Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śivasūtra
Bhāratamañjarī
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 7, 41.1 bhagavānāha na teṣāmānanda samācāro bhaviṣyati /
Mahābhārata
MBh, 1, 57, 68.8 śiṣṭānāṃ tu samācāraḥ śiṣṭācāra iti smṛtaḥ /
MBh, 1, 94, 39.3 tathāvṛttasamācārastathādharmastathāśrutaḥ /
MBh, 1, 117, 20.6 tena vṛttasamācāraistapasā ca tapasvinaḥ /
MBh, 1, 126, 30.2 dvandvayuddhasamācāre kuśalaḥ sarvadharmavit //
MBh, 1, 126, 32.4 vṛthākulasamācārair na yudhyante nṛpātmajāḥ //
MBh, 1, 201, 4.2 ekaśīlasamācārau dvidhaivaikaṃ yathā kṛtau //
MBh, 2, 34, 2.1 nāyaṃ yuktaḥ samācāraḥ pāṇḍaveṣu mahātmasu /
MBh, 3, 157, 60.1 gadāyuddhasamācāraṃ budhyamānaḥ sa vīryavān /
MBh, 3, 196, 12.1 kṣatradharmasamācāraṃ tathyaṃ cākhyāhi me dvija /
MBh, 3, 222, 9.1 asatstrīṇāṃ samācāraṃ satye mām anupṛcchasi /
MBh, 3, 222, 57.2 asatstrīṇāṃ samācāraṃ nāhaṃ kuryāṃ na kāmaye //
MBh, 3, 228, 21.1 na cānāryasamācāraḥ kaścit tatra bhaviṣyati /
MBh, 3, 256, 7.2 nāyaṃ pāpasamācāro matto jīvitum arhati /
MBh, 5, 17, 20.3 diṣṭyā pāpasamācāraḥ kṛtaḥ sarpo mahītale //
MBh, 5, 71, 13.1 tathāśīlasamācāre rājanmā praṇayaṃ kṛthāḥ /
MBh, 5, 78, 17.2 taṃ ca pāpasamācāraṃ sahāmātyaṃ suyodhanam //
MBh, 5, 133, 2.1 aho kṣatrasamācāro yatra mām aparaṃ yathā /
MBh, 7, 169, 23.1 sa tvaṃ kṣudrasamācāro nīcātmā pāpaniścayaḥ /
MBh, 8, 30, 13.2 tata eṣāṃ samācāraḥ saṃvāsād vidito mama //
MBh, 12, 141, 10.1 kaścit kṣudrasamācāraḥ pṛthivyāṃ kālasaṃmataḥ /
MBh, 12, 162, 6.2 kṣudraḥ pāpasamācāraḥ sarvaśaṅkī tathālasaḥ //
MBh, 12, 162, 20.1 yathāśaktisamācārāḥ santastuṣyanti hi prabho /
MBh, 12, 220, 30.2 nānyo guṇasamācāraḥ puruṣasya sukhāvahaḥ //
MBh, 12, 265, 14.1 tasya sādhusamācārād abhyāsāccaiva vardhate /
MBh, 12, 286, 7.1 pāpāt pāpasamācārānnihīnācca narādhipa /
MBh, 13, 48, 44.1 āryarūpasamācāraṃ carantaṃ kṛtake pathi /
MBh, 13, 54, 38.2 yat prīto 'si samācārāt kulaṃ pūtaṃ mamānagha //
MBh, 13, 61, 10.1 api pāpasamācāraṃ brahmaghnam api vānṛtam /
MBh, 13, 112, 108.2 narāḥ pāpasamācārā lobhamohasamanvitāḥ //
MBh, 13, 124, 3.1 kena vṛttena kalyāṇi samācāreṇa kena vā /
MBh, 13, 132, 3.2 samācārair guṇair vākyaiḥ svargaṃ yāntīha mānavāḥ //
MBh, 13, 132, 9.2 tyaktahiṃsāsamācārāste narāḥ svargagāminaḥ //
MBh, 13, 133, 32.1 yastu raudrasamācāraḥ sarvasattvabhayaṃkaraḥ /
MBh, 13, 133, 34.2 evaṃśīlasamācāro nirayaṃ pratipadyate //
MBh, 13, 133, 40.1 evaṃśīlasamācāraḥ svarge samupajāyate /
Rāmāyaṇa
Rām, Bā, 37, 21.1 evaṃ pāpasamācāraḥ sajjanapratibādhakaḥ /
Rām, Ay, 12, 12.1 tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ /
Rām, Ay, 59, 2.1 tataḥ śucisamācārāḥ paryupasthānakovidāḥ /
Rām, Ki, 17, 18.2 jāne pāpasamācāraṃ tṛṇaiḥ kūpam ivāvṛtam //
Rām, Yu, 68, 17.3 dhik tvāṃ pāpasamācāraṃ yasya te matir īdṛśī //
Rām, Yu, 101, 24.2 ghorarūpasamācārāḥ krūrāḥ krūratarekṣaṇāḥ //
Rām, Utt, 25, 19.1 īdṛśaistaiḥ samācārair yaśo'rthakulanāśanaiḥ /
Rām, Utt, 44, 4.2 sītāṃ pāpasamācārām ānayeyaṃ kathaṃ pure //
Rām, Utt, 44, 8.1 evaṃ śuddhasamācārā devagandharvasaṃnidhau /
Rām, Utt, 47, 4.2 yāhaṃ śuddhasamācārā tyaktā nṛpatinā satī //
Rām, Utt, 49, 3.2 patnīṃ śuddhasamācārāṃ visṛjya janakātmajām //
Rām, Utt, 72, 7.2 pāpakarmasamācāro vadhaṃ prāpsyati durmatiḥ //
Rām, Utt, 86, 4.1 yadi śuddhasamācārā yadi vā vītakalmaṣā /
Rām, Utt, 87, 20.1 iyaṃ śuddhasamācārā apāpā patidevatā /
Kātyāyanasmṛti
KātySmṛ, 1, 14.2 tatra sādhusamācārā nivaseyuḥ sukhaṃ prajāḥ //
KātySmṛ, 1, 164.1 yāvan yasmin samācāraḥ pāraṃparyakramāgataḥ /
Kūrmapurāṇa
KūPur, 1, 14, 31.1 mithyādhītasamācārā mithyājñānapralāpinaḥ /
KūPur, 1, 16, 44.2 samācāraṃ bharadvājāt trilokāya pradarśayan //
KūPur, 2, 38, 15.1 evaṃ sarvasamācāro yastu prāṇān samutsṛjet /
KūPur, 2, 44, 72.1 bhaktānāṃ lakṣaṇaṃ proktaṃ samācāraśca śobhanaḥ /
Liṅgapurāṇa
LiPur, 1, 82, 119.2 duṣṭaḥ pāpasamācāro mātṛhā pitṛhā tathā //
LiPur, 2, 7, 31.2 api pāpasamācāro dvādaśākṣaratatparaḥ //
LiPur, 2, 55, 27.2 tasmādiṣṭaiḥ samācāraiḥ śivārcanarataiḥ priye //
Matsyapurāṇa
MPur, 153, 86.2 smaransādhusamācāraṃ bhītatrāṇaparo'bhavat //
MPur, 165, 17.2 viprāḥ śūdrasamācārāḥ santi sarve kalau yuge //
MPur, 167, 39.1 na hyeṣa vaḥ samācāro deveṣvapi mamocitaḥ /
Suśrutasaṃhitā
Su, Sū., 19, 37.1 evaṃvṛttasamācāro vraṇī sampadyate sukhī /
Su, Ka., 8, 143.3 uktāhārasamācāra iha pretya ca modate //
Viṣṇupurāṇa
ViPur, 1, 6, 11.2 samyakśraddhāḥ samācārapravaṇā munisattama //
ViPur, 4, 9, 15.1 svaryāte tu rajau nāradarṣicoditā rajiputrāḥ śatakratum ātmapitṛputraṃ samācārād rājyaṃ yācitavantaḥ //
Śivasūtra
ŚSūtra, 3, 22.1 prāṇasamācāre samadarśanam //
Bhāratamañjarī
BhāMañj, 13, 839.1 samairyuktasamācārairviśuddhagaganaprabham /
Skandapurāṇa
SkPur, 13, 3.1 jānann api mahāśailaḥ samācārakriyepsayā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 4.0 na saṃśayaḥ ityanena idaṃ dhvanayati dīkṣādinā gurupratyayato muktiḥ īdṛśāt tu jñānāt samācārādvā svapratyayata eveti //
Tantrāloka
TĀ, 4, 213.1 atra nāthaḥ samācāraṃ paṭale 'ṣṭādaśe 'bhyadhāt /
Haribhaktivilāsa
HBhVil, 5, 367.1 api pāpasamācārāḥ karmaṇy anadhikāriṇaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 17.1 cāturvarṇyasamācāraṃ kiṃcit sādhāraṇaṃ vada /
ParDhSmṛti, 1, 35.2 cāturvarṇyasamācāraṃ śṛṇvantu ṛṣipuṅgavāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 38.2 evaṃ dharmasamācāro yastu prāṇānparityajet //
SkPur (Rkh), Revākhaṇḍa, 170, 17.2 īdṛgbhūtasamācāro brāhmaṇo nagare mama //
SkPur (Rkh), Revākhaṇḍa, 170, 25.1 yadi roṣasamācāro nirvāsyo nagarādbahiḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 51.1 revāsevāsamācāraḥ saṃyuktaḥ śuddhabuddhimān /