Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 12, 13.2 samādhibhaṅgam atyantam ārabdhāḥ kartum āturāḥ //
ViPur, 1, 14, 44.2 evaṃ pracetaso viṣṇuṃ stuvantas tatsamādhayaḥ /
ViPur, 1, 18, 23.1 tattattvavedino bhūtvā jñānadhyānasamādhibhiḥ /
ViPur, 2, 13, 29.1 samādhibhaṅgastasyāsīt tanmayatvādṛtātmanaḥ /
ViPur, 3, 2, 6.2 samādhidṛṣṭyā dadṛśe tāmaśvāṃ tapasi sthitām //
ViPur, 3, 18, 55.2 ārādhayāmāsa vibhuṃ parameṇa samādhinā //
ViPur, 4, 2, 82.1 sa me samādhir jalavāsamitramatsyasya saṅgāt sahasaiva naṣṭaḥ /
ViPur, 4, 4, 2.1 tābhyāṃ cāpatyārtham aurvaḥ parameṇa samādhinārādhito varam adāt //
ViPur, 4, 4, 54.1 anantaraṃ ca tenāpi bhagavataivābhihito 'smīty ukte kiṃ kiṃ mayābhihitam iti muniḥ punar api samādhau tasthau //
ViPur, 4, 4, 55.1 samādhivijñānāvagatārthaś cānugrahaṃ tasmai cakāra nātyantikam etad dvādaśābdaṃ tava bhojanaṃ bhaviṣyati //
ViPur, 4, 7, 4.1 yo 'sau yajñavāṭam akhilaṃ gaṅgāmbhasā plāvitam avalokya krodhasaṃraktalocano bhagavantaṃ yajñapuruṣam ātmani parameṇa samādhinā samāropyākhilam eva gaṅgām apibat //
ViPur, 5, 19, 2.2 brahmabhūte ciraṃ sthitvā virarāma samādhitaḥ //
ViPur, 6, 7, 33.2 viniṣpannasamādhis tu parabrahmopalabdhimān //
ViPur, 6, 7, 35.1 viniṣpannasamādhis tu muktiṃ tatraiva janmani /
ViPur, 6, 7, 91.2 manasā dhyānaniṣpādyaṃ samādhiḥ so 'bhidhīyate //