāv atikrāntāḥ samā dūtasamāgamaiḥ /
BKŚS, 22, 68.2 buddhaṃ tad bhavataḥ sarvaṃ sahadūtasamāgamam //
Daśakumāracarita
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
DKCar, 2, 2, 207.1 sthānābhiniveśinośca vāmayatnasādhyaḥ samāgamaḥ //
DKCar, 2, 9, 19.0 tau ca putrasamāgamaṃ prāpya paramānandamadhigatau //
Divyāvadāna
Divyāv, 2, 35.0 sā kathayati svāmin yadi me parituṣṭo 'si bhavatu me tvayā sārdhaṃ samāgama iti //
Divyāv, 2, 36.0 sa kathayati kiṃ te mayā sārdhaṃ samāgamena pañca kārṣāpaṇaśatānyanuprayacchāmi adāsīṃ cotsṛjāmīti sā kathayati āryaputra dūramapi paramapi gatvā dāsyevāham yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati evamadāsī bhavāmīti //
Divyāv, 2, 36.0 sa kathayati kiṃ te mayā sārdhaṃ samāgamena pañca kārṣāpaṇaśatānyanuprayacchāmi adāsīṃ cotsṛjāmīti sā kathayati āryaputra dūramapi paramapi gatvā dāsyevāham yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati evamadāsī bhavāmīti //
Harṣacarita
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Kirātārjunīya
Kir, 9, 35.2 sādhaneṣu hi rater upadhatte ramyatāṃ priyasamāgama eva //
Kir, 11, 27.2 vipralambho 'pi lābhāya sati priyasamāgame //
Kumārasaṃbhava
KumSaṃ, 5, 71.1 dvayaṃ gataṃ saṃprati śocanīyatāṃ samāgamaprārthanayā kapālinaḥ /
KumSaṃ, 6, 95.1 paśupatir api tāny ahāni kṛcchrād agamayad adrisutāsamāgamotkaḥ /
KumSaṃ, 7, 77.2 vṛttis tayoḥ pāṇisamāgamena samaṃ vibhakteva manobhavasya //
Kāmasūtra
KāSū, 2, 4, 2.1 tasya prathamasamāgame pravāsapratyāgamane pravāsagamane kruddhaprasannāyāṃ mattāyāṃ ca prayogaḥ /
KāSū, 2, 8, 5.11 prathamasamāgame kanyāyāśca //
KāSū, 2, 10, 9.1 saṃdarśanāt prabhṛtyubhayor api pravṛddharāgayoḥ prayatnakṛte samāgame pravāsapratyāgamane vā kalahaviyogayoge tadrāgavat //
KāSū, 5, 4, 7.7 evaṃ kṛtaparasparaparigrahayośca dūtīpratyayaḥ samāgamaḥ //
KāSū, 6, 2, 6.13 prathamasamāgamānantaraṃ caitad eva vāyasapūjāvarjam /
Kātyāyanasmṛti
KātySmṛ, 1, 158.1 tatra kālo bhavet puṃsām ā svadeśasamāgamāt /
Kūrmapurāṇa
KūPur, 1, 11, 255.1 aho me sumahad bhāgyaṃ mahādevīsamāgamāt /
KūPur, 1, 11, 316.2 pradāsyase māṃ rudrāya svayaṃvarasamāgame //
Liṅgapurāṇa
LiPur, 1, 57, 35.1 samāgame ca bhede ca paśyanti yugapatprajāḥ /
LiPur, 1, 103, 37.1 tata evaṃ pravṛtte tu sarvataś ca samāgame /
LiPur, 2, 3, 60.3 vyavahāre tathāhāre tvarthānāṃ ca samāgame //
Matsyapurāṇa
MPur, 19, 11.1 śraddhā puṣpamidaṃ proktaṃ phalaṃ brahmasamāgamaḥ /
MPur, 31, 26.1 tasminsamāgame subhrūḥ śarmiṣṭhā vārṣaparvaṇī /
MPur, 48, 89.2 samāgamo vaḥ kathitaḥ saṃtatiścobhayostathā //
MPur, 128, 78.1 samāgame ca bhede ca paśyanti yugapatprajāḥ /
MPur, 141, 82.1 ityeṣa somasūryābhyāmailasya ca samāgamaḥ /
MPur, 175, 56.1 prabhātakāle samprāpte kāṅkṣitavye samāgame /
Nāradasmṛti
NāSmṛ, 1, 2, 6.1 mithyā ca viparītaṃ ca punaḥ śabdasamāgamam /
NāSmṛ, 2, 19, 10.2 tathā cauryāpadeśaiś ca kuryus teṣāṃ samāgamam //
Suśrutasaṃhitā
Su, Sū., 29, 22.2 praśasto jalarodheṣu dūtavaidyasamāgamaḥ //
Su, Śār., 2, 36.3 visarpatyārtavaṃ nāryāstathā puṃsāṃ samāgame //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.16 tatrādhyātmikasya dvividhasyāpyāyurvedaśāstrakriyayā priyasamāgamāpriyaparihārakaṭutiktakaṣāyādikvāthādibhir dṛṣṭa evādhyātmikopāyaḥ /
Tantrākhyāyikā
TAkhy, 2, 381.1 hīyate hi naras tāta hīnaiḥ saha samāgamāt /
Śatakatraya
ŚTr, 3, 65.2 atītam ananusmarann api ca bhāvyasaṃkalpayannatarkitasamāgamānubhavāmi bhoga nāham //
ŚTr, 3, 83.1 ramyāś candramarīcayas tṛṇavatī ramyā vanāntasthalī ramyaṃ sādhusamāgamāgatasukhaṃ kāvyeṣu ramyāḥ kathāḥ /
ŚTr, 3, 84.1 ramyaṃ harmyatalaṃ na kiṃ vasataye śravyaṃ na geyādikaṃ kiṃ vā prāṇasamāsamāgamasukhaṃ naivādhikaprītaye /
Śikṣāsamuccaya
ŚiSam, 1, 9.2 yadi nātra vicintyate hitaṃ punar apyeṣa samāgamaḥ kutaḥ //
ŚiSam, 1, 12.1 tad evaṃvidhaṃ samāgamam āsādya saṃvṛtiparamārthataḥ suviditasaṃsāraduḥkhasyopaśamanasukhābhilāṣiṇo buddhagotrānubhāvāt tu yasya mahāsattvasyaivaṃ pratyavekṣotpadyate //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 16.2 urugāyaguṇodārāḥ satāṃ syurhi samāgame //
Bhāratamañjarī
BhāMañj, 1, 258.1 divyacakṣurviditvā tāṃ muniryogyasamāgamāt /
BhāMañj, 1, 398.1 viphalaṃ notsahe kartuṃ yadarthaṃ tatsamāgamam /
BhāMañj, 1, 799.2 divā samāgamaḥ kārya iti tāṃ saṃvidābhajat //
BhāMañj, 1, 930.1 prītiḥ samāgamābhyāsātkasya nāma na jāyate /
BhāMañj, 6, 8.1 vīrāṇāṃ bhūmipālānāmaśeṣe 'sminsamāgame /
BhāMañj, 6, 30.1 tasminkṣattrakṣayakṣetre sarvakṣattrasamāgame /
BhāMañj, 13, 552.2 na śreyo 'sti viruddho hi bhojyabhoktṛsamāgamaḥ //
BhāMañj, 13, 719.2 tarattaraṅgalolo hi dehidehasamāgamaḥ //
BhāMañj, 13, 1064.1 akṣarakṣarasaṅgo 'yaṃ dehidehasamāgamaḥ /
BhāMañj, 13, 1663.2 bhūtaiḥ samāgamaṃ yāti punaḥ śukramukhāccyutaḥ //
Garuḍapurāṇa
GarPur, 1, 108, 26.1 tyaja durjanasaṃsargaṃ bhaja sādhusamāgamam /
GarPur, 1, 113, 46.1 ekavṛkṣe sadā rātrau nānāpakṣisamāgamaḥ /
Gītagovinda
GītGov, 2, 21.1 prathamasamāgamalajjitayā paṭucāṭuśataiḥ anukūlam /
Gṛhastharatnākara
GṛRĀ, Gāndharvalakṣaṇa, 5.2 vivikte svayamanyonyaṃ strīpuṃsayoryaḥ samāgamaḥ /
Hitopadeśa
Hitop, 0, 41.2 hīyate hi matis tāta hīnaiḥ saha samāgamāt /
Hitop, 1, 197.3 samāgamāḥ sāpagamāḥ sarvam utpādi bhaṅguram //
Hitop, 4, 72.3 samāgamāḥ sāpagamāḥ sarvam utpādi bhaṅguram //
Hitop, 4, 76.2 sametya ca vyapeyātāṃ tadvad bhūtasamāgamaḥ //
Hitop, 4, 77.2 viśramya ca punar gacchet tadvad bhūtasamāgamaḥ //
Hitop, 4, 84.1 sukhāsvādaparo yas tu saṃsāre satsamāgamaḥ /
Hitop, 4, 85.1 ata eva hi necchanti sādhavaḥ satsamāgamam /
Kathāsaritsāgara
KSS, 1, 5, 141.2 vindhyāṭavībhuvi tataḥ sa ca kāṇabhūtir āsīdabhīpsitaguṇāḍhyasamāgamotkaḥ //
KSS, 2, 2, 4.2 āsanna eva devyāste kṣīṇaśāpaḥ samāgamaḥ //
KSS, 3, 2, 55.2 ato mama bhavejjātu tayā devyā samāgamaḥ //
KSS, 4, 2, 158.2 suhṛtsamāgamasukhā gatāste divasā mama //
KSS, 5, 1, 61.2 syād evaṃ ca kadācinme rājaputryā samāgamaḥ //
KSS, 5, 2, 84.2 etena saha yuṣmākaṃ bhūyo bhāvī samāgamaḥ //
KSS, 5, 2, 121.1 ekadā devayātrāyāṃ tatra mallasamāgame /
KSS, 6, 2, 69.2 etadvivāhānnāke nau bhūyo bhāvī samāgamaḥ //
Narmamālā
KṣNarm, 2, 91.3 gṛhītetyatra paśyāmi cakre śukrasamāgamāt //
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 69.1 aṣṭādaśāṅgābhidha eṣa yogaḥ samāgame syāddaśamūlakena /
Skandapurāṇa
SkPur, 2, 13.1 gauryāśca nilayo vindhye vindhyasūryasamāgamaḥ /
SkPur, 13, 127.1 tata evaṃ pravṛtte tu sarvabhūtasamāgame /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 28.0 cakravākāṇāṃ hi bhagavati gabhastimālinyabhyudite sati viyuktānāṃ parasparaṃ samāgamo bhavatīti sādaraṃ tadruco'rcyanta ityevamabhihitam //
Śukasaptati
Śusa, 4, 6.21 tairuktam kalye bhojanāntaraṃ saṃvṛttaḥ samāgamaḥ /
Haribhaktivilāsa
HBhVil, 3, 14.2 tīrthāny apy abhilaṣyanti sadācārasamāgamam //
Mugdhāvabodhinī
MuA zu RHT, 13, 1.2, 1.2 vararavo'pi satāṃ ca samāgamaṃ śabalatā kimupaiti na cārutām //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 93.1 vātāvartitamānuṣe 'tiviṣamaṃ saṃspandate nāḍikā pittasyaiva samāgamaṃ na kurute mandā ca mandodaye /
Rasasaṃketakalikā
RSK, 4, 112.1 dināni saptasaṃkhyāni pītvā ṛtusamāgame /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 32, 5.1 sa kadācit sabhāmadhye sarvadevasamāgame /
SkPur (Rkh), Revākhaṇḍa, 45, 1.3 rājñā cottānapādena ṛṣidevasamāgame //
SkPur (Rkh), Revākhaṇḍa, 53, 16.2 kāṃ diśaṃ nu gamiṣyāmi kva me sainyasamāgamaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 14.3 yaḥ śrutaḥ śaṅkarātpūrvamṛṣidevasamāgame //
SkPur (Rkh), Revākhaṇḍa, 118, 15.1 pāpaṃ na muñcate sarve paścāddevasamāgame /
SkPur (Rkh), Revākhaṇḍa, 119, 4.2 brāhmaṇānveṣitaṃ pūrvamṛṣidevasamāgame //
SkPur (Rkh), Revākhaṇḍa, 140, 10.2 teṣāṃ samāgame pārtha śrama eva hi kevalam //
SkPur (Rkh), Revākhaṇḍa, 146, 3.2 purā kalpe nṛpaśreṣṭha ṛṣidevasamāgame /
SkPur (Rkh), Revākhaṇḍa, 155, 7.1 samāgame munīnāṃ tu devānāṃ hi tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 159, 7.3 sakāśādbrahmaṇaḥ pūrvamṛṣidevasamāgame //
SkPur (Rkh), Revākhaṇḍa, 172, 8.1 tasminsamāgame divye brahmaviṣṇvīśamabruvan /
SkPur (Rkh), Revākhaṇḍa, 182, 12.3 devalokaṃ jagāmāśu lakṣmīr ṛṣisamāgame //
SkPur (Rkh), Revākhaṇḍa, 182, 16.2 mameti mama caiveti parasparasamāgame //
SkPur (Rkh), Revākhaṇḍa, 197, 6.1 samāgame munīnāṃ tu śaṅkarācchaśiśekharāt /
SkPur (Rkh), Revākhaṇḍa, 209, 165.1 snāpitaśca tvayā tīrthe hyasmin parvasamāgame /
SkPur (Rkh), Revākhaṇḍa, 211, 11.1 yogīndraḥ śaṅkayā tatra bahuviprasamāgame /
SkPur (Rkh), Revākhaṇḍa, 224, 3.2 vinodamatulaṃ dṛṣṭvā revārṇavasamāgame //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 22.1 viśalyāsaṅgamaḥ puṇyaḥ karamardāsamāgamaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 63.1 ākāśagamanaṃ dūrāt svapnarūpasamāgamaḥ /