Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 164.1 sa utpannaḥ samānaḥ paśyati sattvān dahyataḥ pacyamānāṃstapyamānān paritapyamānān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ paribhoganimittaṃ ca kāmahetunidānaṃ ca anekavidhāni duḥkhāni pratyanubhavanti //
SDhPS, 4, 139.1 vayaṃ bhagavaṃstato niḥspṛhāḥ samānāḥ //
SDhPS, 7, 197.1 tena khalu punarbhikṣavaḥ samayena te ṣoḍaśa rājakumārāḥ kumārabhūtā eva samānāḥ śraddhayā agārād anāgārikāṃ pravrajitāḥ //
SDhPS, 9, 10.1 sa tvamānanda anuttarāṃ samyaksaṃbodhiṃ saṃbuddhaḥ samāno viṃśatigaṅgānadīvālukāsamāni bodhisattvakoṭīnayutaśatasahasrāṇi paripācayiṣyasyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 13, 112.1 sa prīta āttamanāḥ samānasteṣāṃ yodhānāṃ vividhāni dānāni dadāti //
SDhPS, 13, 124.1 tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāttaṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //