Occurrences

Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Kaṭhopaniṣad
Āpastambadharmasūtra
Ṛgvidhāna
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Rasaratnākara
Rasārṇava
Skandapurāṇa
Toḍalatantra
Ānandakanda
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 4, 3, 1.2 samāhitānāṃ yuktānāṃ pramādeṣu kathaṃ bhavet //
BaudhDhS, 4, 4, 1.2 samāhitānāṃ yuktānāṃ pramādeṣu kathaṃ bhavet //
BaudhDhS, 4, 5, 18.1 caturaḥ prātar aśnīyāt piṇḍān vipraḥ samāhitaḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 22.4 tasmād evaṃvicchānto dānta uparatas titikṣuḥ samāhito bhūtvātmany evātmānaṃ paśyati /
Kaṭhopaniṣad
KaṭhUp, 2, 25.1 nāvirato duścaritān nāśānto nāsamāhitaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
ĀpDhS, 1, 5, 7.0 yat kiṃca samāhito brahmāpy ācāryād upayuṅkte brahmavad eva tasmin phalaṃ bhavati //
ĀpDhS, 1, 13, 19.0 niveśe vṛtte saṃvatsare saṃvatsare dvau dvau māsau samāhita ācāryakule vased bhūyaḥ śrutam icchann iti śvetaketuḥ //
Ṛgvidhāna
ṚgVidh, 1, 8, 1.2 pratitryahaṃ pibed uṣṇānt sakṛt snāyī samāhitaḥ //
ṚgVidh, 1, 9, 3.1 yathākathaṃcit piṇḍānāṃ tisro 'śītīḥ samāhitaḥ /
ṚgVidh, 1, 11, 3.2 prācīm athottarāṃ vāpi śucau deśe samāhitaḥ //
Aṣṭasāhasrikā
ASāh, 1, 15.2 sa tam api samādhiṃ na samanupaśyati na ca tena samādhinā manyate ahaṃ samāhitaḥ ahaṃ samādhiṃ samāpatsye ahaṃ samādhiṃ samāpadye ahaṃ samādhisamāpannaḥ iti evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ na saṃvidyate //
ASāh, 10, 22.9 teṣu ca susthitāḥ samāhitāśca bhaviṣyanti asyāṃ prajñāpāramitāyām /
Carakasaṃhitā
Ca, Nid., 8, 13.1 sādhyāṃstu bhiṣajaḥ prājñāḥ sādhayanti samāhitāḥ /
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Cik., 1, 22.1 dhṛtismṛtibalaṃ kṛtvā śraddadhānaḥ samāhitaḥ /
Ca, Cik., 1, 55.2 vītatandrāklamaśvāsā nirātaṅkāḥ samāhitāḥ //
Ca, Cik., 2, 22.2 rasāyanavidhiḥ sevyo vidhivat susamāhitaiḥ //
Lalitavistara
LalVis, 1, 78.2 praviṣṭamānasya śubhairvihārairekāgracittasya samāhitasya //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 36, 6.2 saṃdiśya pannagān sarvān vāsukiḥ susamāhitaḥ /
MBh, 1, 38, 14.2 śiṣyaṃ gauramukhaṃ nāma śīlavantaṃ samāhitam //
MBh, 1, 42, 16.1 tataste pannagā ye vai jaratkārau samāhitāḥ /
MBh, 1, 57, 6.1 lokyaṃ dharmaṃ pālaya tvaṃ nityayuktaḥ samāhitaḥ /
MBh, 1, 57, 69.5 snātvābhivādya pitaraṃ tasthau vyāsaḥ samāhitaḥ /
MBh, 1, 57, 69.7 gṛhītvā kalaśaṃ pārśve tasthau vyāsaḥ samāhitaḥ /
MBh, 1, 122, 26.2 mayā sahākarod vidyāṃ guroḥ śrāmyan samāhitaḥ //
MBh, 1, 200, 13.1 śrutvaiva draupadī cāpi śucir bhūtvā samāhitā /
MBh, 1, 206, 14.1 dadarśa pāṇḍavastatra pāvakaṃ susamāhitam /
MBh, 1, 213, 12.24 tatastu kṛtasaṃnāhā vṛṣṇivīrāḥ samāhitāḥ /
MBh, 1, 213, 12.40 devāpṛthupuraṃ paśyan sarvataḥ susamāhitaḥ /
MBh, 1, 213, 14.1 abhigamya sa rājānaṃ vinayena samāhitaḥ /
MBh, 1, 215, 11.54 ṣaṇmāsān abhavad rājā śvetakiḥ susamāhitaḥ /
MBh, 1, 215, 11.69 samā dvādaśa rājendra brahmacārī samāhitaḥ /
MBh, 3, 3, 16.2 śṛṇuṣvāvahito rājañ śucir bhūtvā samāhitaḥ /
MBh, 3, 3, 32.1 sūryodaye yas tu samāhitaḥ paṭhet sa putralābhaṃ dhanaratnasaṃcayān /
MBh, 3, 3, 33.1 imaṃ stavaṃ devavarasya yo naraḥ prakīrtayecchucisumanāḥ samāhitaḥ /
MBh, 3, 31, 22.1 yathā dārumayī yoṣā naravīra samāhitā /
MBh, 3, 38, 9.3 tena tvaṃ brahmaṇā tāta saṃyuktaḥ susamāhitaḥ //
MBh, 3, 41, 17.2 tacchrutvā tvaritaḥ pārthaḥ śucir bhūtvā samāhitaḥ /
MBh, 3, 50, 6.1 sa prajārthe paraṃ yatnam akarot susamāhitaḥ /
MBh, 3, 72, 2.1 abhyetya kuśalaṃ bhadre mṛdupūrvaṃ samāhitā /
MBh, 3, 72, 5.2 evaṃ samāhitā gatvā dūtī bāhukam abravīt /
MBh, 3, 80, 109.1 maṇimantaṃ samāsādya brahmacārī samāhitaḥ /
MBh, 3, 80, 124.1 tato gaccheta dharmajña rudrakoṭiṃ samāhitaḥ /
MBh, 3, 81, 20.2 pradakṣiṇam upāvṛtya tīrthasevī samāhitaḥ //
MBh, 3, 81, 38.1 kapilātīrtham āsādya brahmacārī samāhitaḥ /
MBh, 3, 81, 171.2 tatra snātas tu dharmajña brahmacārī samāhitaḥ /
MBh, 3, 82, 1.3 tatra snātvā naro rājan dharmaśīlaḥ samāhitaḥ /
MBh, 3, 82, 14.1 śākambharīṃ samāsādya brahmacārī samāhitaḥ /
MBh, 3, 82, 24.1 tatrābhiṣekaṃ kurvīta koṭitīrthe samāhitaḥ /
MBh, 3, 82, 38.1 brahmāvartaṃ tato gacched brahmacārī samāhitaḥ /
MBh, 3, 82, 60.1 tataś ca bāhudāṃ gacched brahmacārī samāhitaḥ /
MBh, 3, 82, 87.1 tato gaccheta rājendra dharmapṛṣṭhaṃ samāhitaḥ /
MBh, 3, 82, 103.1 maheśvarapadaṃ gacched brahmacārī samāhitaḥ /
MBh, 3, 82, 133.1 tāmrāruṇaṃ samāsādya brahmacārī samāhitaḥ /
MBh, 3, 83, 33.1 kuśaplavanam āsādya brahmacārī samāhitaḥ /
MBh, 3, 83, 63.1 gaṅgāyāṃ tu naraḥ snātvā brahmacārī samāhitaḥ /
MBh, 3, 141, 7.1 mamāgamanam ākāṅkṣan gaṅgādvāre samāhitaḥ /
MBh, 3, 162, 15.2 śakreṇa ya imaṃ vidvān adhīyīta samāhitaḥ //
MBh, 3, 198, 85.1 pīḍayā ca kalatrasya bhṛtyānāṃ ca samāhitāḥ /
MBh, 3, 203, 1.3 brāhmaṇaḥ sa punaḥ sūkṣmaṃ papraccha susamāhitaḥ //
MBh, 3, 221, 80.1 skandasya ya idaṃ janma paṭhate susamāhitaḥ /
MBh, 3, 230, 21.2 utpapātāsanāt kruddho vadhe teṣāṃ samāhitaḥ //
MBh, 3, 239, 21.1 juhvatyagnau haviḥ kṣīraṃ mantravat susamāhitāḥ /
MBh, 3, 259, 16.2 vāyubhakṣo daśagrīvaḥ pañcāgniḥ susamāhitaḥ //
MBh, 3, 282, 12.1 samāhitena cīrṇāni sarvāṇyeva vratāni me /
MBh, 4, 11, 13.2 ajñātacaryāṃ vyacaran samāhitāḥ samudranemīpatayo 'tiduḥkhitāḥ //
MBh, 4, 26, 3.1 nītidharmārthatattvajñaṃ pitṛvacca samāhitam /
MBh, 4, 43, 6.1 samāhito hi bībhatsur varṣāṇyaṣṭau ca pañca ca /
MBh, 4, 67, 21.1 indrasenādayaś caiva rathais taiḥ susamāhitaiḥ /
MBh, 5, 29, 13.1 bṛhaspatir brahmacaryaṃ cacāra samāhitaḥ saṃśitātmā yathāvat /
MBh, 5, 33, 102.2 anantatejāḥ sumanāḥ samāhitaḥ svatejasā sūrya ivāvabhāsate //
MBh, 5, 146, 3.2 rājā kurūṇāṃ dharmātmā suvrataḥ susamāhitaḥ //
MBh, 6, 61, 58.1 tvadbhaktiniratā deva niyamaistvā samāhitāḥ /
MBh, 7, 8, 19.1 te sma rukmarathe yuktā naravīrasamāhitāḥ /
MBh, 7, 32, 25.3 tat te kārtsnyena vakṣyāmi śṛṇu rājan samāhitaḥ /
MBh, 7, 57, 75.1 sa tad gṛhya dhanuḥśreṣṭhaṃ tasthau sthānaṃ samāhitaḥ /
MBh, 7, 85, 5.1 droṇo 'pi yudhi vikrānto yuyudhānaṃ samāhitaḥ /
MBh, 7, 86, 45.3 ete samāhitāstāta rakṣiṣyanti na saṃśayaḥ //
MBh, 7, 101, 2.1 śoṇāśvaṃ ratham āsthāya naravīraḥ samāhitaḥ /
MBh, 9, 31, 32.1 puruṣo bhava gāndhāre yudhyasva susamāhitaḥ /
MBh, 9, 39, 23.1 so 'smiṃstīrthavare rājan sarasvatyāḥ samāhitaḥ /
MBh, 9, 47, 51.1 yastvekāṃ rajanīṃ tīrthe vatsyate susamāhitaḥ /
MBh, 9, 47, 61.2 jagāma tīrthaṃ susamāhitātmā śakrasya vṛṣṇipravarastadānīm //
MBh, 9, 49, 5.2 jaigīṣavyo munir dhīmāṃstasmiṃstīrthe samāhitaḥ //
MBh, 9, 49, 11.2 ṛṣidṛṣṭena vidhinā samā bahvyaḥ samāhitaḥ //
MBh, 9, 49, 25.1 so 'ntarikṣacarān siddhān samapaśyat samāhitān /
MBh, 9, 51, 20.1 sānujñātābravīd bhūyo yo 'smiṃstīrthe samāhitaḥ /
MBh, 12, 29, 26.2 ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ //
MBh, 12, 29, 65.2 dadau tasminmahāyajñe brāhmaṇebhyaḥ samāhitaḥ //
MBh, 12, 29, 94.2 ījāno vitate yajñe brāhmaṇebhyaḥ samāhitaḥ //
MBh, 12, 47, 2.2 śṛṇuṣvāvahito rājañ śucir bhūtvā samāhitaḥ /
MBh, 12, 47, 3.2 samāveśayad ātmānam ātmanyeva samāhitaḥ //
MBh, 12, 61, 10.2 samāhitaḥ pracared duścaraṃ taṃ gārhasthyadharmaṃ munidharmadṛṣṭam //
MBh, 12, 69, 9.2 putreṣu ca mahārāja praṇidadhyāt samāhitaḥ //
MBh, 12, 70, 24.2 prajāḥ saṃrakṣituṃ samyag daṇḍanītisamāhitaḥ //
MBh, 12, 72, 3.1 dharmaniṣṭhāñ śrutavato vedavratasamāhitān /
MBh, 12, 112, 11.1 iti teṣāṃ vacaḥ śrutvā pratyuvāca samāhitaḥ /
MBh, 12, 125, 34.2 bhavanto hi taponityā brūyur etat samāhitāḥ //
MBh, 12, 136, 185.2 samāhitaścared yuktyā kṛtārthaśca na viśvaset //
MBh, 12, 155, 3.2 trīṃl lokāṃstapasā siddhāḥ paśyanti susamāhitāḥ //
MBh, 12, 188, 13.1 samāhitaṃ kṣaṇaṃ kiṃcid dhyānavartmani tiṣṭhati /
MBh, 12, 193, 18.1 niśceṣṭābhyāṃ śarīrābhyāṃ sthiradṛṣṭī samāhitau /
MBh, 12, 201, 23.1 aśvinau tu matau śūdrau tapasyugre samāhitau /
MBh, 12, 203, 3.2 śiṣyaḥ paramamedhāvī śreyo'rthī susamāhitaḥ /
MBh, 12, 221, 9.3 pūrvavṛttavyapetāni kathayantau samāhitau //
MBh, 12, 232, 13.1 manasaścendriyāṇāṃ ca kṛtvaikāgryaṃ samāhitaḥ /
MBh, 12, 243, 19.1 samāhitaṃ pare tattve kṣīṇakāmam avasthitam /
MBh, 12, 253, 28.2 tathaiva tasthau dharmātmā nirviceṣṭaḥ samāhitaḥ //
MBh, 12, 258, 59.2 vijane cāśramasthena putraścāpi samāhitaḥ //
MBh, 12, 269, 17.2 apūrvacārakaḥ saumyo 'niketaḥ samāhitaḥ //
MBh, 12, 274, 60.1 imāṃ jvarotpattim adīnamānasaḥ paṭhet sadā yaḥ susamāhito naraḥ /
MBh, 12, 275, 14.1 samāhito na spṛhayet pareṣāṃ nānāgataṃ nābhinandeta lābham /
MBh, 12, 276, 41.1 śiṣyopādhyāyikā vṛttir yatra syāt susamāhitā /
MBh, 12, 281, 17.1 ete maharṣayaḥ stutvā viṣṇum ṛgbhiḥ samāhitāḥ /
MBh, 12, 289, 31.1 apramatto yathā dhanvī lakṣyaṃ hanti samāhitaḥ /
MBh, 12, 289, 34.1 yathā ca nāvaṃ kaunteya karṇadhāraḥ samāhitaḥ /
MBh, 12, 289, 36.1 sārathiśca yathā yuktvā sadaśvān susamāhitaḥ /
MBh, 12, 289, 37.1 tathaiva nṛpate yogī dhāraṇāsu samāhitaḥ /
MBh, 12, 289, 40.1 sthāneṣveteṣu yo yogī mahāvratasamāhitaḥ /
MBh, 12, 297, 11.1 manovākkarmake dharme kuru śraddhāṃ samāhitaḥ /
MBh, 12, 305, 19.1 sarvagandhān rasāṃścaiva dhārayeta samāhitaḥ /
MBh, 12, 311, 21.2 tatraivovāsa medhāvī vratacārī samāhitaḥ //
MBh, 12, 311, 25.2 ugraṃ tapaḥ samārebhe brahmacārī samāhitaḥ //
MBh, 12, 313, 32.2 svayaṃ ca śakyaṃ tad draṣṭuṃ susamāhitacetasā //
MBh, 12, 316, 15.2 asajjamānaḥ śāntātmā nirvikāraḥ samāhitaḥ //
MBh, 12, 322, 23.2 sarvāḥ sātvatam āsthāya vidhiṃ cakre samāhitaḥ //
MBh, 12, 323, 20.2 ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ //
MBh, 12, 326, 116.2 ekāntabhāvopagata ekānte susamāhitaḥ //
MBh, 12, 327, 41.2 ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ //
MBh, 12, 327, 46.2 yūyaṃ ca vibudhaśreṣṭhā māṃ yajadhvaṃ samāhitāḥ //
MBh, 12, 327, 102.2 namo bhagavate kṛtvā samāhitamanā naraḥ //
MBh, 12, 332, 18.1 samāhitamanaskāśca niyatāḥ saṃyatendriyāḥ /
MBh, 12, 336, 22.2 tataḥ so 'ntardadhe bhūyo nārāyaṇasamāhitaḥ //
MBh, 12, 341, 1.3 gaṅgāyā dakṣiṇe tīre kaścid vipraḥ samāhitaḥ //
MBh, 12, 341, 8.2 kadācid atithiḥ prāpto brāhmaṇaḥ susamāhitaḥ //
MBh, 12, 351, 2.2 abbhakṣo vāyubhakṣaśca āsīd vipraḥ samāhitaḥ //
MBh, 12, 353, 9.2 yamaniyamasamāhito vanāntaṃ parigaṇitoñchaśilāśanaḥ praviṣṭaḥ //
MBh, 13, 17, 91.1 dvādaśastrāsanaścādyo yajño yajñasamāhitaḥ /
MBh, 13, 26, 43.1 urvaśīkṛttikāyoge gatvā yaḥ susamāhitaḥ /
MBh, 13, 26, 48.1 jambūmārge tribhir māsaiḥ saṃyataḥ susamāhitaḥ /
MBh, 13, 26, 51.1 prabhāse tvekarātreṇa amāvāsyāṃ samāhitaḥ /
MBh, 13, 40, 52.2 evam eva śarīre 'syā nivatsyāmi samāhitaḥ //
MBh, 13, 48, 39.2 yonisaṃkaluṣe jātaṃ nānācārasamāhitam /
MBh, 13, 50, 24.3 yo me 'dya paramaḥ kāmastaṃ śṛṇudhvaṃ samāhitāḥ //
MBh, 13, 63, 24.1 mūle mūlaphalaṃ dattvā brāhmaṇebhyaḥ samāhitaḥ /
MBh, 13, 63, 29.1 goprayuktaṃ dhaniṣṭhāsu yānaṃ dattvā samāhitaḥ /
MBh, 13, 65, 2.2 upānahau prayacched yo brāhmaṇebhyaḥ samāhitaḥ /
MBh, 13, 65, 61.1 abhuktvātithaye cānnaṃ prayacched yaḥ samāhitaḥ /
MBh, 13, 82, 44.1 ya idaṃ kathayennityaṃ brāhmaṇebhyaḥ samāhitaḥ /
MBh, 13, 83, 14.1 tat samāpya yathoddiṣṭaṃ pūrvakarma samāhitaḥ /
MBh, 13, 91, 10.1 tataḥ saṃcintayāmāsa śrāddhakalpaṃ samāhitaḥ /
MBh, 13, 92, 14.1 brūyācchrāddhe ca sāvitrīṃ piṇḍe piṇḍe samāhitaḥ /
MBh, 13, 92, 18.3 sadā nāvi jalaṃ tajjñāḥ prayacchanti samāhitāḥ //
MBh, 13, 107, 69.1 udaṅmukhaśca satataṃ śaucaṃ kuryāt samāhitaḥ //
MBh, 13, 107, 87.2 sāyaṃ prātaśca bhuñjīta nāntarāle samāhitaḥ //
MBh, 13, 107, 94.1 pāṇiṃ mūrdhni samādhāya spṛṣṭvā cāgniṃ samāhitaḥ /
MBh, 13, 107, 121.1 prāṅmukhaḥ śmaśrukarmāṇi kārayeta samāhitaḥ /
MBh, 13, 111, 2.3 yat tu tīrthaṃ ca śaucaṃ ca tanme śṛṇu samāhitaḥ //
MBh, 13, 113, 4.2 samāhitena manasā vimucyati tathā tathā /
MBh, 13, 113, 5.1 adattvāpi pradānāni vividhāni samāhitaḥ /
MBh, 13, 113, 15.1 dvijebhyo vedavṛddhebhyaḥ prayataḥ susamāhitaḥ /
MBh, 13, 124, 13.2 āsanenopasaṃyojya pūjayāmi samāhitā //
MBh, 13, 124, 20.1 imaṃ dharmapathaṃ nārī pālayantī samāhitā /
MBh, 13, 128, 46.2 tam ahaṃ te pravakṣyāmi taṃ me śṛṇu samāhitā //
MBh, 13, 129, 7.2 vṛttyarthaṃ brāhmaṇānāṃ vai śṛṇu tāni samāhitā //
MBh, 13, 130, 2.1 deśeṣu ca vicitreṣu phalavatsu samāhitāḥ /
MBh, 13, 130, 4.2 vānaprastheṣu yo dharmastaṃ me śṛṇu samāhitā /
MBh, 13, 139, 4.2 praviveśa mahīṃ sadyo muktvātmānaṃ samāhitaḥ //
MBh, 13, 144, 5.2 pratyabruvaṃ mahārāja yat tacchṛṇu samāhitaḥ //
MBh, 14, 16, 24.2 caraṇau dharmakāmo vai tapasvī susamāhitaḥ /
MBh, 14, 26, 17.2 āpo brahma gurur brahma sa brahmaṇi samāhitaḥ //
MBh, 14, 30, 26.4 susamāhitacetāstu tato 'cintayata prabhuḥ //
MBh, 14, 42, 46.1 kāmān ātmani saṃyamya kṣīṇatṛṣṇaḥ samāhitaḥ /
MBh, 14, 44, 21.1 tasmājjñānena śuddhena prasannātmā samāhitaḥ /
MBh, 14, 45, 20.1 jitaśiśnodaro maitraḥ śiṣṭācārasamāhitaḥ /
MBh, 14, 46, 4.1 dvikālam agniṃ juhvānaḥ śucir bhūtvā samāhitaḥ /
MBh, 14, 46, 8.1 evaṃ yukto jayet svargam ūrdhvaretāḥ samāhitaḥ /
MBh, 14, 46, 16.1 tyaktadehaḥ sadā dakṣo vananityaḥ samāhitaḥ /
MBh, 14, 46, 28.1 mātrāśī kālam ākāṅkṣaṃścared bhaikṣyaṃ samāhitaḥ /
MBh, 14, 46, 40.2 vartamānam upekṣeta kālākāṅkṣī samāhitaḥ //
MBh, 14, 50, 15.2 trailokyaṃ tapasā siddhāḥ paśyantīha samāhitāḥ //
MBh, 15, 33, 24.2 saṃyojya vidurastasmin dṛṣṭiṃ dṛṣṭyā samāhitaḥ //
MBh, 18, 5, 53.1 mahābhāratam ākhyānaṃ yaḥ paṭhet susamāhitaḥ /
Manusmṛti
ManuS, 2, 53.1 upaspṛśya dvijo nityam annam adyāt samāhitaḥ /
ManuS, 2, 104.2 sāvitrīm apy adhīyīta gatvāraṇyaṃ samāhitaḥ //
ManuS, 2, 222.1 ācamya prayato nityam ubhe saṃdhye samāhitaḥ /
ManuS, 3, 215.1 trīṃs tu tasmāddhaviḥśeṣāt piṇḍān kṛtvā samāhitaḥ /
ManuS, 3, 218.2 avajighrec ca tān piṇḍān yathānyuptān samāhitaḥ //
ManuS, 3, 228.1 upanīya tu tat sarvaṃ śanakaiḥ susamāhitaḥ /
ManuS, 4, 93.1 utthāyāvaśyakaṃ kṛtvā kṛtaśaucaḥ samāhitaḥ /
ManuS, 6, 8.1 svādhyāye nityayuktaḥ syād dānto maitraḥ samāhitaḥ /
ManuS, 6, 43.2 upekṣako 'saṃkusuko munir bhāvasamāhitaḥ //
ManuS, 6, 94.1 daśalakṣaṇakaṃ dharmam anutiṣṭhan samāhitaḥ /
ManuS, 7, 145.1 utthāya paścime yāme kṛtaśaucaḥ samāhitaḥ /
ManuS, 7, 219.2 veṣābharaṇasaṃśuddhāḥ spṛśeyuḥ susamāhitāḥ //
ManuS, 8, 23.1 dharmāsanam adhiṣṭhāya saṃvītāṅgaḥ samāhitaḥ /
ManuS, 11, 81.1 evaṃ dṛḍhavrato nityaṃ brahmacārī samāhitaḥ /
ManuS, 11, 86.1 ato 'nyatamam āsthāya vidhiṃ vipraḥ samāhitaḥ /
ManuS, 11, 106.2 prājāpatyaṃ caret kṛcchram abdam ekaṃ samāhitaḥ //
ManuS, 11, 195.1 japitvā trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ /
ManuS, 11, 215.2 pratitryahaṃ pibed uṣṇān sakṛtsnāyī samāhitaḥ //
ManuS, 11, 220.1 caturaḥ prātar aśnīyāt piṇḍān vipraḥ samāhitaḥ /
ManuS, 11, 221.1 yathā kathaṃcit piṇḍānāṃ tisro 'śītīḥ samāhitaḥ /
ManuS, 11, 258.1 mahāpātakasaṃyukto 'nugacched gāḥ samāhitaḥ /
ManuS, 11, 263.1 ṛksaṃhitāṃ trir abhyasya yajuṣāṃ vā samāhitaḥ /
ManuS, 12, 118.1 sarvam ātmani saṃpaśyet sac cāsac ca samāhitaḥ /
Rāmāyaṇa
Rām, Bā, 4, 12.2 yathopadeśaṃ tattvajñau jagatus tau samāhitau /
Rām, Bā, 8, 16.2 prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ //
Rām, Bā, 9, 30.1 arghyaṃ ca pradadau tasmai nyāyataḥ susamāhitaḥ /
Rām, Bā, 12, 31.2 yajñiyaṃ ca kṛtaṃ rājan puruṣaiḥ susamāhitaiḥ //
Rām, Bā, 14, 16.2 brahmaṇā ca samāgamya tatra tasthau samāhitaḥ //
Rām, Bā, 17, 27.1 teṣāṃ tad vacanaṃ śrutvā sapurodhāḥ samāhitaḥ /
Rām, Bā, 22, 11.1 tapasyantam iha sthāṇuṃ niyamena samāhitam /
Rām, Bā, 28, 20.1 kumārāv api tāṃ rātrim uṣitvā susamāhitau /
Rām, Bā, 29, 7.2 saumitram abravīd rāmo yatto bhava samāhitaḥ //
Rām, Bā, 30, 18.2 vāsaṃ cakrur munigaṇāḥ śoṇākūle samāhitāḥ //
Rām, Bā, 47, 18.1 ṛtukālaṃ pratīkṣante nārthinaḥ susamāhite /
Rām, Bā, 48, 18.1 pādyam arghyaṃ tathātithyaṃ cakāra susamāhitā /
Rām, Bā, 56, 18.2 te māṃ bhavantaḥ siddhyarthaṃ yājayantu samāhitāḥ /
Rām, Bā, 61, 20.1 śunaḥśepo gṛhītvā te dve gāthe susamāhitaḥ /
Rām, Ay, 2, 31.2 striyo vṛddhās taruṇyaś ca sāyamprātaḥ samāhitāḥ //
Rām, Ay, 10, 24.1 satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ /
Rām, Ay, 14, 3.2 dadarśa viṣṭhitān dvāri stryadhyakṣān susamāhitān //
Rām, Ay, 16, 2.2 tato vavande caraṇau kaikeyyāḥ susamāhitaḥ //
Rām, Ay, 17, 6.1 kausalyāpi tadā devī rātriṃ sthitvā samāhitā /
Rām, Ay, 19, 12.1 buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam /
Rām, Ay, 38, 3.1 vivāsya rāmaṃ subhagā labdhakāmā samāhitā /
Rām, Ay, 41, 25.2 yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ //
Rām, Ay, 77, 16.1 samāhitā vedavido brāhmaṇā vṛttasaṃmatāḥ /
Rām, Ay, 77, 22.1 tasyaivaṃ bruvato 'mātyās tathety uktvā samāhitāḥ /
Rām, Ay, 79, 6.1 dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ /
Rām, Ay, 79, 21.1 guhena sārdhaṃ bharataḥ samāgato mahānubhāvaḥ sajanaḥ samāhitaḥ /
Rām, Ay, 81, 18.2 vāgyatās te trayaḥ saṃdhyām upāsata samāhitāḥ //
Rām, Ay, 94, 1.2 aṅke bharatam āropya paryapṛcchat samāhitaḥ //
Rām, Ay, 94, 28.2 kaccit prāṇāṃs tavārtheṣu saṃtyajanti samāhitāḥ //
Rām, Ay, 98, 12.2 antaḥpuragatā nāryo nandantu susamāhitāḥ //
Rām, Ay, 110, 7.2 samāhitaṃ hi me śvaśrvā hṛdaye yat sthitaṃ mama //
Rām, Ār, 5, 5.2 sarve brāhmyā śriyā juṣṭā dṛḍhayogasamāhitāḥ /
Rām, Ār, 5, 6.2 ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ //
Rām, Ār, 12, 25.2 yathopadiṣṭena pathā maharṣiṇā prajagmatuḥ pañcavaṭīṃ samāhitau //
Rām, Ār, 15, 38.2 stuvanti smoditaṃ sūryaṃ devatāś ca samāhitāḥ //
Rām, Ār, 36, 4.1 ayaṃ rakṣatu māṃ rāmaḥ parvakāle samāhitaḥ /
Rām, Ār, 37, 14.2 iha pravrājito yuktas tāpaso 'haṃ samāhitaḥ //
Rām, Ār, 59, 17.1 evam uktas tu sauhārdāllakṣmaṇena samāhitaḥ /
Rām, Ār, 61, 14.1 devagandharvalokāṃś ca viceṣyāmaḥ samāhitāḥ /
Rām, Ār, 69, 16.2 mataṃgaśiṣyās tatrāsann ṛṣayaḥ susamāhitaḥ //
Rām, Ki, 5, 15.2 tayor madhye tu suprīto nidadhe susamāhitaḥ //
Rām, Ki, 9, 13.1 iha tvaṃ tiṣṭha sugrīva biladvāri samāhitaḥ /
Rām, Ki, 12, 38.1 vibhrājamāno vapuṣā rāmavākyasamāhitaḥ /
Rām, Ki, 18, 56.1 sa tasya vākyaṃ madhuraṃ mahātmanaḥ samāhitaṃ dharmapathānuvartinaḥ /
Rām, Ki, 24, 8.2 dharmaś cārthaś ca kāmaś ca kālakramasamāhitāḥ //
Rām, Ki, 25, 18.2 praṇamya mūrdhnā patitā vasudhāyāṃ samāhitāḥ //
Rām, Ki, 29, 19.2 hitaṃ ca pathyaṃ ca nayaprasaktaṃ sasāma dharmārthasamāhitaṃ ca //
Rām, Ki, 34, 12.1 prasādaye tvāṃ dharmajña sugrīvārthe samāhitā /
Rām, Ki, 47, 13.2 prabhavāni nadīnāṃca vicinvanti samāhitāḥ //
Rām, Ki, 56, 16.1 te vayaṃ daṇḍakāraṇyaṃ vicitya susamāhitāḥ /
Rām, Ki, 58, 5.1 sa harīn prītisaṃyuktān sītāśrutisamāhitān /
Rām, Ki, 66, 19.2 sāgaraṃ kṣobhayiṣyāmi plavamānaḥ samāhitaḥ //
Rām, Ki, 66, 28.2 maṅgalaṃ kāryasiddhyarthaṃ kariṣyanti samāhitāḥ //
Rām, Su, 45, 5.1 surāsurādhṛṣyam asaṃgacāriṇaṃ raviprabhaṃ vyomacaraṃ samāhitam /
Rām, Su, 45, 10.2 samāhitātmā hanumantam āhave pracodayāmāsa śaraistribhiḥ śitaiḥ //
Rām, Su, 45, 27.1 ayaṃ mahātmā ca mahāṃśca vīryataḥ samāhitaścātisahaśca saṃyuge /
Rām, Su, 46, 32.2 jagāma cintāṃ mahatīṃ mahātmā samādhisaṃyogasamāhitātmā //
Rām, Su, 50, 16.1 hitāśca śūrāśca samāhitāśca kuleṣu jātāśca mahāguṇeṣu /
Rām, Su, 56, 7.2 udadher dakṣiṇaṃ pāraṃ kāṅkṣamāṇaḥ samāhitaḥ //
Rām, Su, 56, 86.1 tatastasyai praṇamyāhaṃ rājaputryai samāhitaḥ /
Rām, Su, 56, 115.2 rākṣaseśa harīśastvāṃ vākyam āha samāhitam /
Rām, Yu, 1, 8.1 niyukto nṛpateḥ kāryaṃ na kuryād yaḥ samāhitaḥ /
Rām, Yu, 1, 14.2 harayo dakṣiṇaṃ pāraṃ gamiṣyanti samāhitāḥ //
Rām, Yu, 5, 1.1 sā tu nīlena vidhivat svārakṣā susamāhitā /
Rām, Yu, 15, 26.1 viśālaḥ sukṛtaḥ śrīmān subhūmiḥ susamāhitaḥ /
Rām, Yu, 22, 3.1 mantriṇaḥ śīghram āyāntu sarve vai susamāhitāḥ /
Rām, Yu, 29, 9.1 pṛṣṭhato lakṣmaṇaścainam anvagacchat samāhitaḥ /
Rām, Yu, 47, 20.2 samāhitaḥ pannagarājaketur visphārayan bhāti dhanur vidhūnvan //
Rām, Yu, 47, 48.2 cakṣuṣā dhanuṣā yatnād rakṣātmānaṃ samāhitaḥ //
Rām, Yu, 63, 5.1 sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya susamāhitaḥ /
Rām, Yu, 65, 13.2 sarve nānāyudhopetā balavantaḥ samāhitāḥ //
Rām, Yu, 88, 54.2 ājaghāna daśagrīvaṃ raṇe rāmaḥ samāhitaḥ //
Rām, Yu, 90, 3.2 nirbibheda raṇe rāmo daśagrīvaṃ samāhitaḥ //
Rām, Utt, 5, 41.1 jagad bhramanto 'nilavad durāsadā raṇe ca mṛtyupratimāḥ samāhitāḥ /
Rām, Utt, 27, 33.2 pīḍyamānāḥ surāḥ sarve na vyatiṣṭhan samāhitāḥ //
Rām, Utt, 30, 39.1 śīghraṃ yajasva yajñaṃ tvaṃ vaiṣṇavaṃ susamāhitaḥ /
Rām, Utt, 31, 26.2 madbhayād anilo hyeṣa vātyasau susamāhitaḥ //
Rām, Utt, 42, 12.2 pratyuvāca mahābāhuṃ prāñjaliḥ susamāhitaḥ //
Rām, Utt, 43, 13.2 prahvāḥ prāñjalayo bhūtvā viviśuste samāhitāḥ //
Rām, Utt, 43, 16.2 tasthuḥ samāhitāḥ sarve rāmaścāśrūṇyavartayat //
Rām, Utt, 48, 14.2 anvayād yatra tāpasyo dharmanityāḥ samāhitāḥ //
Rām, Utt, 49, 15.1 tasyāhaṃ lokapālasya vākyaṃ tat susamāhitaḥ /
Rām, Utt, 51, 7.2 uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ //
Rām, Utt, 51, 13.1 sa tvaṃ puruṣaśārdūla dhairyeṇa susamāhitaḥ /
Rām, Utt, 53, 5.1 sa madhur vīryasampanno dharme ca susamāhitaḥ /
Rām, Utt, 55, 4.1 saṃbhārān abhiṣekasya ānayadhvaṃ samāhitāḥ /
Rām, Utt, 56, 12.1 tataḥ sthāpya balaṃ sarvaṃ nadītīre samāhitaḥ /
Rām, Utt, 58, 6.1 yaścāparo bhavet tābhyāṃ lavena susamāhitaḥ /
Rām, Utt, 58, 8.1 te rakṣāṃ jagṛhustāṃ ca munihastāt samāhitāḥ /
Rām, Utt, 69, 5.2 tatrāhaṃ kṛtavān rājyaṃ dharmeṇa susamāhitaḥ //
Rām, Utt, 72, 13.2 ihaiva vasa durmedhe āśrame susamāhitā //
Rām, Utt, 74, 19.2 tasmācchṛṇomi te vākyaṃ sādhūktaṃ susamāhitam //
Rām, Utt, 75, 6.2 śaśāsa pṛthivīṃ sarvāṃ dharmeṇa susamāhitaḥ //
Rām, Utt, 81, 6.2 uvāca sarvān suhṛdo dhairyeṇa susamāhitaḥ //
Rām, Utt, 81, 18.1 tathā vadati deveśe dvijāste susamāhitāḥ /
Rām, Utt, 82, 17.2 naigamān bālavṛddhāṃśca dvijāṃśca susamāhitān //
Rām, Utt, 84, 3.1 sa śiṣyāvabravīddhṛṣṭo yuvāṃ gatvā samāhitau /
Rām, Utt, 88, 8.1 tad adbhutam ivācintyaṃ nirīkṣante samāhitāḥ /
Rām, Utt, 90, 12.2 niveśaya mahābāho dve pure susamāhitaḥ //
Rām, Utt, 90, 16.2 mātulena suguptau tau dharmeṇa ca samāhitau //
Rām, Utt, 99, 6.1 rāmasya pārśve savye tu padmā śrīḥ susamāhitā /
Rām, Utt, 99, 12.1 tato viprā mahātmānaḥ sāgnihotrāḥ samāhitāḥ /
Rām, Utt, 99, 18.2 agacchan parayā bhaktyā pṛṣṭhataḥ susamāhitāḥ //
Agnipurāṇa
AgniPur, 249, 2.1 tato bāṇaṃ samāgṛhya daṃśitaḥ susamāhitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 31.1 tarjanīmadhyamāṅguṣṭhair gṛhṇīyāt susamāhitaḥ /
AHS, Sū., 28, 29.2 subaddhaṃ vaktrakaṭake badhnīyāt susamāhitaḥ //
AHS, Sū., 29, 28.1 nidhāya yuktyā badhnīyāt paṭṭena susamāhitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 148.1 anye 'pi dhvanayaḥ prāyaś calayanti samāhitān /
Divyāvadāna
Divyāv, 2, 451.0 tata āyuṣmān pūrṇastadrūpaṃ samādhiṃ samāpanno yathā samāhite citte śroṇāparāntake 'ntarhito mahāsamudre vahanasīmāyāṃ paryaṅkaṃ baddhvā avasthitaḥ //
Divyāv, 17, 39.1 atha bhagavata etadabhavat yannvahaṃ tadrūpaṃ samādhiṃ samāpadyeyaṃ yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjeyam //
Divyāv, 17, 40.1 atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsraṣṭumārabdhaḥ //
Divyāv, 17, 45.2 adhyātmarataḥ samāhito hyabhinat kośamivāṇḍasambhavaḥ //
Harivaṃśa
HV, 11, 35.4 pitaraś ca yathodbhūtāḥ śṛṇu sarvaṃ samāhitaḥ //
HV, 12, 1.2 tato 'haṃ tasya vacanān mārkaṇḍeyaṃ samāhitaḥ /
HV, 13, 57.2 dilīpaṃ yajamānaṃ ye paśyanti susamāhitāḥ /
HV, 14, 7.1 te dharmacāriṇo nityaṃ bhaviṣyanti samāhitāḥ /
HV, 16, 10.2 prakurvīmahi gāṃ samyak sarva eva samāhitāḥ //
HV, 19, 11.1 samāhito nirāhāraḥ ṣaḍrātreṇa mahāyaśāḥ /
HV, 23, 104.1 sā tu putrārthinī devī vratacaryāsamāhitā /
Kātyāyanasmṛti
KātySmṛ, 1, 53.1 prātar utthāya nṛpatiḥ śaucaṃ kṛtvā samāhitaḥ /
KātySmṛ, 1, 55.1 vinītaveṣo nṛpatiḥ sabhāṃ gatvā samāhitaḥ /
KātySmṛ, 1, 747.2 mastake kṣitim āropya raktavāsāḥ samāhitāḥ //
Kūrmapurāṇa
KūPur, 1, 1, 101.2 ārādhayāmāsa paraṃ bhāvapūtaḥ samāhitaḥ //
KūPur, 1, 2, 108.1 evaṃ paricared devān yāvajjīvaṃ samāhitaḥ /
KūPur, 1, 11, 260.1 śāntaḥ samāhitamanā dambhāhaṅkāravarjitaḥ /
KūPur, 1, 11, 326.2 devyāḥ samāhitamanāḥ sarvapāpaiḥ pramucyate //
KūPur, 1, 15, 188.2 namāmi mūrdhnā bhagavantamekaṃ samāhitā yaṃ vidurīśatattvam /
KūPur, 1, 19, 69.1 brahmacārī mitāhāro bhasmaniṣṭhaḥ samāhitaḥ /
KūPur, 1, 19, 72.2 bhasmacchannastriṣavaṇaṃ snātvā śāntaḥ samāhitaḥ //
KūPur, 1, 31, 29.2 snānaṃ kuruṣva śīghraṃ tvamasmin kuṇḍe samāhitaḥ /
KūPur, 1, 33, 36.1 snātvā samāhitamanā dambhamātsaryavarjitaḥ /
KūPur, 2, 2, 50.2 vakṣye samāhitā yūyaṃ śṛṇudhvaṃ brahmavādinaḥ //
KūPur, 2, 4, 1.2 vakṣye samāhitā yūyaṃ śṛṇudhvaṃ brahmavādinaḥ /
KūPur, 2, 11, 52.2 guruṃ caivātha māṃ yogī yuñjīta susamāhitaḥ //
KūPur, 2, 11, 101.1 vased vā ā maraṇād vipro vārāṇasyāṃ samāhitaḥ /
KūPur, 2, 11, 142.2 munīnāṃ bhāṣitaṃ kṛṣṇaḥ provāca susamāhitaḥ //
KūPur, 2, 12, 3.2 samāhitadhiyo yūyaṃ śṛṇudhvaṃ gadato mama //
KūPur, 2, 12, 16.1 sāyaṃ prātardvijaḥ saṃdhyāmupāsīta samāhitaḥ /
KūPur, 2, 14, 12.2 āsītādho guroḥ kūrce phalake vā samāhitaḥ //
KūPur, 2, 14, 48.2 gāyatrīmapyadhīyīta gatvāraṇyaṃ samāhitaḥ //
KūPur, 2, 14, 58.2 adhīyīta śucau deśe brahmacārī samāhitaḥ //
KūPur, 2, 14, 86.2 adhīyīta sadā nityaṃ brahmaniṣṭhaḥ samāhitaḥ //
KūPur, 2, 18, 2.2 vakṣye samāhitā yūyaṃ śṛṇudhvaṃ gadato mama /
KūPur, 2, 18, 25.1 prākkūleṣu samāsīno darbheṣu susamāhitaḥ /
KūPur, 2, 18, 33.1 athopatiṣṭhedādityamudayantaṃ samāhitaḥ /
KūPur, 2, 18, 61.2 prakṣālyācamya vidhivat tataḥ snāyāt samāhitaḥ //
KūPur, 2, 18, 77.2 tiṣṭhaṃścedīkṣamāṇo 'rkaṃ japyaṃ kuryāt samāhitaḥ //
KūPur, 2, 18, 83.2 anyathā tu śucau bhūmyāṃ darbheṣu susamāhitaḥ //
KūPur, 2, 18, 92.1 dhyātvā praṇavapūrvaṃ vai daivatāni samāhitaḥ /
KūPur, 2, 18, 97.2 īśānenātha vā rudraistryambakena samāhitaḥ //
KūPur, 2, 18, 101.2 kuryāt pañca mahāyajñān gṛhaṃ gatvā samāhitaḥ //
KūPur, 2, 18, 104.2 kuśapuñje samāsīnaḥ kuśapāṇiḥ samāhitaḥ //
KūPur, 2, 18, 111.1 uddhṛtya vā yathāśakti kiṃcid annaṃ samāhitaḥ /
KūPur, 2, 19, 11.2 niḥsravayed hastajalamūrdhvahastaḥ samāhitaḥ //
KūPur, 2, 22, 1.2 gomayenodakairbhūmiṃ śodhayitvā samāhitaḥ /
KūPur, 2, 22, 6.1 akrodhano 'tvaro 'mattaḥ satyavādī samāhitaḥ /
KūPur, 2, 22, 13.1 śvobhūte dakṣiṇāṃ gatvā diśaṃ darbhān samāhitaḥ /
KūPur, 2, 22, 43.2 saṃsravāṃśca tataḥ sarvān pātre kuryāt samāhitaḥ /
KūPur, 2, 22, 48.2 mahādevāntike vātha goṣṭhe vā susamāhitaḥ //
KūPur, 2, 22, 51.2 trīn piṇḍān nirvapet tatra haviḥ śeṣātsamāhitaḥ //
KūPur, 2, 22, 53.2 avajighrecca tān piṇḍān yathānyuptān samāhitaḥ //
KūPur, 2, 22, 80.1 śucirakrodhanaḥ śāntaḥ satyavādī samāhitaḥ /
KūPur, 2, 22, 86.2 tilodakaistarpayed vā pitṝn snātvā samāhitaḥ //
KūPur, 2, 22, 97.2 prāṅmukho nirvapet piṇḍānupavītī samāhitaḥ //
KūPur, 2, 23, 91.2 kṛtvā dānādikaṃ sarvaṃ śraddhāyuktaḥ samāhitaḥ //
KūPur, 2, 26, 26.1 pradadyād brāhmaṇebhyastu tilāneva samāhitaḥ /
KūPur, 2, 26, 77.2 ekākī vicarennityamudāsīnaḥ samāhitaḥ //
KūPur, 2, 27, 3.2 gatvāraṇyaṃ niyamavāṃstapaḥ kuryāt samāhitaḥ //
KūPur, 2, 27, 5.2 gṛhādāhṛtya cāśnīyādaṣṭau grāsān samāhitaḥ //
KūPur, 2, 27, 20.2 śilāyāṃ śarkarāyāṃ vā śayīta susamāhitaḥ //
KūPur, 2, 28, 23.1 yajñopavītī śāntātmā kuśapāṇiḥ samāhitaḥ /
KūPur, 2, 28, 28.1 homamantrāñjapennityaṃ kāle kāle samāhitaḥ /
KūPur, 2, 29, 8.1 hutvā prāṇāhutīḥ pañca grāsānaṣṭau samāhitaḥ /
KūPur, 2, 29, 26.1 upetya ca striyaṃ kāmāt prāyaścittaṃ samāhitaḥ /
KūPur, 2, 32, 15.1 kṛcchraṃ vābdaṃ cared vipraścīravāsāḥ samāhitaḥ /
KūPur, 2, 32, 22.1 kuryādanaśanaṃ vipraḥ puṇyatīrthe samāhitaḥ /
KūPur, 2, 32, 27.2 cāndrāyaṇāni catvāri pañca vā susamāhitaḥ //
KūPur, 2, 32, 31.2 cāndrāyaṇena śudhyeta prayatātmā samāhitaḥ //
KūPur, 2, 32, 44.1 abdaṃ careta niyato vanavāsī samāhitaḥ /
KūPur, 2, 33, 22.1 pītvā kṣīrāṇyapeyāni brahmacārī samāhitaḥ /
KūPur, 2, 33, 25.2 cāndrāyaṇena śudhyeta brāhmaṇastu samāhitaḥ //
KūPur, 2, 33, 53.1 akṛtvā samidādhānaṃ śuciḥ snātvā samāhitaḥ /
KūPur, 2, 33, 64.1 drupadānāṃ śataṃ vāpi brahmacārī samāhitaḥ /
KūPur, 2, 33, 67.2 pramādāt tata ācamya japaṃ kuryāt samāhitaḥ //
KūPur, 2, 33, 99.1 upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ /
KūPur, 2, 33, 103.1 ṣaṣṭhyām upoṣito devaṃ śuklapakṣe samāhitaḥ /
KūPur, 2, 34, 14.2 pradadyād vidhivat piṇḍān gayāṃ gatvā samāhitaḥ //
KūPur, 2, 34, 22.1 ṣaṇmāsān niyatāhāro brahmacārī samāhitaḥ /
KūPur, 2, 36, 48.3 tārayecca pitṝn sarvān dattvā śrāddhaṃ samāhitaḥ //
KūPur, 2, 37, 90.1 samāhitāḥ pūjayadhvaṃ saputrāḥ saha bandhubhiḥ /
KūPur, 2, 39, 48.1 yastu cāndrāyaṇaṃ kuryāt tatra tīrthe samāhitaḥ /
KūPur, 2, 39, 57.2 snātvā samāhitamanā dambhamātsaryavarjitaḥ /
KūPur, 2, 39, 75.2 snātvā tu sopavāsaḥ san vijitātmā samāhitaḥ //
KūPur, 2, 41, 11.1 imaṃ deśaṃ samāśritya ṣaṭkulīyāḥ samāhitāḥ /
KūPur, 2, 44, 123.1 yaḥ paṭhet satataṃ martyo niyamena samāhitaḥ /
Laṅkāvatārasūtra
LAS, 2, 119.1 pañcānāṃ khyāyate dṛśyaṃ kramo nāsti samāhite /
Liṅgapurāṇa
LiPur, 1, 8, 91.2 dhyāyedvai puṇḍarīkasya karṇikāyāṃ samāhitaḥ //
LiPur, 1, 8, 99.2 agnivarṇe 'thavā vidyudvalayābhe samāhitaḥ //
LiPur, 1, 8, 111.1 dvātriṃśad recayeddhīmān hṛdi nābhau samāhitaḥ /
LiPur, 1, 21, 90.1 śrāvayedvā dvijān vidvān śṛṇuyādvā samāhitaḥ /
LiPur, 1, 26, 31.1 vidhivadbrahmayajñaṃ ca kuryātsūtrī samāhitaḥ /
LiPur, 1, 31, 19.2 samāhitāḥ pūjayadhvaṃ saputrāḥ saha bandhubhiḥ //
LiPur, 1, 31, 31.2 tataste munayaḥ sarve tuṣṭuvuś ca samāhitāḥ //
LiPur, 1, 41, 33.2 rudrāya kathitaṃ viprāñśrāvayedvā samāhitaḥ //
LiPur, 1, 44, 34.1 cakāra sarvaṃ bhagavānabhiṣekaṃ samāhitaḥ /
LiPur, 1, 44, 37.1 śirasyañjalimādāya tuṣṭāva ca samāhitaḥ /
LiPur, 1, 59, 3.1 śrutvā tu vacanaṃ teṣāṃ tadā sūtaḥ samāhitaḥ /
LiPur, 1, 64, 18.2 kenoktamiti saṃcintya tadātiṣṭhatsamāhitaḥ //
LiPur, 1, 65, 115.2 sarvaśāstro dhanaścādyo yajño yajvā samāhitaḥ //
LiPur, 1, 70, 330.2 tasyā nāmāni vakṣyāmi śṛṇvantu ca samāhitāḥ //
LiPur, 1, 72, 39.1 paśutvāditi satyaṃ ca pratijñātaṃ samāhitāḥ /
LiPur, 1, 72, 121.1 tuṣṭāva hṛdaye brahmā devaiḥ saha samāhitaḥ /
LiPur, 1, 82, 97.2 yoginībhir mahāpāpaṃ vyapohantu samāhitāḥ //
LiPur, 1, 82, 110.2 kūṣmāṇḍakāś ca te pāpaṃ vyapohantu samāhitāḥ //
LiPur, 1, 85, 65.2 prakṣālya pādāvācamya śucirbhūtvā samāhitaḥ //
LiPur, 1, 85, 199.1 yāvadgrahaṇamokṣaṃ tu tāvannadyāṃ samāhitaḥ /
LiPur, 1, 86, 49.1 pañcārthajñānasampannaḥ śivatattve samāhitaḥ /
LiPur, 1, 86, 61.1 sarvamātmani saṃpaśyetsaccāsacca samāhitaḥ /
LiPur, 1, 86, 147.2 sarvato dharmaniṣṭhaś ca sadotsāhī samāhitaḥ //
LiPur, 1, 89, 29.1 samāhito brahmaparo 'pramādī śucis tathaikāntaratir jitendriyaḥ /
LiPur, 1, 90, 8.2 tataścarati nirdeśātkṛcchraṃ cānte samāhitaḥ //
LiPur, 1, 90, 24.1 careddhi śuddhaḥ samaloṣṭakāñcanaḥ samastabhūteṣu ca satsamāhitaḥ /
LiPur, 1, 107, 20.1 himavatparvataṃ prāpya vāyubhakṣaḥ samāhitaḥ /
LiPur, 2, 1, 44.1 jñānayogeśvaraiḥ siddhairviṣṇubhaktaiḥ samāhitaiḥ /
LiPur, 2, 7, 27.1 sarvavedān sadasyāha sa ṣaḍaṅgān samāhitaḥ /
LiPur, 2, 19, 42.2 yaḥ śivaṃ maṇḍale devaṃ sampūjyaivaṃ samāhitaḥ /
LiPur, 2, 22, 13.2 sakuśena sapuṣpeṇa mantraiḥ sarvaiḥ samāhitaḥ //
LiPur, 2, 22, 71.2 āsanaṃ kalpayenmadhye prathamena samāhitaḥ //
LiPur, 2, 23, 2.2 puṣpahastaḥ praviśyātha pūjāsthānaṃ samāhitaḥ //
LiPur, 2, 28, 75.1 ālokya vāruṇaṃ dhīmānkūrcahastaḥ samāhitaḥ /
LiPur, 2, 41, 7.1 vṛṣendraṃ pūjya gāyatryā namaskṛtya samāhitaḥ /
LiPur, 2, 45, 66.1 carvantam ājyapūrvaṃ ca samidantaṃ samāhitaḥ //
LiPur, 2, 47, 3.1 śrutvaivaṃ munayaḥ sarve ṣaṭkulīyāḥ samāhitāḥ /
LiPur, 2, 47, 21.1 īkṣayetkālamavyagro yajamānaḥ samāhitaḥ /
LiPur, 2, 47, 44.1 vinyasetsarvamantrāṇi pūrvavatsusamāhitaḥ /
LiPur, 2, 51, 4.1 tataścākṣaralakṣaṃ ca japedvidvānsamāhitaḥ /
LiPur, 2, 54, 33.2 triyaṃbakeṇa mantreṇa pūjayetsusamāhitaḥ //
LiPur, 2, 55, 4.2 mithaḥ provāca bhagavānpraṇatāya samāhitaḥ //
LiPur, 2, 55, 37.2 atha te munayaḥ sarve naimiṣeyāḥ samāhitāḥ //
Matsyapurāṇa
MPur, 20, 8.1 cakre samāhitaḥ śrāddhamupayujya ca tāṃ punaḥ /
MPur, 31, 17.2 ekārthatāyāṃ tu samāhitāyāṃ mithyā vadantaṃ hy anṛtaṃ hinasti //
MPur, 59, 13.2 gobhir vibhavataḥ sarvānṛtvijastānsamāhitaḥ //
MPur, 93, 59.1 yajamānaḥ sapatnīka ṛtvijaḥ susamāhitān /
MPur, 113, 13.1 vṛttākṛtipramāṇaśca caturasraḥ samāhitaḥ /
MPur, 146, 28.1 vartantyā niyame tasyāḥ sahasrākṣaḥ samāhitaḥ /
MPur, 154, 177.2 samāhito mahāśaila mayoktasya vicāraṇe //
MPur, 157, 20.1 praviśantīṃ tu tāṃ dvārādapakṛṣya samāhitaḥ /
MPur, 174, 48.1 tamanvayurdevagaṇā munayaśca samāhitāḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 29.2 samāhitamatiḥ paśyed vyavahārān anukramāt //
NāSmṛ, 1, 1, 65.1 evaṃ paśyan sadā rājā vyavahārān samāhitaḥ /
NāSmṛ, 2, 5, 11.2 āsīno 'dho guroḥ kūrce phalake vā samāhitaḥ //
NāSmṛ, 2, 11, 10.1 ekaś ced unnayet sīmāṃ sopavāsaḥ samāhitaḥ /
NāSmṛ, 2, 18, 32.1 brāhmaṇān upaseveta nityaṃ rājā samāhitaḥ /
NāSmṛ, 2, 20, 20.1 tīrtvānena vidhānena maṇḍalāni samāhitaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 155.0 tatra yena vidhiyogasādhanāni samyag vivecayati dhyeyatattve brahmaṇi ca svaṃ cittaṃ samāhitaṃ cyutaṃ ca cyavamānaṃ ca lakṣayati so 'paraḥ prakāśaḥ //
Suśrutasaṃhitā
Su, Sū., 8, 8.1 tāni sugrahāṇi sulohāni sudhārāṇi surūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasampat //
Su, Sū., 25, 24.2 ity etāstrividhāḥ sūcīstīkṣṇāgrāḥ susamāhitāḥ //
Su, Sū., 27, 24.2 ādadīta bhiṣak tasmāt tāni yuktyā samāhitaḥ //
Su, Sū., 29, 73.2 japedvānyatamaṃ vede brahmacārī samāhitaḥ //
Su, Śār., 5, 33.2 bhārakṣamā bhaved apsu nṛyuktā susamāhitā //
Su, Cik., 3, 26.1 abhyajyāyāmayejjaṅghāmūruṃ ca susamāhitaḥ /
Su, Cik., 3, 30.1 tataḥ kavalikāṃ dattvā veṣṭayet susamāhitaḥ /
Su, Cik., 3, 53.1 kalpayennirgataṃ śuṣkaṃ vraṇānte 'sthi samāhitaḥ /
Su, Cik., 8, 32.2 dahedyathoktaṃ matimāṃstaṃ vraṇaṃ susamāhitaḥ //
Su, Cik., 28, 12.1 prāśnīyāt payasā sārdhaṃ snātvā hutvā samāhitaḥ /
Su, Ka., 5, 37.1 kṣudhārtamanilaprāyaṃ tadviṣārtaṃ samāhitaḥ /
Su, Utt., 13, 4.1 sukhodakaprataptena vāsasā susamāhitaḥ /
Su, Utt., 15, 5.1 apāṅgaṃ prekṣamāṇasya baḍiśena samāhitaḥ /
Su, Utt., 18, 64.1 vāmenākṣi vinirbhujya hastena susamāhitaḥ /
Su, Utt., 60, 28.2 teṣāṃ śāntyarthamanvicchan vaidyastu susamāhitaḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 3.2 maitreya kathayāmy eṣa śṛṇuṣva susamāhitaḥ /
ViPur, 1, 12, 22.3 samāhitamanā viṣṇau paśyann api na dṛṣṭavān //
ViPur, 1, 12, 95.1 ye ca tvāṃ mānavāḥ prātaḥ sāyaṃ ca susamāhitāḥ /
ViPur, 1, 13, 58.2 kariṣyete kariṣyāmi tad evāhaṃ samāhitaḥ //
ViPur, 1, 14, 18.3 magnāḥ payodhisalile tapas tepuḥ samāhitāḥ //
ViPur, 1, 17, 14.3 samāhitamanā bhūtvā yan me cetasy avasthitam //
ViPur, 1, 19, 18.1 samāhitamanā bhūtvā śambare 'pi vimatsaraḥ /
ViPur, 1, 21, 33.2 samāhitātiprayatā śucinī dhārayiṣyasi //
ViPur, 3, 9, 1.3 gurugehe vasedbhūpa brahmacārī samāhitaḥ //
ViPur, 3, 9, 3.1 ubhe saṃdhye raviṃ bhūpa tathaivāgniṃ samāhitaḥ /
ViPur, 3, 11, 19.2 ācāmeta mṛdaṃ bhūyastathā dadyātsamāhitaḥ //
ViPur, 3, 11, 27.2 teṣāmeva hi tīrthena kurvīta susamāhitaḥ //
ViPur, 3, 11, 30.1 mātāmahāya tatpitre tatpitre ca samāhitaḥ /
ViPur, 3, 11, 50.2 dadyādaśeṣabhūtebhyaḥ svecchayā tatsamāhitaḥ //
ViPur, 3, 11, 98.2 dinaṃ nayettataḥ saṃdhyāmupatiṣṭhetsamāhitaḥ //
ViPur, 3, 15, 39.2 satilena tataḥ piṇḍānsamyagdadyātsamāhitaḥ //
ViPur, 5, 1, 34.3 samāhitamatiścainaṃ tuṣṭāva garuḍadhvajam //
ViPur, 6, 8, 34.1 samabhyarcyācyutaṃ samyaṅ mathurāyāṃ samāhitaḥ /
ViPur, 6, 8, 39.1 tasmin kāle samabhyarcya tatra kṛṣṇaṃ samāhitaḥ /
Viṣṇusmṛti
ViSmṛ, 54, 24.1 japitvā trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ /
ViSmṛ, 78, 52.2 prāvṛṭkāle 'site pakṣe trayodaśyāṃ samāhitaḥ //
ViSmṛ, 85, 70.2 gayāśīrṣe vaṭe śrāddhaṃ yo naḥ kuryāt samāhitaḥ //
ViSmṛ, 88, 4.2 dattvā svargam avāpnoti śraddadhānaḥ samāhitaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 20.1, 1.7 samāhitacittasya prajñāviveka upāvartate yena yathārthaṃ vastu jānāti /
YSBhā zu YS, 1, 31.1, 1.8 samāhitacittasyaite na bhavanti /
YSBhā zu YS, 3, 37.1, 1.1 te prātibhādayaḥ samāhitacittasyotpadyamānā upasargāḥ taddarśanapratyanīkatvāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 26.2 guruṃ caivāpy upāsīta svādhyāyārthaṃ samāhitaḥ //
YāSmṛ, 1, 99.1 hutvāgnīn sūryadaivatyān japen mantrān samāhitaḥ /
YāSmṛ, 1, 237.1 hutaśeṣaṃ pradadyāt tu bhājaneṣu samāhitaḥ /
YāSmṛ, 1, 353.2 ato yateta tatprāptyai rakṣet satyaṃ samāhitaḥ //
YāSmṛ, 3, 264.1 kṛcchraṃ caivātikṛcchraṃ ca cared vāpi samāhitaḥ /
YāSmṛ, 3, 328.2 yathā gurukratuphalaṃ prāpnoti susamāhitaḥ //
Śatakatraya
ŚTr, 3, 49.1 vidyā nādhigatā kalaṅkarahitā vittaṃ ca nopārjitaṃ śuśrūṣāpi samāhitena manasā pitror na sampāditā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 405.2 kriyā cikitsitaṃ śastraṃ prāyaścittaṃ samāhitam //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 20.1 athopaspṛśya salilaṃ saṃdadhe tat samāhitaḥ /
BhāgPur, 1, 17, 21.3 samāhitena manasā vikhedaḥ paryacaṣṭa tam //
BhāgPur, 2, 5, 7.1 sa bhavān acaradghoraṃ yat tapaḥ susamāhitaḥ /
BhāgPur, 2, 6, 28.2 ayajan vyaktam avyaktaṃ puruṣaṃ susamāhitāḥ //
BhāgPur, 2, 6, 34.2 āsthāya yogaṃ nipuṇaṃ samāhitastaṃ nādhyagacchaṃ yata ātmasambhavaḥ //
BhāgPur, 2, 9, 8.2 atapyata smākhilalokatāpanaṃ tapastapīyāṃstapatāṃ samāhitaḥ //
BhāgPur, 3, 14, 9.2 nimrocaty arka āsīnam agnyagāre samāhitam //
BhāgPur, 3, 28, 12.1 yadā manaḥ svaṃ virajaṃ yogena susamāhitam /
BhāgPur, 3, 32, 30.2 samāhitātmā niḥsaṅgo viraktyā paripaśyati //
BhāgPur, 3, 33, 13.2 tasminn āśrama āpīḍe sarasvatyāḥ samāhitā //
BhāgPur, 3, 33, 35.2 trayāṇām api lokānām upaśāntyai samāhitaḥ //
BhāgPur, 4, 7, 56.1 rudraṃ ca svena bhāgena hy upādhāvat samāhitaḥ /
BhāgPur, 4, 8, 71.2 samāhitaḥ paryacarad ṛṣyādeśena pūruṣam //
BhāgPur, 4, 22, 51.1 phalaṃ brahmaṇi saṃnyasya nirviṣaṅgaḥ samāhitaḥ /
BhāgPur, 4, 24, 71.2 samāhitadhiyaḥ sarva etadabhyasatādṛtāḥ //
BhāgPur, 10, 1, 20.2 puruṣaṃ puruṣasūktena upatasthe samāhitaḥ //
BhāgPur, 11, 3, 51.1 pādyādīn upakalpyātha saṃnidhāpya samāhitaḥ /
BhāgPur, 11, 5, 52.1 itihāsam imaṃ puṇyaṃ dhārayed yaḥ samāhitaḥ /
BhāgPur, 11, 11, 45.2 yuktaṃ caturbhujaṃ śāntaṃ dhyāyann arcet samāhitaḥ //
BhāgPur, 11, 11, 46.1 iṣṭāpūrtena mām evaṃ yo yajeta samāhitaḥ /
BhāgPur, 11, 14, 45.1 evaṃ samāhitamatir mām evātmānam ātmani /
BhāgPur, 11, 17, 26.2 samāhita upāsīta saṃdhye dve yatavāg japan //
Bhāratamañjarī
BhāMañj, 11, 88.1 vatsarāṇāṃ sahasraṃ tvaṃ visrarogī samāhitaḥ /
BhāMañj, 13, 1364.1 mantreṇa tadvitīrṇena tapasā ca samāhitaḥ /
Garuḍapurāṇa
GarPur, 1, 9, 10.1 taṃ hastaṃ pātayenmūrdhni śiṣyasya tu samāhitaḥ /
GarPur, 1, 11, 14.2 hṛdaye cintayetpūrvaṃ yogapīṭhaṃ samāhitaḥ //
GarPur, 1, 48, 98.1 caturthau juhuyātpaścādyajamānaḥ samāhitaḥ /
GarPur, 1, 50, 18.2 prākkūleṣu tataḥ sthitvā darbheṣu susamāhitaḥ //
GarPur, 1, 50, 26.2 athopatiṣṭhedādityamudayasthaṃ samāhitaḥ //
GarPur, 1, 50, 42.2 prakṣālyācamya vidhivattataḥ snāyātsamāhitaḥ //
GarPur, 1, 50, 55.1 tiṣṭhaṃśca vīkṣyamāṇo 'rkaṃ japaṃ kuryātsamāhitaḥ /
GarPur, 1, 50, 57.1 anyathā ca śucau bhūmyāṃ darbheṣu ca samāhitaḥ /
GarPur, 1, 50, 65.2 dhyātvā praṇavapūrvaṃ vai devaṃ vārisamāhitaḥ //
GarPur, 1, 50, 74.1 uddhṛtya vā yathāśakti kiṃcid annaṃ samāhitaḥ /
GarPur, 1, 52, 16.2 upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ //
GarPur, 1, 52, 20.1 ṣaṣṭhyāmupoṣito devaṃ śuklapakṣe samāhitaḥ /
GarPur, 1, 94, 13.2 guruṃ caivāpyupāsīta svādhyāyārthaṃ samāhitaḥ //
GarPur, 1, 96, 9.2 hutvāgnau sarvadevatyāñ japen mantrān samāhitaḥ //
GarPur, 1, 99, 17.2 hutaśeṣaṃ pradadyācca bhājaneṣu samāhitaḥ //
Mātṛkābhedatantra
MBhT, 2, 9.1 nābhipadmaṃ tu yad rūpaṃ tac chṛṇuṣva samāhitaḥ /
MBhT, 12, 42.3 mantracchannaṃ pravakṣyāmi śṛṇu devi samāhitā //
MBhT, 12, 53.1 guruṇā tatsutenaiva sādhakena samāhitaḥ /
MBhT, 13, 1.4 kā mālā kasya devasya tad vadasva samāhitaḥ //
MBhT, 13, 8.1 atha granthiṃ pravakṣyāmi śṛṇu kānte samāhitā /
Rasaratnākara
RRĀ, Ras.kh., 8, 137.1 gajastatraiva vikhyātastamāruhya samāhitaḥ /
Rasārṇava
RArṇ, 2, 12.1 ādau parīkṣayeddevi sādhakān susamāhitān /
RArṇ, 2, 92.2 samāhitamanā dhyāyet tadālīnaṃ samācaret //
RArṇ, 2, 93.3 yathāśakti japenmantraṃ rasendrasya samāhitaḥ //
RArṇ, 7, 147.1 lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu /
RArṇ, 12, 194.3 āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ //
RArṇ, 12, 229.3 viṣatṛṇavidhiṃ vakṣye samāhitamanāḥ śṛṇu //
RArṇ, 12, 244.1 kaṭukālābuke toyaṃ kṛtarakṣaṃ samāhitaḥ /
RArṇ, 12, 259.1 uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu /
RArṇ, 18, 131.1 hitaṃ ca mudgā dugdhānnaṃ śālyannaṃ ca samāhitam /
Skandapurāṇa
SkPur, 8, 24.2 sarvairdevagaṇaiḥ sārdhaṃ tapaśceruḥ samāhitāḥ //
SkPur, 21, 2.2 sa jajāpa tadā rudrānmṛtyorbhītaḥ samāhitaḥ //
SkPur, 23, 8.2 priyo 'granāyakaścaiva senānīr vaḥ samāhitaḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 63.1 evaṃ samāhitamanās tattvanyāsaṃ samācaret /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 72.1 saṃkṣepapūjāmathavā kuryānmantrī samāhitaḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 17.1 tasya dhyānaṃ pravakṣyāmi śṛṇuṣva susamāhitā /
Ānandakanda
ĀK, 1, 12, 152.1 tatrāste mohano dantī tamāruhya samāhitaḥ /
ĀK, 1, 15, 131.4 aṣṭamyāṃ kṛṣṇapakṣasya snātvā rātrau samāhitaḥ //
ĀK, 1, 23, 421.1 āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ /
ĀK, 1, 23, 455.1 kaṭukālābuke toyaṃ kṛtarakṣaḥ samāhitaḥ /
ĀK, 1, 23, 466.1 uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu /
Dhanurveda
DhanV, 1, 89.1 dhanvī tu calate yatra sthiralakṣye samāhitaḥ /
Gheraṇḍasaṃhitā
GherS, 3, 35.1 bhūmau śiraś ca saṃsthāpya karayugmaṃ samāhitaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 22.1 tasmin kāle nṛpaśreṣṭha pitṛsthālyāṃ samāhitaḥ /
GokPurS, 6, 77.1 sarasvatī ca brahmāṇam upatasthe samāhitā //
GokPurS, 7, 12.1 gokarṇaṃ kṣetram āsādya tapaś cakruḥ samāhitāḥ /
GokPurS, 11, 18.2 nityaṃ samudre snātvā tu śrāddhaṃ kurvan samāhitaḥ //
GokPurS, 11, 25.3 gokarṇaṃ kṣetram āsādya tapas taptvā samāhitaḥ //
GokPurS, 11, 27.1 kārtikyāṃ somavāre tu tīrthe snātvā samāhitaḥ /
GokPurS, 11, 70.1 tato 'haṃ śiṣyasahitaḥ snātvā nadyāṃ samāhitaḥ /
GokPurS, 12, 69.1 tatra snātvā ca kāveryām uṣaḥkāle samāhitau /
Haribhaktivilāsa
HBhVil, 3, 153.2 brāhme muhūrte cotthāya śucir bhūtvā samāhitaḥ /
HBhVil, 3, 184.3 ācāmeta mṛdaṃ bhūyas tathā dadyāt samāhitaḥ //
HBhVil, 3, 208.2 utthāya netraṃ prakṣālya śucir bhūtvā samāhitaḥ /
HBhVil, 3, 306.2 prākkuleṣu tataḥ sthitvā darbheṣu susamāhitaḥ /
HBhVil, 4, 177.3 matpūjāhomakāle ca sāyaṃ prātaḥ samāhitaḥ /
HBhVil, 5, 257.2 yuktaṃ caturbhujaṃ śāntaṃ dhyāyann arcet samāhitaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 24.2 gudaṃ nirudhya gulphābhyāṃ vyutkrameṇa samāhitaḥ //
HYP, Prathama upadeśaḥ, 55.1 vyāttavaktro nirīkṣeta nāsāgraṃ susamāhitaḥ /
HYP, Dvitīya upadeśaḥ, 31.2 nirīkṣen niścaladṛśā sūkṣmalakṣyaṃ samāhitaḥ //
HYP, Tṛtīya upadeshaḥ, 130.1 tasya vākyaparo bhūtvā mudrābhyāse samāhitaḥ /
Rasārṇavakalpa
RAK, 1, 209.2 hastenoddhṛtya saṃgṛhya rakṣecca susamāhitaḥ //
RAK, 1, 427.1 atha tasyauṣadhasyālpaṃ kathayāmi samāhitaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 203.1 so 'rthaṃ gṛhya gato 'raṇyaṃ cintayet susamāhitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 26.2 prāṇāyāmaparā bhūtvā māṃ viśadhvaṃ samāhitāḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 6.2 rudramārādhayāmāsa jitātmā susamāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 35.1 anye 'pi tatra ye snātāḥ śucayastu samāhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 7.2 te sarve tatra gatvā tu stutiṃ cakruḥ samāhitāḥ //
SkPur (Rkh), Revākhaṇḍa, 36, 17.1 vedābhyāsaṃ tu tatraiva yaḥ karoti samāhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 29.2 dakṣiṇasyāṃ tato mūrtau śucirbhūtvā samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 21.2 yayau pānīyamamalaṃ yathāvatsa samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 75, 3.1 tatra tīrthe tu yo bhaktyā śucir bhūtvā samāhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 91, 5.2 ajeyau sarvadevānāṃ bhūyāsvāvāṃ samāhitau /
SkPur (Rkh), Revākhaṇḍa, 156, 4.2 brahmaviṣṇvindrasahitaḥ śuklatīrthe samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 31.2 agnipraveśaṃ yaḥ kuryācchuklatīrthe samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 14.2 kṛtakṛtyastato jātaḥ sampūjya susamāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 40.2 devadevasya rājarṣe devatārthe samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 45.2 tathāpyuddeśato vacmi śṛṇu bhūtvā samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 53.3 tatprocyamānamadhunā śṛṇu bhūtvā samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 203, 4.2 tatra tīrthe tadā gatvā snānaṃ kṛtvā samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 34.1 tasyāpi ca vidhiṃ vakṣye śṛṇu pārtha samāhitaḥ /
Sātvatatantra
SātT, 2, 46.2 jātaḥ parāśarasakāśata ādidevo vedān samāhitatayā vibhajiṣyati sma //
SātT, 4, 65.3 tathaiva teṣv ahaṃ prītiṃ kariṣyāmi samāhitaḥ //
SātT, 5, 15.2 kuryāt samāhito yogī svanāsāgrāvalokanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 218.2 samāhitamanā hy etat paṭhed vā śrāvayej japet //
SātT, 7, 52.2 yāvat tadbhartsanaṃ kṛtvā tāvan māsān samāhitaḥ //
SātT, 8, 3.2 tannāmni svagurau caiva brūyād etat samāhitaḥ //
SātT, 9, 5.1 tataḥ sarve janā yuṣmān yajiṣyanti samāhitāḥ /
SātT, 9, 12.2 samāhitamanā vipra prāñjaliḥ puruṣottamam //
Uḍḍāmareśvaratantra
UḍḍT, 1, 53.2 ekarātroṣito bhūtvā kṛṣṇāṣṭamyāṃ samāhitaḥ /
UḍḍT, 1, 68.2 pīḍyamānaṃ japen mantraṃ śucir bhūtvā samāhitaḥ /
UḍḍT, 2, 5.2 tat tailaṃ pācayet lauhe kṛṣṇāṣṭamyāṃ samāhitaḥ //
UḍḍT, 2, 62.3 ekarātroṣito bhūtvā kṛṣṇāṣṭamyāṃ samāhitaḥ //