Occurrences

Āpastambadharmasūtra
Amṛtabindūpaniṣat
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Yogasūtra
Abhidharmakośa
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Śivasūtra
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Mahācīnatantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Āpastambadharmasūtra
ĀpDhS, 1, 30, 5.0 samādhiviśeṣācchrutiviśeṣācca pūjāyāṃ phalaviśeṣaḥ //
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 6.2 tarkaś caiva samādhiś ca ṣaḍaṅgo yoga ucyate //
Arthaśāstra
ArthaŚ, 1, 16, 34.2 samādhimokṣo dūtasya karma yogasya cāśrayaḥ //
ArthaŚ, 4, 6, 9.1 sa cet brūyāt dāyādyād avāptam amuṣmāllabdhaṃ krītaṃ kāritam ādhipracchannam ayam asya deśaḥ kālaścopasamprāpter ayam asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta //
Avadānaśataka
AvŚat, 17, 16.8 dṛṣṭvā ca punaḥ prasādajātaḥ sa rājā sāntaḥpuro vividhena vādyena vādyamānena bhagavantaṃ tataḥ samādheḥ prabodhayāmāsa praṇītena cāhāreṇa pratipāditavān anuttarāyāṃ ca samyaksaṃbodhau kṛtavān //
Aṣṭasāhasrikā
ASāh, 1, 8.22 ayaṃ ca bodhisattvasya mahāsattvasya sarvadharmāparigṛhīto nāma samādhirvipulaḥ puraskṛtaḥ apramāṇaniyato 'sādhāraṇaḥ /
ASāh, 1, 14.8 ayamucyate sarvadharmānupādāno nāma samādhirbodhisattvasya mahāsattvasya vipulaḥ puraskṛto 'pramāṇaniyato 'sādhāraṇaḥ sarvaśrāvakapratyekabuddhaiḥ /
ASāh, 1, 14.9 anenaiva samādhinā viharan bodhisattvo mahāsattvaḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate //
ASāh, 1, 15.1 buddhānubhāvena āyuṣmān subhūtiḥ sthavira evamāha vyākṛto 'yaṃ bhagavan bodhisattvo mahāsattvaḥ pūrvakaistathāgatairarhadbhiḥ samyaksaṃbuddhairanuttarāyāṃ samyaksaṃbodhau yo 'nena samādhinā viharati /
ASāh, 1, 15.2 sa tam api samādhiṃ na samanupaśyati na ca tena samādhinā manyate ahaṃ samāhitaḥ ahaṃ samādhiṃ samāpatsye ahaṃ samādhiṃ samāpadye ahaṃ samādhisamāpannaḥ iti evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate //
ASāh, 1, 15.2 sa tam api samādhiṃ na samanupaśyati na ca tena samādhinā manyate ahaṃ samāhitaḥ ahaṃ samādhiṃ samāpatsye ahaṃ samādhiṃ samāpadye ahaṃ samādhisamāpannaḥ iti evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate //
ASāh, 1, 15.2 sa tam api samādhiṃ na samanupaśyati na ca tena samādhinā manyate ahaṃ samāhitaḥ ahaṃ samādhiṃ samāpatsye ahaṃ samādhiṃ samāpadye ahaṃ samādhisamāpannaḥ iti evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate //
ASāh, 1, 15.2 sa tam api samādhiṃ na samanupaśyati na ca tena samādhinā manyate ahaṃ samāhitaḥ ahaṃ samādhiṃ samāpatsye ahaṃ samādhiṃ samāpadye ahaṃ samādhisamāpannaḥ iti evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate //
ASāh, 1, 15.2 sa tam api samādhiṃ na samanupaśyati na ca tena samādhinā manyate ahaṃ samāhitaḥ ahaṃ samādhiṃ samāpatsye ahaṃ samādhiṃ samāpadye ahaṃ samādhisamāpannaḥ iti evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate //
ASāh, 1, 16.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katamenāyuṣman subhūte samādhinā viharan bodhisattvo mahāsattvastathāgatairarhadbhiḥ samyaksaṃbuddhairvyākriyate 'nuttarāyāṃ samyaksaṃbodhau śakyaḥ sa samādhirdarśayitum subhūtirāha no hīdamāyuṣman śāriputra /
ASāh, 1, 16.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat katamenāyuṣman subhūte samādhinā viharan bodhisattvo mahāsattvastathāgatairarhadbhiḥ samyaksaṃbuddhairvyākriyate 'nuttarāyāṃ samyaksaṃbodhau śakyaḥ sa samādhirdarśayitum subhūtirāha no hīdamāyuṣman śāriputra /
ASāh, 1, 16.2 tatkasya hetoḥ tam api hi sa kulaputraḥ samādhiṃ na jānāti na saṃjānīte /
ASāh, 1, 16.4 tatkasya hetorna jānāti na saṃjānīte avidyamānatvena tasya samādhestaṃ samādhiṃ na jānāti na saṃjānīte /
ASāh, 1, 16.4 tatkasya hetorna jānāti na saṃjānīte avidyamānatvena tasya samādhestaṃ samādhiṃ na jānāti na saṃjānīte /
ASāh, 3, 30.9 tadyathāpi nāma kauśika bhikṣoryogācārasya samādhervyutthitasya manasikārapariṣyanditena cittena na balavatyāhāre gṛddhirbhavati mṛdukā cāsya āhārasaṃjñā bhavati evameva kauśika tasya kulaputrasya vā kuladuhiturvā na balavatyāhāre gṛddhirbhaviṣyati /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.35 evameva ārya subhūte ihaike durgṛhītena durupalakṣitena duḥsvādhyātena subhāṣitasyārtham ajānānā yathābhūtamartham anavabudhyamānā evamavavadiṣyanti evamanuśāsiṣyanti ehi tvaṃ kulaputra atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandham /
ASāh, 6, 11.1 punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam /
ASāh, 6, 15.3 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca bodhisattvapratyekabuddhaśrāvakayānikānāṃ pudgalānāṃ yaiś ca tatra anyair api sattvaiḥ kuśalamūlānyavaropitānyavaropayiṣyante 'varopyante ca tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodate /
ASāh, 6, 17.10 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate 'grayā anumodanayā /
ASāh, 6, 17.10 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate 'grayā anumodanayā /
ASāh, 6, 17.10 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate 'grayā anumodanayā /
ASāh, 6, 17.18 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.18 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.18 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.26 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannānāṃ kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.26 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannānāṃ kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.26 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannānāṃ kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.34 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannān kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.34 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannān kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.34 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannān kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
Buddhacarita
BCar, 1, 3.2 tataśca vidyeva samādhiyuktā garbhaṃ dadhe pāpavivarjitā sā //
BCar, 1, 71.1 prajñāmbuvegāṃ sthiraśīlavaprāṃ samādhiśītāṃ vratacakravākām /
BCar, 5, 11.1 adhigamya tato vivekajaṃ tu paramaprītisukhaṃ manaḥsamādhim /
BCar, 12, 59.1 samādhervyutthitastasmād dṛṣṭvā doṣāñśarīriṇām /
BCar, 12, 105.1 svasthaprasannamanasaḥ samādhirupapadyate /
BCar, 12, 105.2 samādhiyuktacittasya dhyānayogaḥ pravartate //
BCar, 13, 51.2 niḥśreyasaṃ jñānasamādhigamyaṃ kāyaklamairdharmam ivāptukāmaḥ //
BCar, 13, 68.2 bhūmerato 'nyo 'sti hi na pradeśo vegaṃ samādherviṣaheta yo 'sya //
Carakasaṃhitā
Ca, Sū., 1, 58.2 mānaso jñānavijñānadhairyasmṛtisamādhibhiḥ //
Ca, Sū., 7, 58.1 buddhividyāvayaḥśīladhairyasmṛtisamādhibhiḥ /
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Cik., 5, 188.2 nityaṃ cāgnisamādhiḥ snigdhasya ca sarvakarmāṇi //
Lalitavistara
LalVis, 1, 37.1 evaṃpramukhairdvādaśabhir bhikṣusahasraiḥ sārdhaṃ dvātriṃśatā ca bodhisattvasahasraiḥ sarvairekajātipratibaddhaiḥ sarvabodhisattvapāramitānirjātaiḥ sarvabodhisattvābhijñatāvikrīḍitaiḥ sarvabodhisattvadhāraṇīpratibhānapratilabdhaiḥ sarvabodhisattvadhāraṇīpratilabdhaiḥ sarvabodhisattvapraṇidhānasuparipūrṇaiḥ sarvabodhisattvapratisamyaggatiṃgataiḥ sarvabodhisattvasamādhivaśitāprāptaiḥ sarvabodhisattvavaśitāpratilabdhaiḥ sarvabodhisattvakṣāntyavakīrṇaiḥ sarvabodhisattvabhūmiparipūrṇaiḥ //
LalVis, 1, 53.1 tena khalu punaḥ samayena bhagavān rātryāṃ madhyame yāme buddhālaṃkāravyūhaṃ nāma samādhiṃ samāpanno 'bhūt //
LalVis, 1, 54.1 samanantarasamāpannasya ca bhagavata imaṃ buddhālaṃkāravyūhaṃ nāma samādhimatha tatkṣaṇameva bhagavata upariṣṭānmūrdhnaḥ saṃdhāvuṣṇīṣavivarāntarāt pūrvabuddhānusmṛtyasaṅgājñānālokālaṃkāraṃ nāma raśmiścacāra //
LalVis, 1, 63.1 samanantaraspṛṣṭāśca khalu punaste śuddhāvāsakāyikā devaputrāḥ tasyā buddhānusmṛtyasaṅgājñānālokāyā raśmyā ābhiścaivaṃrūpābhirgāthābhiḥ saṃcoditāḥ samantataḥ praśāntāḥ samādhervyutthāya tān buddhānubhāvenāprameyāsaṃkhyeyāgaṇanāsamatikrāntakalpātikrāntān buddhān bhagavanto 'nusmaranti sma //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 4, 4.63 samādhīndriyaṃ dharmālokamukhaṃ cittavimuktyai saṃvartate /
LalVis, 4, 4.68 samādhibalaṃ dharmālokamukhaṃ sarvavitarkaprahāṇāya saṃvartate /
LalVis, 4, 4.75 samādhisaṃbodhyaṅgaṃ dharmālokamukhaṃ samatānubodhāya saṃvartate /
LalVis, 4, 4.84 samyaksamādhir dharmālokamukham akopyacetaḥsamādhipratilambhāya saṃvartate /
LalVis, 4, 4.84 samyaksamādhir dharmālokamukham akopyacetaḥsamādhipratilambhāya saṃvartate /
LalVis, 4, 4.101 śamathasaṃbhāro dharmālokamukhaṃ tathāgatasamādhipratilambhāya saṃvartate /
LalVis, 6, 35.3 tatra bodhisattvo mahāsattvo mahāvyūhasya samādheranubhāvena sarveṣu teṣu gṛheṣu māyādevīmupadarśayati sma /
LalVis, 7, 32.3 jñātvā ca vyavalokayati sma asti tvasau kaścitsattvo yo mayā sadṛśaḥ śīlena vā samādhinā vā prajñayā vā kuśalamūlacaryayā vā /
LalVis, 11, 1.8 sa vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotibhāvād avitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati sma /
Mahābhārata
MBh, 1, 55, 1.6 gurave prāṅ namaskṛtya manobuddhisamādhibhiḥ /
MBh, 1, 87, 4.2 asvo 'pyanīśaśca tathaiva rājaṃs tadārjavaṃ sa samādhistadāryam //
MBh, 1, 114, 20.2 ugraṃ sa tapa ātasthe parameṇa samādhinā //
MBh, 1, 190, 18.3 sarve 'pyatuṣyan nṛpa pāṇḍaveyās tasyāḥ śubhaiḥ śīlasamādhivṛttaiḥ /
MBh, 1, 192, 7.215 ātmanaḥ sadṛśīṃ sarve śīlavṛttasamādhibhiḥ /
MBh, 2, 56, 6.1 ākarṣaste 'vākphalaḥ kupraṇīto hṛdi prauḍho mantrapadaḥ samādhiḥ /
MBh, 2, 69, 11.1 eṣa vai sarvakalyāṇaḥ samādhistava bhārata /
MBh, 3, 3, 11.2 tapoyogasamādhisthair uddhṛtā hy āpadaḥ prajāḥ //
MBh, 3, 111, 19.2 svādhyāyavān vṛttasamādhiyukto vibhāṇḍakaḥ kāśyapaḥ prādurāsīt //
MBh, 3, 130, 16.1 samādhīnāṃ samāsas tu pāṇḍaveya śrutas tvayā /
MBh, 3, 140, 3.2 samādhiṃ kurutāvyagrās tīrthānyetāni drakṣyatha //
MBh, 3, 140, 8.2 durgamāḥ parvatāḥ pārtha samādhiṃ paramaṃ kuru //
MBh, 3, 161, 28.2 tathaiva śīlena samādhinā ca prītāḥ surā me sahitāḥ sahendrāḥ //
MBh, 3, 174, 22.2 tapodamācārasamādhiyuktās tṛṇodapātrāharaṇāśmakuṭṭāḥ //
MBh, 3, 180, 23.3 sadbhiḥ sadaivācaritaṃ samādhiṃ caranti putrās tava yājñaseni //
MBh, 3, 186, 6.2 ārādhito dvijaśreṣṭha tatpareṇa samādhinā //
MBh, 6, BhaGī 2, 44.2 vyavasāyātmikā buddhiḥ samādhau na vidhīyate //
MBh, 6, BhaGī 2, 53.2 samādhāvacalā buddhis tadā yogamavāpsyasi //
MBh, 6, BhaGī 2, 54.2 sthitaprajñasya kā bhāṣā samādhisthasya keśava /
MBh, 6, BhaGī 4, 24.2 brahmaiva tena gantavyaṃ brahmakarmasamādhinā //
MBh, 10, 7, 11.2 prapadye śaraṇaṃ devaṃ parameṇa samādhinā //
MBh, 10, 7, 55.1 bhavadbhaktyā mahādeva parameṇa samādhinā /
MBh, 12, 51, 18.2 prabrūhi dharmārthasamādhiyuktam arthyaṃ vaco 'syāpanudāsya śokam //
MBh, 12, 112, 13.1 śmaśāne yadi vāso me samādhir me niśāmyatām /
MBh, 12, 168, 12.2 kā buddhiḥ kiṃ tapo vipra kaḥ samādhistapodhana /
MBh, 12, 189, 8.2 manaḥsamādhir atrāpi tathendriyajayaḥ smṛtaḥ //
MBh, 12, 189, 14.2 saṃnyasyatyatha vā tāṃ vai samādhau paryavasthitaḥ //
MBh, 12, 189, 18.2 dhyāne samādhim utpādya tad api tyajati kramāt //
MBh, 12, 192, 13.1 manasaśca samādhir me vardhetāhar ahaḥ śubhe /
MBh, 12, 194, 15.2 annapradānaṃ manasaḥ samādhiḥ pañcātmakaṃ karmaphalaṃ vadanti //
MBh, 12, 198, 2.2 tadā prajñāyate brahma dhyānayogasamādhinā //
MBh, 12, 213, 2.2 damam eva praśaṃsanti vṛddhāḥ śrutisamādhayaḥ /
MBh, 12, 223, 17.1 samādhir nāsya mānārthe nātmānaṃ stauti karhicit /
MBh, 12, 223, 20.1 kṛtaśramaḥ kṛtaprajño na ca tṛptaḥ samādhitaḥ /
MBh, 12, 245, 13.2 samādhau yogam evaitacchāṇḍilyaḥ śamam abravīt //
MBh, 12, 247, 10.1 iṣṭāniṣṭavikalpaśca vyavasāyaḥ samādhitā /
MBh, 12, 287, 12.1 yathā bhānugataṃ tejo maṇiḥ śuddhaḥ samādhinā /
MBh, 12, 309, 38.2 samākulasya gacchataḥ samādhim uttamaṃ kuru //
MBh, 12, 337, 56.2 purā matimatāṃ śreṣṭhāḥ parameṇa samādhinā //
MBh, 13, 14, 11.2 yathā ca bhagavān dṛṣṭo mayā pūrvaṃ samādhinā //
MBh, 13, 14, 197.1 evaṃ dṛṣṭo mayā kṛṣṇa devadevaḥ samādhinā /
MBh, 13, 16, 12.2 daśa varṣasahasrāṇi tena devaḥ samādhinā /
MBh, 13, 36, 8.2 samādhim ātmano nityam anulomam acintayan //
MBh, 13, 94, 6.2 samādhinopaśikṣanto brahmalokaṃ sanātanam //
MBh, 13, 98, 12.1 etasya tvapanītasya samādhiṃ tāta cintaya /
MBh, 13, 113, 3.2 manaḥsamādhisaṃyukto na sa seveta duṣkṛtam //
MBh, 13, 113, 5.2 manaḥsamādhisaṃyuktaḥ sugatiṃ pratipadyate //
MBh, 13, 114, 9.2 ātmaupamyena puruṣaḥ samādhim adhigacchati //
MBh, 13, 130, 23.2 samādhiḥ satpathasthānaṃ yathoditaniṣevaṇam //
MBh, 14, 27, 7.2 saptāśramāḥ sapta samādhayaśca dīkṣāśca saptaitad araṇyarūpam //
Nyāyasūtra
NyāSū, 4, 2, 38.0 samādhiviśeṣābhyāsāt //
Rāmāyaṇa
Rām, Ay, 85, 19.1 evaṃ samādhinā yuktas tejasāpratimena ca /
Rām, Ār, 70, 27.2 tat puṇyaṃ śabarī sthānaṃ jagāmātmasamādhinā //
Rām, Ki, 29, 16.2 ayaṃ sadā saṃhriyate samādhiḥ kim atra yogena nivartitena //
Rām, Ki, 29, 17.1 kriyābhiyogaṃ manasaḥ prasādaṃ samādhiyogānugataṃ ca kālam /
Rām, Su, 45, 14.2 samādhisaṃyogavimokṣatattvavic charān atha trīn kapimūrdhnyapātayat //
Rām, Su, 46, 32.2 jagāma cintāṃ mahatīṃ mahātmā samādhisaṃyogasamāhitātmā //
Rām, Yu, 60, 8.2 samārurohānilatulyavegaṃ rathaṃ kharaśreṣṭhasamādhiyuktam //
Rām, Utt, 48, 9.1 āyāntyevāsi vijñātā mayā dharmasamādhinā /
Rām, Utt, 70, 11.1 iti taṃ bahu saṃdiśya manuḥ putraṃ samādhinā /
Rām, Utt, 82, 3.2 hayaṃ lakṣmaṇasampannaṃ vimokṣyāmi samādhinā //
Rām, Utt, 84, 14.1 tad yuvāṃ hṛṣṭamanasau śvaḥ prabhāte samādhinā /
Saundarānanda
SaundĀ, 3, 11.1 atha dharmacakramṛtanābhi dhṛtimatisamādhinemimat /
SaundĀ, 13, 23.1 jñānasyopaniṣaccaiva samādhirupadhāryatām /
SaundĀ, 13, 23.2 samādherapyupaniṣat sukhaṃ śārīramānasam //
SaundĀ, 16, 33.1 nyāyena satyādhigamāya yuktā samyak smṛtiḥ samyagatho samādhiḥ /
SaundĀ, 16, 35.1 kleśāṃstu viṣkambhayate samādhirvegānivādrirmahato nadīnām /
SaundĀ, 16, 35.2 sthite samādhau hi na dharṣayanti doṣā bhujaṃgā iva mantrabaddhāḥ //
SaundĀ, 17, 47.2 samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānaṃ tadādhyātmaśivaṃ sa dadhyau //
Yogasūtra
YS, 1, 20.1 śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām //
YS, 1, 46.1 tā eva sabījaḥ samādhiḥ //
YS, 1, 51.1 tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ //
YS, 2, 2.1 samādhibhāvanārthaḥ kleśatanūkaraṇārthaś ca //
YS, 2, 29.1 yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo 'ṣṭāv aṅgāni //
YS, 2, 45.1 samādhisiddhir īśvarapraṇidhānāt //
YS, 3, 3.1 tad evārthamātrānirbhāsaṃ svarūpaśūnyam iva samādhiḥ //
YS, 3, 11.1 sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ //
YS, 3, 37.1 te samādhāv upasargā vyutthāne siddhayaḥ //
YS, 4, 1.1 janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ //
YS, 4, 28.1 prasaṃkhyāne 'py akusīdasya sarvathā vivekakhyāter dharmameghaḥ samādhiḥ //
Abhidharmakośa
AbhidhKo, 2, 24.2 manaskāro 'dhimokṣaśca samādhiḥ sarvacetasi //
Amarakośa
AKośa, 1, 164.1 aṅgīkārābhyupagamapratiśravasamādhayaḥ /
Bodhicaryāvatāra
BoCA, 8, 1.1 vardhayitvaivamutsāhaṃ samādhau sthāpayenmanaḥ /
BoCA, 8, 6.1 apaśyannaratiṃ yāti samādhau na ca tiṣṭhati /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 51.1 vyutthitaś ca samādhes taṃ dṛṣṭvā lohitalocanaḥ /
BKŚS, 5, 48.2 samādhineva balinā rāgādīnāṃ balīyasām //
BKŚS, 5, 148.2 samādheḥ kiṃ punar yena sākṣiṇo 'pi vimohitāḥ //
BKŚS, 5, 149.1 tasmād avītarāgāṇāṃ samādhim avihiṃsatā /
Daśakumāracarita
DKCar, 1, 1, 46.3 kaṃcana kālaṃ viracitadaivasamādhirvigalitādhistiṣṭhatu tāvat iti //
DKCar, 2, 2, 70.1 adarśaṃ ca mārgābhyāśavartinaḥ kasyāpi kṣapaṇakavihārasya bahirvivikte raktāśokaṣaṇḍe niṣaṇṇam aspṛṣṭasamādhim ādhikṣīṇam agragaṇyam anabhirūpāṇāṃ kṛpaṇavarṇaṃ kamapi kṣapaṇakam //
DKCar, 2, 3, 68.1 sādṛśyaṃ ca svamanena svayamevābhilikhya tvatsamādhigāḍhatvadarśanāya preṣitam //
DKCar, 2, 6, 248.1 brūhi copahvare saṃsāradoṣadarśanāt samādhim āsthāya mumukṣamāṇo mādṛśo janaḥ kulavadhūnāṃ śīlapātane ghaṭata iti kva ghaṭate //
Divyāvadāna
Divyāv, 2, 451.0 tata āyuṣmān pūrṇastadrūpaṃ samādhiṃ samāpanno yathā samāhite citte śroṇāparāntake 'ntarhito mahāsamudre vahanasīmāyāṃ paryaṅkaṃ baddhvā avasthitaḥ //
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 12, 239.1 kiṃ tvaṃ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte 'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 321.1 atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte svasminnāsane 'ntarhitaḥ pūrvasyāṃ diśi uparivihāyasamabhyudgamya caturvidhamīryāpathaṃ kalpayati tadyathā caṅkramyate tiṣṭhati niṣīdati śayyāṃ kalpayati //
Divyāv, 15, 3.0 yadā buddhā bhagavantaḥ pratisaṃlīnā bhavanti tadā bhikṣavaḥ keśanakhastūpe pūjāṃ kṛtvā kecit piṇḍāya praviśanti kecid dhyānavimokṣasamādhisamāpattisukhānyanubhavanti //
Divyāv, 17, 39.1 atha bhagavata etadabhavat yannvahaṃ tadrūpaṃ samādhiṃ samāpadyeyaṃ yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjeyam //
Divyāv, 17, 40.1 atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsraṣṭumārabdhaḥ //
Divyāv, 17, 44.1 atha bhagavāṃstasmāt samādhervyutthāya tasyāṃ velāyāṃ gāthāṃ bhāṣate //
Harṣacarita
Harṣacarita, 1, 84.1 api ca tvameva vetsi me bhuvi dharmadhāmāni samādhisādhanāni yogayogyāni ca sthānāni sthātum ityevamabhidhāya virarāma //
Kirātārjunīya
Kir, 3, 27.2 niyojayiṣyan vijayodaye taṃ tapaḥsamādhau munir ity uvāca //
Kir, 10, 23.2 jana iva na dhṛteś cacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ //
Kir, 10, 62.1 rucikaram api nārthavad babhūva stimitasamādhiśucau pṛthātanūje /
Kir, 16, 21.1 aṃsāv avaṣṭabdhanatau samādhiḥ śirodharāyā rahitaprayāsaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 59.1 pratyarthibhūtām api tāṃ samādheḥ śuśrūṣamāṇāṃ giriśo 'numene /
KumSaṃ, 3, 24.1 tasmin vane saṃyamināṃ munīnāṃ tapaḥsamādheḥ pratikūlavartī /
KumSaṃ, 3, 40.2 ātmeśvarāṇāṃ na hi jātu vighnāḥ samādhibhedaprabhavo bhavanti //
KumSaṃ, 3, 50.1 mano navadvāraniṣiddhavṛtti hṛdi vyavasthāpya samādhivaśyam /
KumSaṃ, 5, 2.1 iyeṣa sā kartum avandhyarūpatāṃ samādhim āsthāya tapobhir ātmanaḥ /
KumSaṃ, 5, 6.2 ayācatāraṇyanivāsam ātmanaḥ phalodayāntāya tapaḥsamādhaye //
KumSaṃ, 5, 18.1 yadā phalaṃ pūrvatapaḥsamādhinā na tāvatā labhyam amaṃsta kāṅkṣitam /
KumSaṃ, 5, 45.2 athopayantāram alaṃ samādhinā na ratnam anviṣyati mṛgyate hi tat //
Kāmasūtra
KāSū, 7, 2, 55.1 tad etad brahmacaryeṇa pareṇa ca samādhinā /
Kāvyādarśa
KāvĀ, 1, 41.2 arthavyaktir udāratvam ojaḥkāntisamādhayaḥ //
KāvĀ, 1, 93.2 samyag ādhīyate yatra sa samādhiḥ smṛto yathā //
KāvĀ, 1, 100.1 tad etat kāvyasarvasvaṃ samādhir nāma yo guṇaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 77.2 jñeyā vibhāvanaivāsau samādhau sulabhe sati //
KāvyAl, 5, 29.1 jātayo dūṣaṇābhāsāstāḥ sādharmyasamādhayaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 65.1 so 'pi nārāyaṇaṃ draṣṭuṃ parameṇa samādhinā /
KūPur, 1, 2, 73.2 sarvakarmāṇi saṃnyasya samādhimacalaṃ śritaḥ /
KūPur, 1, 11, 130.2 tarasvinī samādhisthā trinetrā divisaṃsthitā //
KūPur, 1, 31, 41.1 yaṃ yoginastyaktasabījayogā labdhvā samādhiṃ paramārthabhūtāḥ /
KūPur, 1, 47, 30.1 arcayanti mahādevaṃ yajñadānasamādhibhiḥ /
KūPur, 2, 2, 32.1 yadā sarvāṇi bhūtāni samādhistho na paśyati /
KūPur, 2, 11, 11.2 samādhiśca muniśreṣṭhā yamo niyama āsanam //
KūPur, 2, 11, 41.1 ekākāraḥ samādhiḥ syād deśālambanavarjitaḥ /
KūPur, 2, 11, 42.2 dhyānaṃ dvādaśakaṃ yāvat samādhirabhidhīyate //
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 1, 44.7 na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭisamādhinā bhavitavyam /
LAS, 1, 44.12 evaṃ kriyamāṇe bhūyo 'pyuttarottaraviśodhako 'yaṃ laṅkādhipate mārgo yastvayā parigṛhītaḥ samādhikauśalasamāpattyā /
LAS, 1, 44.22 atha tasminnantare rāvaṇasyaitadabhavat yannvahaṃ punarapi bhagavantaṃ sarvayogavaśavartinaṃ tīrthyayogavyāvartakaṃ pratyātmagatigocarodbhāvakaṃ nairmitanairmāṇikavyapetam adhigamabuddhir yadyogināṃ yogābhisamayakāle samādhimukhe samāptānāmadhigamo bhavati /
LAS, 1, 44.24 tadahaṃ kāruṇikaṃ kleśendhanavikalpakṣayakaraṃ taṃ jinaputraiḥ parivṛtaṃ sarvasattvacittāśayānupraviṣṭaṃ sarvagataṃ sarvajñaṃ kriyālakṣaṇavinivṛttaṃ tayaivamṛddhyā paśyeyam taddarśanānnādhigatamadhigaccheyam adhigataṃ ca me nirvikalpācāraḥ sukhasamādhisamāpattivihārastathāgatagatibhūmiprāpako vivṛddhiṃ yāyāt /
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
LAS, 1, 44.54 maunā hi bhagavaṃstathāgatāḥ samādhisukhagocaramevodbhāvayanti /
LAS, 1, 44.112 ekāgrasyaitad adhivacanam tathāgatagarbhasvapratyātmāryajñānagocarasyaitat praveśo yatsamādhiḥ paramo jāyata iti //
LAS, 2, 19.1 abhijñā labhate kena vaśitāśca samādhayaḥ /
LAS, 2, 64.2 vimokṣā vaśitābhijñā balā dhyānāḥ samādhayaḥ //
LAS, 2, 87.2 saṃjñāyāśchedanaṃ kena samādhiḥ kena cocyate //
LAS, 2, 101.35 mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayā anārabdhapratyayatayā adhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayā animittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayā adhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante /
LAS, 2, 101.35 mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayā anārabdhapratyayatayā adhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayā animittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayā adhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante /
LAS, 2, 101.36 svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante /
LAS, 2, 101.50 evaṃ sūkṣmo mahāmate ālayavijñānagatipracāro yattathāgataṃ sthāpayitvā bhūmipratiṣṭhitāṃśca bodhisattvān na sukaramanyaiḥ śrāvakapratyekabuddhatīrthyayogayogibhir adhigantuṃ samādhiprajñābalādhānato'pi vā paricchettum /
LAS, 2, 101.51 anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṃ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum /
LAS, 2, 126.6 pratyātmāryajñānagatilakṣaṇaṃ punarmahāmate sarvadharmalakṣaṇānabhiniveśato māyopamasamādhikāyapratilambhād buddhabhūmigatigamanapracārāt pravartate /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 132.16 nirmitanirmāṇabuddhaḥ punarmahāmate dānaśīladhyānasamādhicitraprajñājñānaskandhadhātvāyatanavimokṣavijñānagatilakṣaṇaprabhedapracāraṃ vyavasthāpayati /
LAS, 2, 132.25 svacittaṃ samādhāya dhyānavimokṣasamādhimārgaphalasamāpattivimuktivāsanācintyapariṇaticyutivigataṃ pratyātmāryagatilakṣaṇasukhavihāraṃ mahāmate adhigacchanti śrāvakāḥ /
LAS, 2, 132.81 pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanāt samādhisukhavihāraṃ prāpya śrāvako jinakāyatāṃ pratilapsyate /
LAS, 2, 135.1 dhyānāni cāpramāṇāni ārūpyāśca samādhayaḥ /
LAS, 2, 138.22 parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante /
LAS, 2, 138.23 yāvadanekāni samādhikoṭīniyutaśatasahasrāṇi pratilabhya taiḥ samādhibhiḥ kṣetrātkṣetraṃ saṃkrāmanti /
LAS, 2, 138.23 yāvadanekāni samādhikoṭīniyutaśatasahasrāṇi pratilabhya taiḥ samādhibhiḥ kṣetrātkṣetraṃ saṃkrāmanti /
LAS, 2, 139.35 na svayamutpadyate na ca punarmahāmate te notpadyante anyatra samādhyavasthāyām /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
LAS, 2, 170.20 katamenādhiṣṭhānadvayenādhiṣṭhitāḥ yaduta samādhisamāpattyadhiṣṭhānena sarvakāyamukhapāṇyabhiṣekādhiṣṭhānena ca /
LAS, 2, 170.21 tatra mahāmate bodhisattvā mahāsattvāḥ prathamāyāṃ bhūmau buddhādhiṣṭhānādhiṣṭhitā mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyante /
LAS, 2, 170.22 samanantarasamāpannānāṃ ca teṣāṃ bodhisattvānāṃ mahāsattvānāṃ mahāyānaprabhāsaṃ bodhisattvasamādhim atha daśadiglokadhātuvyavasthitāstathāgatā arhantaḥ samyaksaṃbuddhā mukhānyupadarśya sarvakāyamukhavācāsaṃdarśanenādhiṣṭhānaṃ kurvanti /
LAS, 2, 170.23 yathā mahāmate vajragarbhasya bodhisattvasya mahāsattvasya anyeṣāṃ ca tādṛglakṣaṇaguṇasamanvāgatānāṃ bodhisattvānāṃ mahāsattvānām evaṃ mahāmate prathamāyāṃ bhūmau bodhisattvā mahāsattvāḥ samādhisamāpattyadhiṣṭhānaṃ pratilabhante /
LAS, 2, 170.28 punaraparaṃ mahāmate yatkiṃcid bodhisattvānāṃ mahāsattvānāṃ pratibhāti samādhyṛddhideśanākāreṇa tat sarvabuddhādhiṣṭhānadvayādhiṣṭhitānām /
LAS, 2, 171.1 punaraparaṃ mahāmatirāha kiṃ punarbhagavaṃstathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau ca abhiṣekādhiṣṭhānaṃ prakurvanti bhagavānāha mārakarmakleśaviyuktārthaṃ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhaye ca /
LAS, 2, 172.3 abhiṣekasamādhyādyāḥ prathamāddaśamāya vai //
Liṅgapurāṇa
LiPur, 1, 8, 9.2 dhyānaṃ saptamamityuktaṃ samādhistvaṣṭamaḥ smṛtaḥ //
LiPur, 1, 8, 43.1 tasyāḥ svāsthyena dhyānaṃ ca samādhiś ca vicārataḥ /
LiPur, 1, 8, 44.2 samādhiḥ sarvahetuś ca prāṇāyāma iti smṛtaḥ //
LiPur, 1, 8, 77.1 samādhinā yatiśreṣṭhāḥ prajñāvṛddhiṃ vivardhayet /
LiPur, 1, 8, 114.1 dhyānaṃ dvādaśakaṃ yāvatsamādhir abhidhīyate /
LiPur, 1, 9, 4.2 pramādastu samādhestu sādhanānām abhāvanam //
LiPur, 1, 9, 64.1 pātālatalasaṃsthāś ca samādhisthaḥ sa paśyati /
LiPur, 1, 23, 23.1 tadāpyahaṃ tvayā jñātaḥ parameṇa samādhinā /
LiPur, 1, 41, 20.1 daśavarṣasahasrāṇi samādhistho 'bhavatprabhuḥ /
Matsyapurāṇa
MPur, 41, 4.2 asāvanīśaḥ sa tathaiva rājaṃstadārjavaṃ sa samādhistadāryam //
MPur, 144, 63.2 gaṅgāyamunayormadhye siddhiṃ prāptā samādhinā //
MPur, 153, 149.2 dhanuṣyajayye viniyojya buddhimānabhūttato mantrasamādhimānasaḥ //
MPur, 154, 237.1 samādhibhāvanā tasthau lakṣyapratyakṣarūpiṇī /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.17 iha tu samādhilakṣaṇe yoge saṃniyama iti /
PABh zu PāśupSūtra, 5, 21, 7.0 pūrvottarasūtreṣu japtavyatvena gāyatryā sahādhyānād āśubhāvasamādhyāsādanāc ca iṣṭā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 65.0 sa dvividhaḥ pratyāhāraphalaḥ samādhiphalaśceti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 66.0 tatrādyaḥ pratyāhāraphalastanniṣpattau ca kriyamāṇo japaḥ samādhiphala iti //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 1.1 tad evaṃ prathamadvitīyatṛtīyapādaiḥ samādhitatsādhanatadvibhūtayaḥ prādhānyena vyutpāditāḥ //
Tattvavaiśāradī zu YS, 4, 1.1, 5.1 tatra prathamaṃ siddhacitteṣu kaivalyabhāgīyaṃ cittaṃ nirdhārayitukāmaḥ pañcatayīṃ siddhim āha janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ //
Tattvavaiśāradī zu YS, 4, 1.1, 17.1 samādhijāḥ siddhayo vyākhyātā adhastane pāde //
Vaikhānasadharmasūtra
VaikhDhS, 1, 10.9 ye vimārgās teṣāṃ yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayaś cety aṣṭāṅgān kalpayanto dhyeyam apy anyathā kurvanti //
Viṣṇupurāṇa
ViPur, 1, 12, 13.2 samādhibhaṅgam atyantam ārabdhāḥ kartum āturāḥ //
ViPur, 1, 14, 44.2 evaṃ pracetaso viṣṇuṃ stuvantas tatsamādhayaḥ /
ViPur, 1, 18, 23.1 tattattvavedino bhūtvā jñānadhyānasamādhibhiḥ /
ViPur, 2, 13, 29.1 samādhibhaṅgastasyāsīt tanmayatvādṛtātmanaḥ /
ViPur, 3, 2, 6.2 samādhidṛṣṭyā dadṛśe tāmaśvāṃ tapasi sthitām //
ViPur, 3, 18, 55.2 ārādhayāmāsa vibhuṃ parameṇa samādhinā //
ViPur, 4, 2, 82.1 sa me samādhir jalavāsamitramatsyasya saṅgāt sahasaiva naṣṭaḥ /
ViPur, 4, 4, 2.1 tābhyāṃ cāpatyārtham aurvaḥ parameṇa samādhinārādhito varam adāt //
ViPur, 4, 4, 54.1 anantaraṃ ca tenāpi bhagavataivābhihito 'smīty ukte kiṃ kiṃ mayābhihitam iti muniḥ punar api samādhau tasthau //
ViPur, 4, 4, 55.1 samādhivijñānāvagatārthaś cānugrahaṃ tasmai cakāra nātyantikam etad dvādaśābdaṃ tava bhojanaṃ bhaviṣyati //
ViPur, 4, 7, 4.1 yo 'sau yajñavāṭam akhilaṃ gaṅgāmbhasā plāvitam avalokya krodhasaṃraktalocano bhagavantaṃ yajñapuruṣam ātmani parameṇa samādhinā samāropyākhilam eva gaṅgām apibat //
ViPur, 5, 19, 2.2 brahmabhūte ciraṃ sthitvā virarāma samādhitaḥ //
ViPur, 6, 7, 33.2 viniṣpannasamādhis tu parabrahmopalabdhimān //
ViPur, 6, 7, 35.1 viniṣpannasamādhis tu muktiṃ tatraiva janmani /
ViPur, 6, 7, 91.2 manasā dhyānaniṣpādyaṃ samādhiḥ so 'bhidhīyate //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 3.1 yogaḥ samādhiḥ sa ca sārvabhaumaścittasya dharmaḥ //
YSBhā zu YS, 1, 1.1, 5.1 tatra vikṣipte cetasi vikṣepopasarjanībhūtaḥ samādhir na yogapakṣe vartate //
YSBhā zu YS, 1, 1.1, 8.1 sarvavṛttinirodhe tu asaṃprajñātaḥ samādhiḥ //
YSBhā zu YS, 1, 2.1, 1.10 atas tasyāṃ viraktaṃ cittaṃ tām api khyātiṃ niruṇaddhi tadavasthaṃ cittaṃ saṃskāropagaṃ bhavati sa nirbījaḥ samādhiḥ na tatra kiṃcit samprajñāyata iti asaṃprajñātaḥ /
YSBhā zu YS, 1, 10.1, 1.9 sā ca samādhāv itarapratyayavan niroddhavyā iti //
YSBhā zu YS, 1, 11.1, 14.1 āsāṃ nirodhe samprajñāto vā samādhir bhavaty asaṃprajñāto veti //
YSBhā zu YS, 1, 17.1, 1.5 tatra prathamaścatuṣṭayānugataḥ samādhiḥ savitarkaḥ /
YSBhā zu YS, 1, 17.1, 1.9 sarva ete sālambanāḥ samādhayaḥ //
YSBhā zu YS, 1, 17.1, 2.1 athāsaṃprajñātaḥ samādhiḥ kimupāyaḥ kiṃsvabhāvo veti //
YSBhā zu YS, 1, 18.1, 1.1 sarvavṛttipratyastamaye saṃskāraśeṣo nirodhaścittasya samādhir asaṃprajñātaḥ /
YSBhā zu YS, 1, 18.1, 1.5 tadabhyāsapūrvaṃ cittaṃ nirālambanam abhāvaprāptam iva bhavatīty eṣa nirbījaḥ samādhir asaṃprajñātaḥ //
YSBhā zu YS, 1, 20.1, 1.8 tadabhyāsāt tadviṣayāc ca vairāgyād asaṃprajñātaḥ samādhir bhavati //
YSBhā zu YS, 1, 21.1, 1.1 samādhilābhaḥ samādhiphalaṃ ca bhavatīti //
YSBhā zu YS, 1, 21.1, 1.1 samādhilābhaḥ samādhiphalaṃ ca bhavatīti //
YSBhā zu YS, 1, 22.1, 1.2 tadviśeṣān mṛdutīvrasaṃvegasyāsannas tato madhyatīvrasaṃvegasyāsannataras tasmād adhimātratīvrasaṃvegasyādhimātropāyasyāsannatamaḥ samādhilābhaḥ samādhiphalaṃ ceti /
YSBhā zu YS, 1, 22.1, 1.2 tadviśeṣān mṛdutīvrasaṃvegasyāsannas tato madhyatīvrasaṃvegasyāsannataras tasmād adhimātratīvrasaṃvegasyādhimātropāyasyāsannatamaḥ samādhilābhaḥ samādhiphalaṃ ceti /
YSBhā zu YS, 1, 22.1, 1.3 kim etasmād evāsannataraḥ samādhir bhavati /
YSBhā zu YS, 1, 23.1, 1.2 tadabhidhyānamātrād api yogina āsannataraḥ samādhilābhaḥ samādhiphalaṃ ca bhavatīti /
YSBhā zu YS, 1, 23.1, 1.2 tadabhidhyānamātrād api yogina āsannataraḥ samādhilābhaḥ samādhiphalaṃ ca bhavatīti /
YSBhā zu YS, 1, 30.1, 1.6 pramādaḥ samādhisādhanānām abhāvanam /
YSBhā zu YS, 1, 30.1, 1.10 alabdhabhūmikatvaṃ samādhibhūmer alābhaḥ /
YSBhā zu YS, 1, 30.1, 1.12 samādhipratilambhe hi sati tadavasthitaṃ syād iti /
YSBhā zu YS, 1, 31.1, 1.9 athaite vikṣepāḥ samādhipratipakṣās tābhyām evābhyāsavairāgyābhyāṃ niroddhavyāḥ tatrābhyāsasya viṣayam upasaṃharann idam āha //
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 1, 35.1, 1.5 etadartham evedaṃ cittaparikarma nirdiśyate aniyatāsu vṛttiṣu tadviṣayāyāṃ vaśīkārasaṃjñāyām upajātāyāṃ tathā ca sati śraddhāvīryasmṛtisamādhayo 'syāpratibandhena bhaviṣyantīti //
YSBhā zu YS, 2, 2.1, 1.1 sa hy āsevyamānaḥ samādhiṃ bhāvayati //
YSBhā zu YS, 2, 12.1, 3.1 tatra tīvrasaṃvegena mantratapaḥsamādhibhir nirvartita īśvaradevatāmaharṣimahānubhāvānām ārādhanād vā yaḥ pariniṣpannaḥ sa sadyaḥ paripacyate puṇyakarmāśaya iti //
YSBhā zu YS, 2, 19.1, 18.1 gavām eva maraṇāt tasya daridratā na svarūpahānād iti samaḥ samādhiḥ //
YSBhā zu YS, 2, 27.1, 6.1 sākṣātkṛtam nirodhasamādhinā hānam //
YSBhā zu YS, 2, 45.1, 1.1 īśvarārpitasarvabhāvasya samādhisiddhir yayā sarvam īpsitam avitathaṃ jānāti deśāntare dehāntare kālāntare ca //
YSBhā zu YS, 3, 38.1, 2.1 tasya karmaṇo bandhakāraṇasya śaithilyaṃ samādhibalād bhavati //
YSBhā zu YS, 3, 38.1, 3.1 pracārasaṃvedanaṃ ca samādhijam eva karmabandhakṣayāt svacittasya pracārasaṃvedanāc ca yogī cittaṃ svaśarīrān niṣkṛṣya śarīrāntareṣu nikṣipati //
YSBhā zu YS, 4, 1.1, 5.1 samādhijāḥ siddhayo vyākhyātāḥ //
YSBhā zu YS, 4, 6.1, 1.1 pañcavidhaṃ nirmāṇacittaṃ janmauṣadhimantratapaḥsamādhijāḥ siddhaya iti //
Śatakatraya
ŚTr, 3, 36.2 līlā yauvanalālasās tanubhṛtām ity ākalayya drutaṃ yoge dhairyasamādhisiddhisulabhe buddhiṃ vidadhvaṃ budhāḥ //
ŚTr, 3, 69.2 yadyastyevaṃ kuru bhavarasāsvādane lampaṭatvaṃ no ceccetaḥ praviśa sahasā nirvikalpe samādhau //
Śivasūtra
ŚSūtra, 1, 16.1 lokānandaḥ samādhisukham //
Abhidhānacintāmaṇi
AbhCint, 1, 55.2 citraguptaḥ samādhiśca saṃvaraśca yaśodharaḥ //
AbhCint, 1, 85.1 samādhistu tadevārthamātrābhāsanarūpakam /
Amaraughaśāsana
AmarŚās, 1, 54.1 atha mokṣapadaṃ kathyate yatra sahajasamādhikrameṇa manasā manaḥ samālokyate sa eva mokṣaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 15.2 ayam eva hi te bandhaḥ samādhim anutiṣṭhasi //
Aṣṭāvakragīta, 12, 3.1 samādhyāsādivikṣiptau vyavahāraḥ samādhaye /
Aṣṭāvakragīta, 16, 2.1 bhogaṃ karma samādhiṃ vā kuru vijña tathāpi te /
Aṣṭāvakragīta, 18, 18.2 na samādhiṃ na vikṣepaṃ na lepaṃ svasya paśyati //
Aṣṭāvakragīta, 18, 67.2 akṛtrimo 'navacchinne samādhir yasya vartate //
Aṣṭāvakragīta, 18, 97.1 vikṣepe 'pi na vikṣiptaḥ samādhau na samādhimān /
Aṣṭāvakragīta, 19, 8.2 kva layaḥ kva samādhir vā svamahimni sthitasya me //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 13.2 urukramasyākhilabandhamuktaye samādhinānusmara tadviceṣṭitam //
BhāgPur, 1, 18, 31.2 mṛṣāsamādhir āhosvit kiṃ nu syāt kṣatrabandhubhiḥ //
BhāgPur, 2, 2, 23.2 na karmabhistāṃ gatim āpnuvanti vidyātapoyogasamādhibhājām //
BhāgPur, 2, 4, 21.1 yadaṅghryabhidhyānasamādhidhautayā dhiyānupaśyanti hi tattvam ātmanaḥ /
BhāgPur, 2, 9, 36.1 etan mataṃ samātiṣṭha parameṇa samādhinā /
BhāgPur, 3, 4, 32.2 badaryāśramam āsādya harim īje samādhinā //
BhāgPur, 3, 5, 46.1 tathāpare cātmasamādhiyogabalena jitvā prakṛtiṃ baliṣṭhām /
BhāgPur, 3, 8, 21.2 śanair jitaśvāsanivṛttacitto nyaṣīdad ārūḍhasamādhiyogaḥ //
BhāgPur, 3, 9, 26.2 svasambhavaṃ niśāmyaivaṃ tapovidyāsamādhibhiḥ /
BhāgPur, 3, 9, 41.1 pūrtena tapasā yajñair dānair yogasamādhinā /
BhāgPur, 3, 15, 38.1 taṃ tv āgataṃ pratihṛtaupayikaṃ svapuṃbhis te 'cakṣatākṣaviṣayaṃ svasamādhibhāgyam /
BhāgPur, 3, 16, 26.2 etau suretaragatiṃ pratipadya sadyaḥ saṃrambhasambhṛtasamādhyanubaddhayogau /
BhāgPur, 3, 19, 28.1 yaṃ yogino yogasamādhinā raho dhyāyanti liṅgād asato mumukṣayā /
BhāgPur, 3, 20, 53.2 yat tat samādhiyogarddhitapovidyāviraktimat //
BhāgPur, 3, 21, 7.1 tataḥ samādhiyuktena kriyāyogena kardamaḥ /
BhāgPur, 3, 23, 7.1 ye me svadharmaniratasya tapaḥsamādhividyātmayogavijitā bhagavatprasādāḥ /
BhāgPur, 3, 24, 28.1 bahujanmavipakvena samyagyogasamādhinā /
BhāgPur, 3, 27, 22.2 tapoyuktena yogena tīvreṇātmasamādhinā //
BhāgPur, 3, 28, 38.2 taṃ saprapañcam adhirūḍhasamādhiyogaḥ svāpnaṃ punar na bhajate pratibuddhavastuḥ //
BhāgPur, 3, 33, 27.1 nityārūḍhasamādhitvāt parāvṛttaguṇabhramā /
BhāgPur, 4, 1, 3.2 mithunaṃ brahmavarcasvī parameṇa samādhinā //
BhāgPur, 4, 4, 27.2 dadarśa deho hatakalmaṣaḥ satī sadyaḥ prajajvāla samādhijāgninā //
BhāgPur, 4, 6, 39.1 taṃ brahmanirvāṇasamādhim āśritaṃ vyupāśritaṃ giriśaṃ yogakakṣām /
BhāgPur, 4, 8, 31.2 na vidur mṛgayanto 'pi tīvrayogasamādhinā //
BhāgPur, 4, 8, 74.2 abbhakṣa uttamaślokam upādhāvat samādhinā //
BhāgPur, 4, 9, 30.2 samādhinā naikabhavena yat padaṃ viduḥ sanandādaya ūrdhvaretasaḥ /
BhāgPur, 4, 12, 17.2 sthūle dadhāra bhagavatpratirūpa etaddhyāyaṃstadavyavahito vyasṛjatsamādhau //
BhāgPur, 4, 21, 42.2 samādhinā bibhrati hārthadṛṣṭaye yatredamādarśa ivāvabhāsate //
BhāgPur, 4, 24, 7.2 yajaṃstallokatāmāpa kuśalena samādhinā //
BhāgPur, 4, 27, 28.1 mayā nirūpitastubhyaṃ patirātmasamādhinā /
BhāgPur, 10, 1, 21.1 giraṃ samādhau gagane samīritāṃ niśamya vedhāstridaśānuvāca ha /
BhāgPur, 10, 2, 30.1 tvayyambujākṣākhilasattvadhāmni samādhināveśitacetasaike /
BhāgPur, 10, 2, 34.2 vedakriyāyogatapaḥsamādhibhistavārhaṇaṃ yena janaḥ samīhate //
BhāgPur, 11, 12, 12.2 yathā samādhau munayo 'bdhitoye nadyaḥ praviṣṭā iva nāmarūpe //
BhāgPur, 11, 13, 37.2 taṃ saprapañcam adhirūḍhasamādhiyogaḥ svāpnaṃ punar na bhajate pratibuddhavastuḥ //
Bhāratamañjarī
BhāMañj, 5, 70.1 atha saṃdhyāsamādhisthaṃ śakro viṣṇoranujñayā /
BhāMañj, 6, 49.2 pṛṣṭaḥ samādhisaktasya bhagavānityabhāṣata //
BhāMañj, 6, 78.2 prāṇayajñarato yāti brahma brahmasamādhinā //
BhāMañj, 6, 95.1 ghrāṇāgradarśī śāntātmā māmupaiti samādhinā /
BhāMañj, 13, 814.2 viveśa jāpakastyāgasamādhiṃ bhūbhujā saha //
BhāMañj, 13, 821.2 śuddhāḥ samādhiniyamairbhānti dānādikāḥ kriyāḥ //
BhāMañj, 13, 1116.2 tāvatsamādhivibudho vinivṛttabhavo bhava //
BhāMañj, 13, 1117.2 āmantrya pitarau yogī yayau śreyaḥsamādhaye //
BhāMañj, 15, 62.2 vanaṃ prajvalitaṃ dṛṣṭvā samādhiṃ vidadhe param //
Garuḍapurāṇa
GarPur, 1, 44, 5.2 ahaṃ brahmetyavasthānaṃ samādhirapi gīyate //
GarPur, 1, 44, 11.1 manodhṛtirdhāraṇā syāt samādhirbrahmaṇi sthitiḥ /
GarPur, 1, 49, 37.1 ahaṃ brahmetyavasthānaṃ samādhirbrahmaṇaḥ sthitiḥ /
GarPur, 1, 89, 20.2 ye saṃyatātmabhirnityaṃ saṃtarpyante samādhibhiḥ //
Gītagovinda
GītGov, 3, 22.2 sā bimbādharamādhurī iti viṣayāsaṅge api cen mānasam tasyām lagnasamādhi hanta virahavyādhiḥ katham vardhate //
Kathāsaritsāgara
KSS, 6, 2, 29.1 dṛṣṭvā tatraikadeśe ca taṃ samādhisthitaṃ munim /
Mahācīnatantra
Mahācīnatantra, 7, 2.1 manaścāñcalyaharaṇam kiṃ samādhiphalapradam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
Rasahṛdayatantra
RHT, 1, 29.2 yogyaṃ tanna samādhau pratihatabuddhīndriyaprasaram //
Rasaratnasamuccaya
RRS, 1, 56.2 yogyaṃ tanna samādhau pratihatabuddhīndriyaprasaram //
Rasaratnākara
RRĀ, Ras.kh., 6, 86.2 śyāmāvaśyakaraḥ samādhisukhadaḥ saṅge'ṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
Rasendracintāmaṇi
RCint, 3, 204.2 samādhikaraṇaṃ tasya krāmaṇaṃ paramaṃ matam //
Rasārṇava
RArṇ, 18, 116.0 samādhiḥ kāraṇaṃ tacca krāmaṇaṃ paramaṃ matam //
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
RājMār zu YS, 3, 45.1, 9.0 tatra te aṇimādyāḥ samādhyupayogino bhūtajayāt yoginaḥ prādurbhavanti //
RājMār zu YS, 3, 49.1, 2.0 guṇānāṃ kartṛtvābhimānaśithilībhāvasvarūpāt tanmāhātmyāt tatraiva sthitasya yoginaḥ sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ vā samādhir bhavati //
RājMār zu YS, 3, 50.1, 3.1 asminn eva samādhau sthityupāyamāha //
RājMār zu YS, 3, 51.1, 6.0 tatra caturthasya samādheḥ prāptasaptavidhaprāntabhūmiprajñasya antyāṃ madhumatīsaṃjñāṃ bhūmiṃ sākṣātkurvataḥ sthānino devā upanimantrayitāro bhavanti divyastrīrasāyanādikam upaḍhaukayanti //
RājMār zu YS, 3, 51.1, 9.0 smayakaraṇe kṛtakṛtyam ātmānaṃ manyamāno na samādhāv utsahate //
Rājanighaṇṭu
RājNigh, Parp., 145.1 dhatte nityasamādhisaṃstavavaśāt prītyārciteśārpitāṃ svātmīyāmṛtahastatāṃ kila sadā yaḥ sarvasaṃjīvanīm /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 28.2 yogyaṃ taṃ na samādhau pratihatabuddhīndriyaprasaram //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 38.0 kiṃca yatra sthitam ityuktyopaśamapade yasmāc ca nirgatamiti prasarapade yato'sya na nirodhas tato nimīlanonmīlanasamādhidvaye'pi yoginā svasvabhāvasamāveśapareṇaiva bhavitavyam //
SpandaKārNir zu SpandaKār, 1, 3.2, 2.0 lokaprasiddhe jāgratsvapnasuṣuptānāṃ bhede yogiprasiddhe 'pi vā dhāraṇādhyānasamādhirūpe prasarpati anyānyarūpe pravahati sati arthāt tattattvaṃ nijādanapāyinaḥ sarvasyātmabhūtāc cānubhavitṛrūpāt svabhāvān naiva nivartate //
SpandaKārNir zu SpandaKār, 1, 10.2, 4.0 atha yataḥ karaṇeti nijāśuddhīti sūtrapratipāditonmeṣakramasamādhānasākṣātkṛtasya spandatattvasya dṛḍhāvaṣṭambhād vyutthānamapi samādhyekarasaṃ kurvato bhavocchedo bhavatītyāha //
SpandaKārNir zu SpandaKār, 1, 11.2, 3.0 iti śrīvijñānabhairavakakṣyāstotranirdiṣṭasampradāyayuktyā nimīlanonmīlanasamādhinā yugapadvyāpakamadhyabhūmyavaṣṭambhād adhyāsitaitadubhayavisargāraṇivigalitasakalavikalpo 'kramasphāritakaraṇacakraḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 20.0 ayaṃ bhāvaḥ sadā suṣuptaṃ moharūpamaprayāsasiddhaṃ sarvasyāstyeva tat kim anena samādhiprayatnopārjitenānyena śūnyena kṛtyaṃ dvayasyāpyavastutvāviśeṣād iti //
SpandaKārNir zu SpandaKār, 1, 16.2, 7.0 satyaṃ kāryonmukha indriyādipreraṇātmakavyāpārapravaṇo yaḥ prayatnaḥ saṃrambhaḥ so 'tra kāryakṣayapade lupyate vicchidyate tasmiṃl lupte sati abudho 'bhāvasamādhyapahāritātmarūpo mūḍho vilupto 'smīti manyate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 1.0 vāśabdaḥ prathamaniḥṣyandoktanimīlanasamādhiprakāraṃ vikalpayan asyāḥ samāpatter durlabhatāṃ dhvanayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 2.2 te samādhāv upasargā vyutthāne siddhayaḥ /
Tantrasāra
TantraS, 4, 13.0 pratyāhāro 'pi karaṇabhūmim eva sātiśayāṃ kuryāt dhyānadhāraṇāsamādhayo 'pi yathottaram abhyāsakrameṇa nirvartyamānā dhyeyavastutādātmyaṃ dhyātuḥ vitareyuḥ //
Tantrāloka
TĀ, 1, 193.1 prasaṃgādetaditicetsamādhiḥ sambhavannayam /
TĀ, 3, 167.1 sītkārasukhasadbhāvasamāveśasamādhiṣu /
TĀ, 3, 289.2 adhvakᄆptir yāgavidhir homajapyasamādhayaḥ //
TĀ, 4, 95.1 tadeṣā dhāraṇādhyānasamādhitritayī parām /
TĀ, 4, 96.1 yogāṅgatā yamādestu samādhyantasya varṇyate /
TĀ, 6, 184.1 samādhau viśvasaṃhārasṛṣṭikramavivecane /
TĀ, 12, 13.2 paripūrṇāṃ sthitiṃ prāhuḥ samādhiṃ guravaḥ purā //
Ānandakanda
ĀK, 1, 6, 92.1 samādhiḥ prāṇikaruṇā satyavākyaṃ hitaṃ priyam /
ĀK, 1, 20, 49.1 dhyānaṃ samādhiḥ ṣoḍhā syuryogāṅgāni krameṇa ca /
ĀK, 1, 20, 129.1 samādhiḥ kathyate devi tena dṛśyaṃ parātparam /
ĀK, 1, 20, 176.2 samādhirdvādaśāhaṃ syātprāṇasaṃyamanātpriye //
ĀK, 1, 20, 177.2 cittātmanoḥ sāmarasyaṃ samādhiḥ sa tu kathyate //
ĀK, 1, 20, 178.2 sāmarasyaṃ tadā syācca samādhiḥ sa tu kathyate //
ĀK, 1, 20, 179.2 yadekatvaṃ bhajeddevi samādhiḥ sa tu kathyate //
ĀK, 1, 23, 566.1 lihati śayanakāle vāmanetrārdhasevī ghananibiḍasamādhir mattamātaṅgadarpaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 14.0 dhyānaṃ samādhiviśeṣaḥ tadupalabdhisādhanatvāccakṣur iva dhyānacakṣuḥ tena sa vakṣyati śamopāyaṃ yathāvad amaraprabhuḥ iti dhyānacakṣuṣā dadṛśuriti yojanā //
ĀVDīp zu Ca, Śār., 1, 81.2, 7.0 samādhānaṃ samādhiḥ //
ĀVDīp zu Ca, Śār., 1, 81.2, 8.0 anena yoginaḥ samādhibalāt tirohitamapi paśyatīti darśayati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 7.2 na syāt samādhivyutthānabhedaḥ ko 'pīti kathyate //
ŚSūtraV zu ŚSūtra, 1, 16.1, 6.0 ānando yo bhavaty antas tat samādhisukhaṃ smṛtam //
ŚSūtraV zu ŚSūtra, 1, 16.1, 7.0 yat samādhisukhaṃ tasya svātmārāmasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 4.1, 8.0 anyān samādhiparyantān upāyān darśayaty asau //
ŚSūtraV zu ŚSūtra, 3, 5.1, 15.0 ity evaṃ dehaśuddhyādyaiḥ samādhyantaiś ca yā bhavet //
ŚSūtraV zu ŚSūtra, 3, 6.1, 4.0 vinaṣṭamohāveśasya samādhau cāgrataḥ punaḥ //
ŚSūtraV zu ŚSūtra, 3, 6.1, 18.0 śivo 'ham advitīyo 'haṃ samādhiḥ sa paraḥ smṛtaḥ //
ŚSūtraV zu ŚSūtra, 3, 6.1, 20.0 prāṇasaṃyamanārambhaiḥ samādhyantaiḥ kramair api //
Gheraṇḍasaṃhitā
GherS, 1, 12.2 samādhinā nirliptaṃ ca muktir eva na saṃśayaḥ //
GherS, 3, 30.1 lāvaṇyaṃ ca bhaved gātre samādhir jāyate dhruvam /
GherS, 3, 42.2 sakṛt tadbhāvasaṃsiddhaḥ samādhisthaḥ sa eva hi //
GherS, 5, 82.2 evaṃ bhrāmarīsaṃsiddhiḥ samādhisiddhim āpnuyāt //
GherS, 5, 84.3 evam abhyāsayogena samādhisiddhim āpnuyāt //
GherS, 7, 1.2 samādhiśca paraṃ tattvaṃ bahubhāgyena labhyate /
GherS, 7, 3.2 samādhiṃ taṃ vijānīyān muktasaṃjño daśādibhiḥ //
GherS, 7, 8.3 sadānandamayo bhūtvā samādhistho bhaven naraḥ //
GherS, 7, 9.2 tadā samādhisiddhiḥ syāddhitvā sādhāraṇakriyām //
GherS, 7, 11.2 samādhir jāyate tatra ānandaḥ so 'ham ity ataḥ //
GherS, 7, 13.2 ahaṃ brahmeti cādvaitaṃ samādhis tena jāyate //
GherS, 7, 15.2 samādhiḥ sambhavet tena sambhavec ca manonmanī //
GherS, 7, 16.2 parātmanaḥ samāyogāt samādhiṃ samavāpnuyāt //
GherS, 7, 17.1 iti te kathitaṃ caṇḍa samādhir muktilakṣaṇam /
GherS, 7, 17.2 rājayogaḥ samādhiḥ syād ekātmany eva sādhanam /
GherS, 7, 21.1 evaṃvidhiḥ samādhiḥ syāt sarvasaṃkalpavarjitaḥ /
GherS, 7, 21.3 sarveṣu nirmamo bhūtvā samādhiṃ samavāpnuyāt //
Gorakṣaśataka
GorŚ, 1, 7.2 dhyānaṃ samādhir etāni yogāṅgāni bhavanti ṣaṭ //
GorŚ, 1, 21.1 yat samādhau paraṃ jyotir anantaṃ viśvatomukham /
Haribhaktivilāsa
HBhVil, 5, 201.4 yogīndrān atha pṛṣṭhe mumukṣamāṇān samādhinā sanakādyān //
Haṃsadūta
Haṃsadūta, 1, 87.1 samakṣaṃ sarveṣāṃ nivasasi samādhipraṇayinām iti śrutvā nūnaṃ gurutarasamādhiṃ kalayati /
Haṃsadūta, 1, 87.1 samakṣaṃ sarveṣāṃ nivasasi samādhipraṇayinām iti śrutvā nūnaṃ gurutarasamādhiṃ kalayati /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 125.1 abhyāse tu vinidrāṇāṃ mano dhṛtvā samādhinā /
HYP, Caturthopadeśaḥ, 2.1 athedānīṃ pravakṣyāmi samādhikramam uttamam /
HYP, Caturthopadeśaḥ, 3.1 rājayogaḥ samādhiś ca unmanī ca manonmanī /
HYP, Caturthopadeśaḥ, 5.2 tathātmamanasor aikyaṃ samādhir abhidhīyate //
HYP, Caturthopadeśaḥ, 6.2 tadā samarasatvaṃ ca samādhir abhidhīyate //
HYP, Caturthopadeśaḥ, 7.2 praṇaṣṭasarvasaṃkalpaḥ samādhiḥ so 'bhidhīyate //
HYP, Caturthopadeśaḥ, 63.2 samādhimārgāḥ kathitāḥ pūrvācāryair mahātmabhiḥ //
HYP, Caturthopadeśaḥ, 81.1 nādānusaṃdhānasamādhibhājāṃ yogīśvarāṇāṃ hṛdi vardhamānam /
HYP, Caturthopadeśaḥ, 108.2 sādhyate na sa kenāpi yogī yuktaḥ samādhinā //
HYP, Caturthopadeśaḥ, 109.2 nātmānaṃ na paraṃ vetti yogī yuktaḥ samādhinā //
HYP, Caturthopadeśaḥ, 111.2 na mānaṃ nopamānaṃ ca yogī yuktaḥ samādhinā //
HYP, Caturthopadeśaḥ, 113.2 agrāhyo mantrayantrāṇāṃ yogī yuktaḥ samādhinā //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 10.1 tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthito 'niñjaprāptena ca cittena //
SDhPS, 1, 26.1 ko nvatra heturbhaviṣyati kiṃ kāraṇaṃ yadbhagavatā idamevaṃrūpaṃ mahānimittaṃ prātihāryaṃ kṛtaṃ bhagavāṃśca samādhiṃ samāpannaḥ //
SDhPS, 1, 116.1 tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena //
SDhPS, 1, 127.1 sa ca bhagavāṃstataḥ samādhervyutthāya taṃ varaprabhaṃ bodhisattvamārabhya saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ saṃprakāśayāmāsa //
SDhPS, 2, 1.1 atha khalu bhagavān smṛtimān samprajānaṃstataḥ samādhervyutthitaḥ //
SDhPS, 2, 7.1 asaṅgāpratihatajñānadarśanabalavaiśāradyāveṇikendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattyadbhutadharmasamanvāgatā vividhadharmasaṃprakāśakāḥ //
SDhPS, 3, 187.1 indriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattibhiśca mahatīṃ ratiṃ pratyanubhaviṣyatha //
SDhPS, 3, 204.1 ye cāpi te śāriputra sattvāstraidhātukāt parimuktā bhavanti teṣāṃ tathāgato dhyānavimokṣasamādhisamāpattīr āryāṇi paramasukhāni krīḍanakāni ramaṇīyakāni dadāti sarvāṇyetānyekavarṇāni //
SDhPS, 7, 214.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ caturaśīteḥ kalpasahasrāṇāmatyayena smṛtimān saṃprajānaṃstasmāt samādher vyuttiṣṭhat //
SDhPS, 11, 84.1 samanantaravivṛtasya khalu punastasya mahāratnastūpasyātha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ siṃhāsanopaviṣṭaḥ paryaṅkaṃ baddhvā pariśuṣkagātraḥ saṃghaṭitakāyo yathā samādhisamāpannastathā saṃdṛśyate sma //
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 64, 3.1 ghṛtena snāpayed devaṃ samādhistho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 126, 9.2 sakāśāddevadevasya tacchṛṇuṣva samādhinā //
SkPur (Rkh), Revākhaṇḍa, 150, 18.1 ekaṃ yogasamādhinā mukulitaṃ cakṣurdvitīyaṃ punaḥ pārvatyā jaghanasthalastanataṭe śṛṅgārabhārālasam /
SkPur (Rkh), Revākhaṇḍa, 150, 18.2 anyaddūranirastacāpamadanakrodhānaloddīpitaṃ śambhorbhinnarasaṃ samādhisamaye netratrayaṃ pātu vaḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 12.1 stotrair anekair bhaktyā ca pūjāvidhisamādhinā /
SkPur (Rkh), Revākhaṇḍa, 172, 90.1 māṇḍavyatīrthamāhātmyaṃ yaḥ śṛṇoti samādhinā /
Sātvatatantra
SātT, 5, 7.1 tatṣaḍaṅgayutaṃ kuryāt samādhyavadhim uttamam /
SātT, 5, 17.2 cirāt prāpnoti paramāṃ samādhiṃ brahmaṇaḥ padam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 5.1 samādhiniṣṭhaṃ māṃ dṛṣṭvā pārvatī varavarṇinī /