Occurrences

Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Kumārasaṃbhava
Liṅgapurāṇa
Rājamārtaṇḍa

Aṣṭasāhasrikā
ASāh, 1, 16.4 tatkasya hetorna jānāti na saṃjānīte avidyamānatvena tasya samādhestaṃ samādhiṃ na jānāti na saṃjānīte /
ASāh, 3, 30.9 tadyathāpi nāma kauśika bhikṣoryogācārasya samādhervyutthitasya manasikārapariṣyanditena cittena na balavatyāhāre gṛddhirbhavati mṛdukā cāsya āhārasaṃjñā bhavati evameva kauśika tasya kulaputrasya vā kuladuhiturvā na balavatyāhāre gṛddhirbhaviṣyati /
Buddhacarita
BCar, 13, 68.2 bhūmerato 'nyo 'sti hi na pradeśo vegaṃ samādherviṣaheta yo 'sya //
Lalitavistara
LalVis, 6, 35.3 tatra bodhisattvo mahāsattvo mahāvyūhasya samādheranubhāvena sarveṣu teṣu gṛheṣu māyādevīmupadarśayati sma /
Kumārasaṃbhava
KumSaṃ, 1, 59.1 pratyarthibhūtām api tāṃ samādheḥ śuśrūṣamāṇāṃ giriśo 'numene /
KumSaṃ, 3, 24.1 tasmin vane saṃyamināṃ munīnāṃ tapaḥsamādheḥ pratikūlavartī /
Liṅgapurāṇa
LiPur, 1, 9, 4.2 pramādastu samādhestu sādhanānām abhāvanam //
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
RājMār zu YS, 3, 51.1, 6.0 tatra caturthasya samādheḥ prāptasaptavidhaprāntabhūmiprajñasya antyāṃ madhumatīsaṃjñāṃ bhūmiṃ sākṣātkurvataḥ sthānino devā upanimantrayitāro bhavanti divyastrīrasāyanādikam upaḍhaukayanti //