Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Śvetāśvataropaniṣad
Abhidharmakośabhāṣya
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 1, 5, 3, 4.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 4.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 12.0 prayajyavo maruto bhrājadṛṣṭaya iti mārutaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 12.0 prayajyavo maruto bhrājadṛṣṭaya iti mārutaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 14.0 imaṃ stomam arhate jātavedasa iti jātavedasyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam ahno rūpam //
AĀ, 1, 5, 3, 14.0 imaṃ stomam arhate jātavedasa iti jātavedasyaṃ samānodarkaṃ samānodarkaṃ vā etad ahar etasyāhno rūpam ahno rūpam //
AĀ, 2, 1, 2, 15.0 samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam evānnena hīmāni sarvāṇi bhūtāni samanantī3ṃ annenemaṃ lokaṃ jayaty annenāmuṃ tasmāt samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam eva //
AĀ, 2, 1, 2, 15.0 samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam evānnena hīmāni sarvāṇi bhūtāni samanantī3ṃ annenemaṃ lokaṃ jayaty annenāmuṃ tasmāt samānam aśītayo 'dhyātmaṃ cādhidaivataṃ cānnam eva //
AĀ, 2, 3, 1, 3.0 ayanaṃ ha vai samānānāṃ bhavati ya evaṃ veda //
AĀ, 2, 3, 1, 6.0 āvapanaṃ ha vai samānānāṃ bhavati ya evaṃ veda //
AĀ, 2, 3, 1, 10.0 adhīva ha samānānāṃ jāyate ya evaṃ veda //
AĀ, 3, 1, 1, 4.0 samāne vai tat parihṛto mena ity āgastyaḥ samānaṃ hy etad bhavati vāyuś cākāśaś ca //
AĀ, 3, 1, 1, 4.0 samāne vai tat parihṛto mena ity āgastyaḥ samānaṃ hy etad bhavati vāyuś cākāśaś ca //
AĀ, 3, 1, 1, 9.0 samānam enayor atra pituś ca putrasya ca //
Aitareyabrāhmaṇa
AB, 1, 7, 2.0 prāṇo vai prāyaṇīya udāna udayanīyaḥ samāno hotā bhavati samānau hi prāṇodānau prāṇānāṃ kᄆptyai prāṇānām pratiprajñātyai //
AB, 1, 25, 1.0 śiro vā etad yajñasya yad ātithyaṃ grīvā upasadaḥ samānabarhiṣī bhavataḥ samānaṃ hi śirogrīvam //
AB, 1, 25, 1.0 śiro vā etad yajñasya yad ātithyaṃ grīvā upasadaḥ samānabarhiṣī bhavataḥ samānaṃ hi śirogrīvam //
AB, 3, 31, 4.0 mūlaṃ vā etad yajñasya yad dhāyyāś ca yājyāś ca tad yad anyā anyā dhāyyāś ca yājyāś ca kuryur unmūlam eva tad yajñaṃ kuryus tasmāt tāḥ samānya eva syuḥ //
AB, 3, 37, 5.0 tasmāt samānodaryā svasānyodaryāyai jāyāyā anujīvinī jīvati //
AB, 3, 47, 11.0 tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti //
AB, 3, 47, 11.0 tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
AB, 4, 30, 15.0 samānam āgnimārutam bhavati yac cāgniṣṭome yad vai yajñe samānaṃ kriyate tat prajā anusamananti tasmāt samānam āgnimārutam bhavati //
AB, 4, 30, 15.0 samānam āgnimārutam bhavati yac cāgniṣṭome yad vai yajñe samānaṃ kriyate tat prajā anusamananti tasmāt samānam āgnimārutam bhavati //
AB, 4, 30, 15.0 samānam āgnimārutam bhavati yac cāgniṣṭome yad vai yajñe samānaṃ kriyate tat prajā anusamananti tasmāt samānam āgnimārutam bhavati //
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 1.0 yo jāta eva prathamo manasvān iti sūktaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 9.0 sa yo vṛṣā vṛṣṇyebhiḥ samokā iti sūktaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 2.0 pra ghā nv asya mahato mahānīti sūktaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 5.0 upa no haribhiḥ sutam iti paryāsaḥ samānodarkaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 10.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 15, 8.0 sa pratnathā sahasā jāyamāna iti jātavedasyaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 20, 1.0 yad vai samānodarkaṃ tan navamasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 5, 20, 16.0 pra mandine pitumad arcatā vaca iti sūktaṃ samānodarkaṃ navame 'hani navamasyāhno rūpam //
AB, 5, 21, 19.0 prāgnaye vācam īrayeti jātavedasyaṃ samānodarkaṃ navame 'hani navamasyāhno rūpam //
AB, 6, 8, 9.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno vā ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ //
AB, 6, 8, 10.0 sūktāntair hotā paridadhad ety atha samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanty ātmā vai hotāṅgāni hotrakāḥ samānā vā ime 'ṅgānām antās tasmāt samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti bhavanti //
AB, 6, 8, 10.0 sūktāntair hotā paridadhad ety atha samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanty ātmā vai hotāṅgāni hotrakāḥ samānā vā ime 'ṅgānām antās tasmāt samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti bhavanti //
AB, 6, 8, 10.0 sūktāntair hotā paridadhad ety atha samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanty ātmā vai hotāṅgāni hotrakāḥ samānā vā ime 'ṅgānām antās tasmāt samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti bhavanti //
AB, 6, 17, 3.0 te vai devāś ca ṛṣayaś cādriyanta samānena yajñaṃ saṃtanavāmeti ta etat samānaṃ yajñasyāpaśyan samānān pragāthān samānīḥ pratipadaḥ samānāni sūktāni //
AB, 6, 17, 3.0 te vai devāś ca ṛṣayaś cādriyanta samānena yajñaṃ saṃtanavāmeti ta etat samānaṃ yajñasyāpaśyan samānān pragāthān samānīḥ pratipadaḥ samānāni sūktāni //
AB, 6, 17, 3.0 te vai devāś ca ṛṣayaś cādriyanta samānena yajñaṃ saṃtanavāmeti ta etat samānaṃ yajñasyāpaśyan samānān pragāthān samānīḥ pratipadaḥ samānāni sūktāni //
AB, 6, 17, 3.0 te vai devāś ca ṛṣayaś cādriyanta samānena yajñaṃ saṃtanavāmeti ta etat samānaṃ yajñasyāpaśyan samānān pragāthān samānīḥ pratipadaḥ samānāni sūktāni //
AB, 6, 17, 3.0 te vai devāś ca ṛṣayaś cādriyanta samānena yajñaṃ saṃtanavāmeti ta etat samānaṃ yajñasyāpaśyan samānān pragāthān samānīḥ pratipadaḥ samānāni sūktāni //
AB, 6, 21, 12.0 tābhyo na vyāhvayīta samānaṃ hi chando 'tho ned dhāyyāḥ karavāṇīti //
AB, 6, 22, 8.0 samānībhiḥ paridadhyuḥ //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 31, 3.0 sarvāṇi cet samāne 'han kriyeran kalpata eva yajñaḥ kalpate yajamānasya prajātir athaitaṃ hotaivayāmarutaṃ tṛtīyasavane śaṃsati tad yāsya pratiṣṭhā tasyām evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 7, 4, 3.0 tad āhur yasya sarvam eva sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir ity aindraṃ vā māhendraṃ veti samānaṃ sā tatra prāyaścittiḥ //
AB, 7, 34, 5.0 samāna ātmanaḥ pratyabhimarśaḥ samānam āpyāyanaṃ camasasya //
AB, 7, 34, 5.0 samāna ātmanaḥ pratyabhimarśaḥ samānam āpyāyanaṃ camasasya //
AB, 8, 1, 6.0 samāna indranihavo 'vibhaktaḥ so 'hnām udvān brāhmaṇaspatya ubhayasāmno rūpam ubhe hi sāmanī kriyete //
AB, 8, 1, 7.0 samānyo dhāyyā avibhaktās tā ahnām //
Atharvaprāyaścittāni
AVPr, 5, 5, 9.0 upākṛtaś cet paśuḥ prapated vāyavyāṃ yavāgūṃ nirupyānyaṃ tadrūpaṃ tadvarṇam iti samānaṃ //
AVPr, 6, 6, 3.0 samānajanapadau cet somau saṃsavau syātāṃ pūrvo 'gniṃ parigṛhṇīyāt pūrvo devatāḥ parigṛhṇīyāt //
Atharvaveda (Paippalāda)
AVP, 1, 14, 1.2 memaṃ samāna uta vānyanābhir memaṃ prāpat pauruṣeyo vadho yaḥ //
AVP, 1, 20, 3.1 yaḥ samāno yo 'samāno 'mitro no jighāṁsati /
AVP, 1, 20, 3.1 yaḥ samāno yo 'samāno 'mitro no jighāṁsati /
AVP, 1, 53, 1.2 ayaṃ mūrdhā parameṣṭhī suvarcāḥ samānānām uttamaśloko astu //
AVP, 1, 53, 4.2 samānaṃ mantram abhi mantrayādhvā imaṃ paścād upa jīvātha sarve //
AVP, 4, 27, 3.1 gobhājam aṃśaṃ tava ye samānāḥ sarve samagrā dadhṛg ā bharanta /
AVP, 5, 19, 6.1 samānī prapā saha vo 'nnabhāgaḥ samāne yoktre saha vo yunajmi /
AVP, 5, 19, 6.1 samānī prapā saha vo 'nnabhāgaḥ samāne yoktre saha vo yunajmi /
AVP, 12, 9, 2.1 dakṣiṇāṃ sūryām aditiṃ vadanti vaśāṃ vācaṃ kalpayantaḥ samānīm /
AVP, 12, 14, 8.2 samānaṃ cid ratham ātasthivāṃsā nānā havete sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 1, 5.2 yatra devā amṛtam ānaśānāḥ samāne yonāv adhy airayanta //
AVŚ, 3, 30, 6.1 samānī prapā saha vo 'nnabhāgaḥ samāne yoktre saha vo yunajmi /
AVŚ, 3, 30, 6.1 samānī prapā saha vo 'nnabhāgaḥ samāne yoktre saha vo yunajmi /
AVŚ, 6, 64, 2.1 samāno mantraḥ samitiḥ samānī samānaṃ vrataṃ saha cittam eṣām /
AVŚ, 6, 64, 2.1 samāno mantraḥ samitiḥ samānī samānaṃ vrataṃ saha cittam eṣām /
AVŚ, 6, 64, 2.1 samāno mantraḥ samitiḥ samānī samānaṃ vrataṃ saha cittam eṣām /
AVŚ, 6, 64, 2.2 samānena vo haviṣā juhomi samānaṃ ceto abhisaṃviśadhvam //
AVŚ, 6, 64, 2.2 samānena vo haviṣā juhomi samānaṃ ceto abhisaṃviśadhvam //
AVŚ, 6, 64, 3.1 samānī va ākūtiḥ samānā hṛdayāni vaḥ /
AVŚ, 6, 64, 3.1 samānī va ākūtiḥ samānā hṛdayāni vaḥ /
AVŚ, 6, 64, 3.2 samānam astu vo manaḥ yathā vaḥ susahāsati //
AVŚ, 6, 139, 3.2 amūṃ ca māṃ ca saṃ nuda samānaṃ hṛdayaṃ kṛdhi //
AVŚ, 8, 2, 26.1 pari tvā pātu samānebhyo 'bhicārāt sabandhubhyaḥ /
AVŚ, 8, 9, 12.1 chandaḥpakṣe uṣasā pepiśāne samānaṃ yonim anu saṃcarete /
AVŚ, 8, 9, 22.2 samānajanmā kratur asti vaḥ śivaḥ sa vaḥ sarvāḥ saṃcarati prajānan //
AVŚ, 9, 5, 28.1 samānaloko bhavati punarbhuvāparaḥ patiḥ /
AVŚ, 9, 9, 20.1 dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pari ṣasvajāte /
AVŚ, 11, 1, 12.2 śriyā samānān ati sarvānt syāmādhaspadaṃ dviṣatas pādayāmi //
AVŚ, 11, 1, 21.2 śriyā samānān ati sarvānt syāmādhaspadaṃ dviṣatas pādayāmi //
AVŚ, 12, 1, 9.1 yasyām āpaḥ paricarāḥ samānīr ahorātre apramādaṃ kṣaranti /
AVŚ, 12, 3, 1.2 yāvantāv agre prathamaṃ sameyathus tad vāṃ vayo yamarājye samānam //
AVŚ, 12, 3, 22.1 pṛthivīṃ tvā pṛthivyām āveśayāmi tanūḥ samānī vikṛtā ta eṣā /
AVŚ, 12, 3, 52.2 samānaṃ tantum abhisaṃvasānau tasmint sarvaṃ śamalaṃ sādayāthaḥ //
AVŚ, 13, 1, 40.2 samānam agnim indhate taṃ viduḥ kavayaḥ pare //
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 17, 8.0 samānam arthaṃ pariyanti devāḥ saṃvatsaraṃ vā etad ṛtavo 'nupariyanti vrātyaṃ ca //
AVŚ, 16, 3, 1.0 mūrdhāhaṃ rayīṇāṃ mūrdhā samānānāṃ bhūyāsam //
AVŚ, 16, 4, 1.0 nābhir ahaṃ rayīṇāṃ nābhiḥ samānānāṃ bhūyāsam //
AVŚ, 17, 1, 5.3 īḍyaṃ nāma hva indram priyaḥ samānānāṃ bhūyāsam //
AVŚ, 18, 1, 8.1 yamasya mā yamyaṃ kāma āgant samāne yonau sahaśeyyāya /
AVŚ, 18, 4, 28.2 samānaṃ yonim anu saṃcarantaṃ drapsam juhomy anu sapta hotrāḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 18.1 jananamaraṇayoḥ saṃnipāte samāno daśarātraḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 8.1 deśābhyāse mantrābhyāsaḥ kāmaṃ samānasthāneṣu //
BaudhGS, 2, 9, 17.1 athāsmā atithir bhavati guroḥ samānavṛttir vaikhānaso vā gṛhastho vānaprasthaḥ /
BaudhGS, 3, 3, 25.1 guroḥ samānavṛttiṣu guruvṛttiḥ syāt //
BaudhGS, 4, 6, 1.1 atha garbhādhānapuṃsavanasīmantonnayanaviṣṇubalijātakarmanāmakaraṇopaniṣkramaṇānnaprāśanacoḍopanayanādi kāryaṃ na kārayed iti samānaṃ karma /
BaudhGS, 4, 6, 3.1 vyāhṛtipūrvakaṃ ceti sarveṣāṃ samānam ācāryā bruvate //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 17, 1.0 samāna upasthānaḥ //
BaudhŚS, 1, 17, 2.0 samāno 'bhimarśanaḥ //
BaudhŚS, 1, 17, 5.0 samānaḥ pratyañjanaḥ //
BaudhŚS, 8, 21, 11.0 samānaṃ karma yathā prāyaṇīyasya //
BaudhŚS, 16, 2, 3.0 brahmaṇvad iti samānam //
BaudhŚS, 16, 13, 13.0 samānaṃ dvādaśāhikaṃ karma //
BaudhŚS, 16, 17, 7.0 samānaṃ karmāgrayaṇād grahāt //
BaudhŚS, 16, 20, 6.0 samānaṃ karmā māhendrād grahāt //
BaudhŚS, 18, 1, 16.0 samānam ābhiṣekasya kālāt //
BaudhŚS, 18, 1, 20.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 2, 14.0 samānam ābhiṣekasya kālāt //
BaudhŚS, 18, 2, 20.0 samānam ābhiṣekasya kālāt //
BaudhŚS, 18, 3, 7.0 samānam ābhiṣekasya kālāt //
BaudhŚS, 18, 3, 10.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 4, 6.0 samānam ābhiṣekasya kālāt //
BaudhŚS, 18, 4, 9.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 5, 12.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 6, 12.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 7, 4.0 samānam ābhiṣekasya kālāt //
BaudhŚS, 18, 7, 8.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 10, 10.0 samunmṛṣṭe samutkrośantīti samānam ā mukhasya vimārjanāt //
BaudhŚS, 18, 11, 26.0 varṣiṣṭham iva hy etad ahar manyante varṣiṣṭhaḥ samānānāṃ bhavatīti brāhmaṇam //
BaudhŚS, 18, 12, 2.0 tasya sarvam eva samānaṃ puroruca evānyāḥ //
BaudhŚS, 18, 14, 2.0 tasya sarvam eva samānaṃ puroruca evānyāḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 21, 9.1 uditeṣu nakṣatreṣviti samānam //
BhārGS, 2, 29, 8.0 samānaṃ śamarathena //
BhārGS, 3, 1, 18.1 tatas tūṣṇīm aupāsanaṃ hutvā yās te agne ghorās tanuvaḥ snik ca snīhitiś cety etābhyām anuvākābhyām upasthāya samānaṃ dārvihomikā pariceṣṭā //
BhārGS, 3, 17, 4.1 catvāri pātrāṇi satilagandhodakena pūrayitvaikaṃ pretasya trīṇi pitṝṇām ekaṃ vā pitṝṇāṃ pretapātraṃ pitṛpātreṣv āsiñcati ye samānā ye sajātā iti dvābhyām //
BhārGS, 3, 19, 10.0 samānamata ūrdhvam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 6.1 ye samānāḥ samanasaḥ pitaro yamarājye /
BhārŚS, 7, 4, 4.0 yat prokṣaṇīnām ucchiṣyeteti samānam //
BhārŚS, 7, 6, 5.0 samānam ā pātrāṇāṃ prayojanāt //
BhārŚS, 7, 6, 14.0 samānam ā saṃpraiṣāt //
BhārŚS, 7, 7, 2.0 samānam ājyanirvapaṇāt //
BhārŚS, 7, 7, 5.0 samānam ājyānāṃ grahaṇāt //
BhārŚS, 7, 7, 9.0 samānam ā srucāṃ sādanāt //
BhārŚS, 7, 11, 2.0 samānam ā dhruvāsamañjanāt //
BhārŚS, 7, 11, 4.0 samānam ā pravarāt //
BhārŚS, 7, 11, 6.0 samānam ā prayājebhyaḥ //
BhārŚS, 7, 17, 4.1 vrīhim ayaṃ samānadevataṃ paśunā paśupuroḍāśam ekādaśakapālaṃ nirvapati dvādaśakapālaṃ vā //
BhārŚS, 7, 21, 7.0 samānam ānūyājebhyaḥ //
BhārŚS, 7, 22, 2.0 samānam ā patnīsaṃyājebhyaḥ //
BhārŚS, 7, 22, 16.0 samānam ā samiṣṭayajuṣaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 7.1 katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdy antarjyotiḥ puruṣaḥ sa samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva /
BĀU, 6, 5, 4.1 samānam ā sāñjīvīputrāt /
Chāndogyopaniṣad
ChU, 1, 3, 2.1 samāna u evāyaṃ cāsau ca /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 4, 5.0 samāne 'hany ekāsane na punar yajuṣopaviśediti śāṇḍilyaḥ //
DrāhŚS, 14, 1, 1.0 sutyāyāṃ brahmaṇaḥ prāk subrahmaṇyāyā audgātreṇa samānaṃ karma //
DrāhŚS, 14, 1, 4.0 stomavimocanāccordhvam anyat samānam //
DrāhŚS, 15, 2, 19.0 tasya prastotrā samānaṃ karma prāgupaveśanāt //
Gautamadharmasūtra
GautDhS, 1, 4, 2.1 asamānapravarair vivāhaḥ //
GautDhS, 1, 5, 33.1 śayyāsanāvasathānuvrajyopāsanāni sadṛkśreyasoḥ samānāni //
GautDhS, 1, 6, 14.1 bho bhavann iti vayasyaḥ samāne 'hani jātaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 5, 6.0 na samānarṣyā //
Gopathabrāhmaṇa
GB, 1, 3, 22, 2.0 vasatiś ca māmāvāsyaś ca yajñaḥ paścāt prāñcam ubhāv iti samānam //
GB, 1, 3, 22, 3.0 manaś ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam ubhāv iti samānam //
GB, 1, 3, 22, 4.0 vāk ca meṣṭiś cottarato dakṣiṇāñcam ubhāv iti samānam //
GB, 1, 3, 22, 5.0 retaś ca mānnaṃ ceta ūrdhvam ubhāv iti samānam //
GB, 1, 5, 22, 4.0 te samānadhiṣṇyā eva syur okhāsaṃbharaṇīyāyāḥ //
GB, 1, 5, 22, 8.0 te samānadhiṣṇyā eva syur odavasānīyāyāḥ //
GB, 1, 5, 25, 5.1 santi caiṣāṃ samānāḥ mantrāḥ kalpāś ca brāhmaṇāni ca /
GB, 2, 1, 21, 17.0 samānāni tv eva pañca saṃcarāṇi havīṃṣi bhavanti pauṣṇāntāni //
GB, 2, 1, 23, 18.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi samānāni tv eva ṣaṭsaṃcarāṇi havīṃṣi bhavanty aindrāgnāntāni //
GB, 2, 3, 3, 16.0 samānam evainaṃ tat karoti //
GB, 2, 5, 14, 17.0 samāno vā ayaṃ prāṇo 'ṅgāny anusaṃcarati //
GB, 2, 5, 14, 21.0 samānā vā ime 'ṅgānām antāḥ //
GB, 2, 5, 14, 25.0 atha samānya eva hotrakāṇāṃ paridhānīyā bhavanti //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 3.0 tābhyām anujñāto jāyāṃ vindetānagnikāṃ samānajātīyām asagotrāṃ mātur asapiṇḍāṃ jyāyasaḥ kanīyasīm //
JaimGS, 2, 2, 16.0 ye samānāḥ sumanasa iti pradakṣiṇaṃ kṛtvā //
JaimGS, 2, 2, 17.1 ye samānāḥ sumanaso jīvā jīveṣu māmakāḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 45, 2.1 te pratyūcur ṛṣaya ete mantrakṛtaḥ purājāḥ punar ājāyante vedānāṃ guptyai kam te vai vidvāṃso vainya tad vadanti samānam puruṣam bahudhā niviṣṭam iti //
JUB, 1, 45, 3.1 imāṃ ha vā tad devatāṃ trayyāṃ vidyāyām imāṃ samānām abhy eka āpayanti naike /
JUB, 1, 53, 3.1 tad yan manaś ca prāṇaś ca tat samānam /
JUB, 1, 53, 3.2 atha yā vāk cāpānaś ca tat samānam /
JUB, 4, 1, 1.1 śvetāśvo darśato harinīlo 'si haritaspṛśaḥ samānabuddho mā hiṃsīḥ /
Jaiminīyabrāhmaṇa
JB, 1, 17, 12.0 tasmād u samānasyaiva retasaḥ sato yādṛśa eva bhavati tādṛśo jāyate //
JB, 1, 106, 11.0 tad āhur yad ājyāni sarvāṇi samānanidhanāni kenājāmi kriyanta iti //
JB, 1, 125, 4.0 tat samānaṃ brahma na vyajayata //
JB, 1, 254, 34.0 samānaṃ chandaḥ //
JB, 1, 254, 36.0 tasmād dve akṣyau samānaṃ paśyataḥ //
JB, 1, 286, 23.0 samānaṃ nāv annādyaṃ bhaviṣyati puras tvā dhāsya iti //
JB, 1, 287, 6.0 samānaṃ hy enayor annādyam //
JB, 1, 298, 2.0 te samānanidhane asṛjyetām antarnidhane vā bahirnidhane vā //
JB, 1, 300, 33.0 samānau vā ātmā ca jāyā ca //
JB, 1, 307, 3.0 samānā hy ṛksamasya ca svārasya ca jāmyajāmitā //
JB, 1, 320, 11.0 yady u vai samāne yajñakratau dvedhā jigāsati viṣiktā ime rasā yātayāmāno bhavanti //
JB, 1, 345, 2.0 samānāya vā ete yajñāya samānāya sukṛtāya samārabhya dīkṣante //
JB, 1, 345, 2.0 samānāya vā ete yajñāya samānāya sukṛtāya samārabhya dīkṣante //
JB, 1, 361, 3.0 atho yad evaiṣā samānā satī devatā nānā prajāsu pratiṣṭhitā teno asaṃsutam iti //
JB, 2, 1, 19.0 samānīṃ bata vācaṃ vadati na batainaṃ paryetīti //
Jaiminīyaśrautasūtra
JaimŚS, 18, 15.0 samānaṃ param //
Kauśikasūtra
KauśS, 1, 2, 38.0 paścād ājyasya nidhāyālaṃkṛtya samānenotpunāti //
KauśS, 1, 8, 7.0 anantarāṇi samānāni yuktāni //
KauśS, 8, 4, 1.0 yad akṣeṣv iti samānavasanau bhavataḥ //
KauśS, 11, 7, 29.0 vaivasvatādi samānam //
KauśS, 11, 7, 30.0 prāpya gṛhān samānaḥ piṇḍapitṛyajñaḥ //
KauśS, 12, 1, 18.2 annānāṃ mukham asi mukham ahaṃ śreṣṭhaḥ samānānāṃ bhūyāsam /
KauśS, 13, 5, 9.1 varam anaḍvāham iti samānam //
KauśS, 13, 14, 9.1 varam anaḍvāham iti samānam //
KauśS, 14, 5, 24.1 atha pramāṇaṃ vakṣyāmaḥ samānaṃ vidyudulkayoḥ /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 6.6 iti samānaṃ sviṣṭakṛt //
Kauṣītakibrāhmaṇa
KauṣB, 5, 4, 8.0 samānāni pañca saṃcarāṇi havīṃṣi bhavanti pauṣṇāntāni vaiśvadevikāni //
KauṣB, 5, 7, 11.0 samānāni ṣaṭ saṃcarāṇi havīṃṣi bhavanty aindrāgnāntāni vāruṇapraghāsikāni //
KauṣB, 5, 10, 13.0 samānāni tveva pañca saṃcarāṇi havīṃṣi bhavanti pauṣṇāntāni vaiśvadevikāni //
KauṣB, 7, 7, 5.0 samānau hīmau prāṇodānau //
KauṣB, 8, 11, 14.0 vaṣaṭkāreṇa ha vā ṛg yātayāmā bhavati samāne 'han //
KauṣB, 9, 2, 22.0 yasya ha kasya ca ṣaṭ samānasya chandasas tā gāyatrīm abhisaṃpadyante //
KauṣB, 10, 6, 9.0 samānā hīme prāṇāpānāḥ //
KauṣB, 11, 4, 5.0 samānena sūktena samārohet //
KauṣB, 11, 4, 7.0 yatra vā samānasyārṣeyaḥ syāt tad anavānaṃ saṃkrāmet //
KauṣB, 11, 5, 15.0 samānodarkāṇy uttamāni kratūnāṃ pāṅktāny anvāha //
KauṣB, 12, 10, 3.0 athetarat samānam //
KauṣB, 13, 1, 22.0 samāno hyayaṃ prāṇaḥ //
Khādiragṛhyasūtra
KhādGS, 3, 1, 35.0 na samānarṣyā //
Kātyāyanaśrautasūtra
KātyŚS, 5, 7, 4.0 samānabarhiṣī vā kālakarmaikatvāt //
KātyŚS, 6, 7, 26.0 akriyānyasya samānārthatvāt //
KātyŚS, 10, 9, 30.0 vaiśyarājanyayoḥ some nyagrodhastibhīn upanahyecchan bhakṣāya krayaṇaprabhṛty anusomam āvṛtā samānam āsādanaṃ prāg abhiṣavāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 15, 5.0 etad vaḥ satyam ity uktvā samānā vaḥ saṃ vo manāṃsīty ṛtvig ubhau samīkṣamāṇo japati //
KāṭhGS, 62, 5.0 ye samānā iti dvābhyāṃ sthālīpākasya peśīnāṃ ca juhoti //
KāṭhGS, 66, 7.2 samānā vaḥ saṃ vo manāṃsīti //
Kāṭhakasaṃhitā
KS, 6, 1, 37.0 nāsmād anyas samāneṣu vasīyān bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 3, 1.0 samāne vai yonā āstāṃ sūryaś cāgniś ca //
KS, 6, 7, 23.0 uttamas samānānāṃ bhavati yasyaivam agnihotraṃ hūyate //
KS, 8, 8, 71.0 samānabarhiṣī uttare kārye //
KS, 8, 8, 75.0 tasmāt samānabarhiṣī uttare kārye //
KS, 9, 3, 16.0 samānam etad yat pañcathaś cartuṣ ṣaṣṭhaś ca //
KS, 10, 8, 23.0 indrāya gharmavata ekādaśakapālaṃ nirvaped indrāyendriyavata ekādaśakapālam indrāyārkavata ekādaśakapālaṃ samānabarhīṃṣi bubhūṣan //
KS, 11, 1, 47.0 yat samānī devatā dvedhā kriyate tasmāt samānaṃ sac cakṣur dvedhā //
KS, 11, 1, 47.0 yat samānī devatā dvedhā kriyate tasmāt samānaṃ sac cakṣur dvedhā //
KS, 11, 1, 48.0 tasmāt samānī yājyānuvākye bhavataḥ //
KS, 12, 1, 58.0 samānam ekakapālānāṃ brāhmaṇam //
KS, 12, 1, 73.0 samānam ekakapālānāṃ brāhmaṇam //
KS, 12, 1, 88.0 samānam ekakapālānāṃ brāhmaṇam //
KS, 12, 5, 71.0 pṛṣṭham eva samānānāṃ bhavati ya evaṃ vidvān etayā yajate //
KS, 12, 7, 56.0 agram eva samānānāṃ paryeti ya evaṃ vidvān āgrāyaṇena yajate //
KS, 13, 3, 88.0 nāsmād anyas samāneṣu vasīyān bhavati ya evaṃ vidvān etābhyāṃ yajate //
KS, 20, 4, 50.0 samānaprabhṛtayo bhavanti nānodarkāḥ //
KS, 20, 4, 51.0 tasmāt samānād yoner nānārūpāḥ prajāyante //
KS, 20, 10, 14.0 samānaprabhṛtayo bhavanti samānodarkāḥ //
KS, 20, 10, 14.0 samānaprabhṛtayo bhavanti samānodarkāḥ //
KS, 20, 10, 15.0 samānaprabhṛtayo hy ṛtavas samānodarkāḥ //
KS, 20, 10, 15.0 samānaprabhṛtayo hy ṛtavas samānodarkāḥ //
KS, 20, 10, 18.0 tasmāt samānasya saṃvatsarasya nānārūpāṇi //
KS, 20, 10, 24.0 tasmād ete samānāḥ pariyanto na jīryanti //
KS, 20, 11, 64.0 mūrdhaiva samānānāṃ bhavati ya evaṃ vidvān etā upadhatte //
KS, 21, 3, 34.0 nānāprabhṛtayo bhavanti samānodarkāḥ //
KS, 21, 3, 35.0 tasmāt samānasya saṃvatsarasya nānā rūpāṇi //
KS, 21, 4, 19.0 uttamas samānānāṃ bhavati ya evaṃ vidvān etā upadhatte //
KS, 21, 5, 48.0 vyāvṛtam eva gacchati śraiṣṭhyaṃ samānānām //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 1.5 idam ahaṃ yo me samāno yo 'samāno 'rātīyati tasya grīvā apikṛntāmi /
MS, 1, 2, 10, 1.9 idam ahaṃ tān valagān udvapāmi yān me samāno yān asamāno nicakhāna ye kulphadaghne /
MS, 1, 4, 5, 3.0 bahūnāṃ samānam ahar yajamānānāṃ yaḥ pūrvedyur agniṃ gṛhṇāti sa śvobhūte devatā abhiyajate //
MS, 1, 6, 8, 14.0 atha yaṃ kāmayed uttaraṃ vasīyāñ śreyānt syād iti tasyāgnaye pavamānāya nirupyātha pāvakāya ca śucaye cottare haviṣī samānabarhiṣi nirvapet //
MS, 1, 6, 8, 43.0 tebhyaḥ samāno varo deyaḥ //
MS, 1, 6, 12, 58.0 so 'bravīd bahavo vai me samānās te mā vakṣyanti kim ayaṃ devyāḥ putro devebhyo mātur bhrātrebhyā āhārṣīd astv eva me kiṃcid iti //
MS, 1, 7, 4, 30.0 samānam etad yat pañcamaś ca ṛtuḥ ṣaṣṭhaś ca //
MS, 1, 8, 2, 48.0 saha vā etā āstām agniś ca sūryaś ca samāne yonā ayasi lohite //
MS, 1, 8, 7, 13.0 upāsya samānāḥ sājātyaṃ yanti //
MS, 2, 1, 8, 2.0 samānyā mṛdaś caruṃ ca kuryuḥ kumbhaṃ ca //
MS, 2, 2, 6, 6.1 samānā vā ākūtāni samānā hṛdayāni vaḥ /
MS, 2, 2, 6, 6.1 samānā vā ākūtāni samānā hṛdayāni vaḥ /
MS, 2, 2, 6, 6.2 samānam astu vo mano yathā vaḥ susahāsati //
MS, 2, 2, 6, 7.1 samāno mantraḥ samitiḥ samānī samānaṃ vrataṃ saha cittam eṣām /
MS, 2, 2, 6, 7.1 samāno mantraḥ samitiḥ samānī samānaṃ vrataṃ saha cittam eṣām /
MS, 2, 2, 6, 7.1 samāno mantraḥ samitiḥ samānī samānaṃ vrataṃ saha cittam eṣām /
MS, 2, 2, 6, 7.2 samānaṃ kratum abhimantrayadhvaṃ samānena vo haviṣā juhomi //
MS, 2, 2, 6, 7.2 samānaṃ kratum abhimantrayadhvaṃ samānena vo haviṣā juhomi //
MS, 2, 3, 6, 33.0 samānaṃ vai cakṣur dvedhā tu //
MS, 2, 3, 6, 34.0 yat samānī devatā carum abhito bhavati nānānam evāsmai cakṣuṣī pratidadhāti //
MS, 2, 5, 10, 26.2 samānaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ //
MS, 2, 13, 1, 1.1 sam anyā yanty upayanty anyāḥ samānam ūrvaṃ nadyaḥ pṛṇanti /
MS, 2, 13, 10, 4.1 chandasvatī uṣasau pepiśāne samānaṃ yonim anusaṃcarete /
MS, 2, 13, 10, 9.2 samānajanmā kratur asty ekaḥ sarvaḥ sarvā vicaratu prajānan //
MS, 2, 13, 10, 12.2 pañca diśaḥ pañcadaśena kᄆptāḥ samānamūrdhnīr abhi lokam ekam //
MS, 2, 13, 10, 13.1 triṃśat svasārā upayanti niṣkṛtaṃ samānaṃ ketuṃ pratimuñcamānāḥ /
MS, 3, 7, 4, 2.17 varṣmainaṃ samānānāṃ gamayati /
MS, 3, 11, 10, 13.1 ye samānāḥ samanasaḥ pitaro yamarājye /
MS, 3, 11, 10, 14.1 ye samānāḥ samanaso jīvā jīveṣu māmakāḥ /
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 1.1 dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte /
MuṇḍU, 3, 1, 2.1 samāne vṛkṣe puruṣo nimagno 'nīśayā śocati muhyamānaḥ /
Mānavagṛhyasūtra
MānGS, 1, 7, 8.1 bandhumatīṃ kanyām aspṛṣṭamaithunām upayaccheta samānavarṇām asamānapravarāṃ yavīyasīṃ nagnikāṃ śreṣṭhām //
MānGS, 1, 7, 8.1 bandhumatīṃ kanyām aspṛṣṭamaithunām upayaccheta samānavarṇām asamānapravarāṃ yavīyasīṃ nagnikāṃ śreṣṭhām //
MānGS, 1, 8, 10.0 samānā vā ākūtānīti saha japanty āntād anuvākasya //
MānGS, 1, 12, 6.1 tasya svasti vācayitvā samānā vā ākūtānīti saha japanti //
MānGS, 2, 4, 7.0 sthālīpākam anvāyātayati samānadevataṃ paśunā //
MānGS, 2, 11, 20.1 jayaprabhṛti samānam //
MānGS, 2, 13, 7.1 jayaprabhṛti samānam //
MānGS, 2, 15, 7.1 jayaprabhṛti samānam //
MānGS, 2, 18, 3.1 jayaprabhṛti samānam //
Pañcaviṃśabrāhmaṇa
PB, 1, 7, 6.0 vaiśvānaraḥ pratnathā nākam āruhad divaḥ pṛṣṭhe mandamānaḥ sumanmabhiḥ sa pūrvavaj jantave dhanaṃ samānam ayman paryeti jāgṛviḥ //
PB, 4, 3, 7.0 samānaṃ sāma bhavaty anyonyaḥ pragātho 'nyadanyaddhi citram adhvānam avagacchanneti //
PB, 4, 3, 8.0 vṛṣā vā eṣa retodhā yad abhīvartaḥ pragātheṣu reto dadhad eti yad itaḥ samānaṃ sāma bhavaty anyonyaḥ pragātho reta eva tad dadhati yat parastāt samānaḥ pragātho bhavatyanyadanyat sāma reta eva taddhitaṃ prajanayanti //
PB, 4, 3, 8.0 vṛṣā vā eṣa retodhā yad abhīvartaḥ pragātheṣu reto dadhad eti yad itaḥ samānaṃ sāma bhavaty anyonyaḥ pragātho reta eva tad dadhati yat parastāt samānaḥ pragātho bhavatyanyadanyat sāma reta eva taddhitaṃ prajanayanti //
PB, 6, 2, 9.0 adhipatiḥ samānānāṃ bhavati ya evaṃ veda //
PB, 6, 3, 7.0 jyotiḥ samānānāṃ bhavati ya evaṃ veda //
PB, 6, 3, 10.0 tiṣṭhante 'smai samānāḥ śraiṣṭhyāya ya evaṃ veda //
PB, 6, 9, 10.0 pavasva vāco 'griya iti pratipadaṃ kuryād yaṃ kāmayeta samānānāṃ śreṣṭhaḥ syād iti //
PB, 7, 5, 3.0 tiṣṭhante 'smai samānāḥ śraiṣṭhyāya ya evaṃ veda //
PB, 7, 6, 11.0 tayoḥ samānaṃ nidhanam āsīt tasmin nātiṣṭhetāṃ ta ājim aitāṃ tayor has iti bṛhat prāṇam udajayad as iti rathantaram apānam abhisamaveṣṭata //
PB, 8, 5, 4.0 nāsike vā ete yajñasya yad uṣṇikkakubhau tasmāt samānaṃ chandaḥ satī nānā yajñaṃ vahatas tasmāt samānāyā nāsikāyāḥ satyā nānā prāṇāv uccarataḥ //
PB, 8, 5, 4.0 nāsike vā ete yajñasya yad uṣṇikkakubhau tasmāt samānaṃ chandaḥ satī nānā yajñaṃ vahatas tasmāt samānāyā nāsikāyāḥ satyā nānā prāṇāv uccarataḥ //
PB, 10, 2, 3.0 jyotiḥ samānānāṃ bhavati ya evaṃ veda //
PB, 10, 6, 7.0 yasmād eṣā samānā satī ṣaḍahavibhaktir nānārūpā tasmād virūpaḥ saṃvvatsaraḥ //
PB, 10, 7, 5.0 yasmād eṣā samānā saty agnivibhaktir nānārūpā tasmād yathartvādityas tapati //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 9, 2.0 svarāṇāṃ yasmād eṣā samānā satī svaravibhaktir nānārūpā tasmād yathartu vāyuḥ pavate //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 11, 4, 10.0 kāleyaṃ bhavati samānaloke vai kāleyaṃ ca rathantaraṃ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭhāya sattram āsate //
PB, 11, 11, 3.0 evā hy asi vīrayur iti samānaṃ vadantīdam ittham asad iti //
PB, 11, 11, 7.0 āmahīyavaṃ bhavati kᄆptiś cānnādyaṃ ca samānaṃ vadantīṣu kriyata idam ittham asad iti //
PB, 11, 11, 10.0 tad u samānaṃ vadantīṣu kriyate samṛddhyai //
PB, 13, 9, 4.0 samānaṃ vai simānāṃ rūpaṃ revatīnāṃ ca simābhyo hy adhi revatyaḥ prajāyante //
PB, 15, 3, 30.0 varuṇāya devatā rājyāya nātiṣṭhanta sa etad devasthānam apaśyat tato vai tās tasmai rājyāyātiṣṭhanta tiṣṭhante 'smai samānāḥ śraiṣṭhyāya //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 8.1 varṣmo 'smi samānānām udyatāmiva sūryaḥ /
PārGS, 3, 3, 5.2 triṃśat svasāra upayanti niṣkṛtaṃ samānaṃ ketuṃ pratimuñcamānāḥ /
PārGS, 3, 3, 5.13 pañca diśaḥ pañcadaśena kᄆptāḥ samānamūrdhnīr adhi lokam ekaṃ svāhā /
PārGS, 3, 3, 5.19 samānamarthaṃ svapasyamānā bibhratī jarām ajara uṣa āgāḥ svāhā /
PārGS, 3, 10, 10.0 yadyupeto bhūmijoṣaṇādisamānam āhitāgner odakāntasya gamanāt //
PārGS, 3, 10, 17.0 samānagrāmavāse yāvat saṃbandham anusmareyuḥ //
PārGS, 3, 10, 37.0 praveśanādi samānamitaraiḥ //
Taittirīyabrāhmaṇa
TB, 2, 2, 10, 3.5 adhipatir eva samānānāṃ bhavati /
TB, 2, 2, 10, 6.3 upainaṃ samānāḥ saṃviśanti /
TB, 2, 3, 1, 3.9 vasiṣṭhaḥ samānānāṃ bhavati /
TB, 3, 1, 4, 3.5 samānānāṃ ha vai rājyam abhijayati /
TB, 3, 1, 4, 10.5 bhagī ha vai śreṣṭhī samānānāṃ bhavati /
TB, 3, 1, 4, 11.7 savitā samānānāṃ bhavati /
TB, 3, 1, 4, 14.4 śraiṣṭhyaṃ ha vai samānānām abhijayati /
TB, 3, 1, 5, 2.5 jyaiṣṭhyaṃ ha vai samānānām abhijayati /
TB, 3, 1, 5, 8.5 agraṃ ha vai samānānāṃ paryeti /
TB, 3, 1, 5, 14.5 samānānāṃ ha vai rājyam abhijayati /
TB, 3, 1, 6, 3.5 priyo ha vai samānānāṃ subhago bhavati /
TB, 3, 1, 6, 5.5 pratiṣṭhā ha vai samānānāṃ bhavati /
Taittirīyasaṃhitā
TS, 1, 3, 2, 1.2 idam ahaṃ taṃ valagam udvapāmi yaṃ naḥ samāno yam asamāno nicakhāna /
TS, 1, 3, 2, 1.2 idam ahaṃ taṃ valagam udvapāmi yaṃ naḥ samāno yam asamāno nicakhāna /
TS, 1, 3, 2, 1.3 idam enam adharaṃ karomi yo naḥ samāno yo 'samāno 'rātīyati /
TS, 1, 3, 2, 1.3 idam enam adharaṃ karomi yo naḥ samāno yo 'samāno 'rātīyati /
TS, 1, 5, 7, 11.1 mūrdhānam evainaṃ samānānāṃ karoti //
TS, 2, 1, 6, 1.2 pṛṣṭhaṃ samānānāṃ syām iti /
TS, 2, 1, 6, 1.4 sa evainam pṛṣṭhaṃ samānānāṃ karoti /
TS, 2, 2, 8, 6.6 yo 'laṃ śriyai sant sadṛṅk samānaiḥ syāt tasmā etam aindram ekādaśakapālaṃ nirvapet /
TS, 2, 2, 11, 5.1 bhavataḥ priyam evainaṃ samānānāṃ karoti /
TS, 2, 2, 11, 6.4 yaḥ samānair mitho vipriyaḥ syāt tam etayā saṃjñānyā yājayet /
TS, 2, 2, 11, 6.6 indram evainam bhūtaṃ jyaiṣṭhyāya samānā abhisaṃjānate /
TS, 2, 2, 11, 6.7 vasiṣṭhaḥ samānānām bhavati //
TS, 3, 4, 8, 1.2 ātmane hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭram prajā rāṣṭram paśavo rāṣṭraṃ yac chreṣṭho bhavati rāṣṭreṇaiva rāṣṭram avarunddhe vasiṣṭhaḥ samānānām bhavati /
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 5, 1, 2, 24.1 pāpavasyasaṃ vā etat kriyate yac chreyasā ca pāpīyasā ca samānaṃ karma kurvanti //
TS, 5, 2, 1, 5.2 agram evainaṃ samānānāṃ karoti /
TS, 5, 2, 1, 5.12 varṣmaivainaṃ samānānāṃ karoti /
TS, 5, 2, 2, 18.1 varṣmaivainaṃ samānānāṃ karoti //
TS, 5, 3, 1, 15.1 samānaprabhṛtayo bhavanti samānodarkāḥ //
TS, 5, 3, 1, 15.1 samānaprabhṛtayo bhavanti samānodarkāḥ //
TS, 5, 3, 1, 16.1 tasmāt samānā ṛtavaḥ //
TS, 5, 3, 1, 21.1 tasmāt samānāḥ santa ṛtavo na jīryanti //
TS, 5, 3, 8, 13.0 mūrdhānam evainaṃ samānānāṃ karoti //
TS, 5, 3, 8, 32.0 yat aticchandasam upadadhāti varṣmaivainaṃ samānānāṃ karoti //
TS, 5, 4, 2, 20.0 yasyaitā upadhīyanta adhipatir eva samānānām bhavati //
TS, 5, 5, 3, 24.0 samānaṃ hi cakṣuḥ samṛddhyai //
TS, 6, 1, 1, 18.0 tīrtham eva samānānām bhavati //
TS, 6, 1, 9, 35.0 yad aticchandasarcā mimīte varṣmaivainaṃ samānānāṃ karoti //
TS, 6, 2, 11, 11.0 idam ahaṃ taṃ valagam udvapāmi yaṃ naḥ samāno yam asamāno nicakhānety āha //
TS, 6, 2, 11, 12.0 dvau vāva puruṣau yaś caiva samāno yaś cāsamānaḥ //
TS, 6, 4, 11, 5.0 yasyaivaṃ viduṣa āgrayaṇāgrā grahā gṛhyante 'gram eva samānānām paryeti //
TS, 6, 4, 11, 7.0 bhrātṛvyasyaiva ruktvāgraṃ samānānām paryeti //
TS, 6, 5, 2, 5.0 mūrdhānam evainaṃ samānānāṃ karoti //
TS, 6, 6, 11, 19.0 yasyaivaṃ viduṣaḥ ṣoḍaśī gṛhyate 'gram eva samānānām paryeti //
Taittirīyāraṇyaka
TĀ, 2, 4, 3.2 nen na ṛṇān ṛṇava it samāno yamasya loke adhirajjur āya //
TĀ, 2, 14, 3.0 uttamaṃ nākaṃ rohaty uttamaḥ samānānāṃ bhavati yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati brahmaṇaḥ sāyujyaṃ gacchati //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 2, 1.0 mātur asapiṇḍāṃ pitur asamānaṛṣigotrajātāṃ lakṣaṇasampannāṃ nagnikāṃ kanyāṃ varayitvā pañcāheṣu kulasya pariśuddhyai sapiṇḍaiḥ śrotriyaiḥ saha bhūtaṃ bhuñjīta //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 6.0 tau samānopadeśau //
VaikhŚS, 10, 17, 3.0 samānadevataṃ paśunaikādaśakapālaṃ vrīhimayaṃ puroḍāśam āgnīdhro nirvapati //
Vasiṣṭhadharmasūtra
VasDhS, 8, 1.1 gṛhastho vinītakrodhaharṣo guruṇānujñātaḥ snātvāsamānārṣeyām aspṛṣṭamaithunām avaravayasīṃ sadṛśīṃ bhāryāṃ vindeta //
VasDhS, 17, 79.1 ata ūrdhvaṃ samānārthajanmapiṇḍodakagotrāṇāṃ pūrvaḥ pūrvo garīyān //
VasDhS, 21, 14.2 tāsāṃ tu lokāḥ patibhiḥ samānā gomāyulokā vyabhicāriṇīnām //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 23.3 idam ahaṃ taṃ valagam utkirāmi yaṃ me samāno yam asamāno nicakhāna /
VSM, 13, 5.2 samānaṃ yonim anusaṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ //
Vārāhagṛhyasūtra
VārGS, 10, 2.1 asamānapravarair vivāhaḥ /
VārGS, 14, 21.2 avasthāpanaprabhṛti samānam /
VārGS, 14, 21.5 kanyāgnim ayakṣateti samānam //
VārGS, 14, 27.4 samānaṃ prakramaṇaṃ mārjanaṃ ca //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 56.1 samānaṃ darśapūrṇamāsayor vidhānam anyatra nirdeśāt //
VārŚS, 1, 1, 1, 58.1 sāṃnāyyena samānadevataḥ //
VārŚS, 1, 3, 4, 31.1 sāṃnāyyena samānadevatasya dohayoś ca samavadāya pracarati //
VārŚS, 1, 3, 7, 7.2 ārabhethām anusaṃrabhethāṃ samānaṃ panthām apathā ghṛtasya /
VārŚS, 1, 4, 2, 4.1 yad ado divo yad idaṃ pṛthivyāḥ samānaṃ yonim abhisaṃbabhūvathuḥ /
VārŚS, 1, 6, 1, 25.0 samānaḥ khanano nivapanaś ca //
VārŚS, 1, 6, 2, 7.5 vāyuḥ sūryo yajñaṃ nayatv iti samānam //
VārŚS, 1, 6, 2, 9.1 pāṇiprakṣālanaprabhṛti samānam ā pātraprayogāt //
VārŚS, 1, 6, 2, 13.1 sphyaprakṣālanaprabhṛti samānam ājyagrahebhyaḥ //
VārŚS, 1, 6, 6, 20.1 vrīhīṇāṃ paśunā samānadevataṃ paśupuroḍāśaṃ śrapayati //
VārŚS, 1, 7, 2, 13.0 avinirdeśe samānam ubhayoḥ karma //
VārŚS, 1, 7, 2, 16.0 samāno hotā brahmāgnīdhraḥ utkaraḥ //
VārŚS, 1, 7, 2, 43.3 agnis tigmeneti samānam //
VārŚS, 1, 7, 4, 79.3 agnis tigmeneti samānam //
VārŚS, 1, 7, 5, 4.6 agnis tigmeneti samānam //
VārŚS, 1, 7, 5, 14.1 samānaṃ paśukarmottamāt prayājāt //
VārŚS, 1, 7, 5, 23.1 samānam āntāt paśukarma //
VārŚS, 1, 7, 5, 30.1 samānam ubhayoḥ karma //
VārŚS, 1, 7, 5, 34.1 samāneḍā //
VārŚS, 1, 7, 5, 37.1 samānam anyat samānam anyat //
VārŚS, 1, 7, 5, 37.1 samānam anyat samānam anyat //
VārŚS, 2, 1, 2, 15.1 samānam anyat //
VārŚS, 2, 1, 2, 17.1 samānam ā dīkṣāhutibhyaḥ pūrṇāhutivarjam //
VārŚS, 2, 1, 4, 31.1 prāyaṇīyāprabhṛti samānam opasadbhyaḥ //
VārŚS, 2, 1, 8, 16.6 tvām arthasya haviṣaḥ samānamittvāṃ maho vṛṇate nānyaṃ tvat /
VārŚS, 2, 2, 2, 20.1 purīṣaprabhṛti samānam //
VārŚS, 2, 2, 4, 21.1 pṛṣṭhyābarhiḥprabhṛti samānam ā dhiṣṇyān nivapati //
VārŚS, 2, 2, 5, 19.1 samānam anyat //
VārŚS, 3, 2, 1, 18.1 evaṃ samānajātīyena tṛṇāntardhānena sarvān anukrāmati //
VārŚS, 3, 2, 1, 21.2 samārṣeyāṇāṃ samānanāmadheyānāṃ ca sakṛdvacanam //
VārŚS, 3, 2, 3, 4.1 samānaḥ prāyaṇīyaḥ //
VārŚS, 3, 2, 6, 6.0 evaṃ samānajātīyena sarvān anukrāmati paśūṃś ca //
VārŚS, 3, 2, 6, 17.0 yadi śvo bhūte samānam //
VārŚS, 3, 2, 6, 47.0 ekaḥ paśupuroḍāśaḥ samānadevateṣu pratipaśu nānādevateṣu //
VārŚS, 3, 2, 7, 73.1 samānaḥ saṃpraiṣaḥ //
VārŚS, 3, 3, 3, 38.1 samānam āvabhṛthāt //
VārŚS, 3, 4, 1, 47.1 samānam ā dīkṣāhutibhyo bhuñjīta //
VārŚS, 3, 4, 4, 4.1 samānam opapāyanāt //
VārŚS, 3, 4, 5, 12.1 samānam āvabhṛthāt //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 13.0 samānagrāme ca vasatām anyeṣām api vṛddhatarāṇāṃ prāk prātarāśāt //
ĀpDhS, 1, 9, 10.0 samānāgāra ity eke //
ĀpDhS, 1, 17, 2.0 anarhadbhir vā samānapaṅktau //
ĀpDhS, 2, 21, 3.0 sarveṣām upanayanaprabhṛti samāna ācāryakule vāsaḥ //
Āpastambagṛhyasūtra
ĀpGS, 12, 3.1 madhyandine 'gner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuram abhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 12, 8.1 uttarena yajuṣā 'hatam antaraṃ vāsaḥ paridhāya sārvasurabhiṇā candanenottarair devatābhyaḥ pradāyottarayānulipya maṇiṃ sauvarṇaṃ sopadhānaṃ sūtrotam uttarayodapātre triḥ pradakṣiṇaṃ pariplāvyottarayā grīvāsv ābadhyaivam eva bādaraṃ maṇiṃ mantravarjaṃ savye pāṇāv ābadhyāhatam uttaraṃ vāso revatīs tveti samānam //
ĀpGS, 16, 8.1 apāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 22, 8.1 sviṣṭakṛtprabhṛti samānam ā piṇḍanidhānāt //
Āpastambaśrautasūtra
ĀpŚS, 6, 21, 1.5 agne yo no anti śapati yaś ca dūre samāno agne araṇo durasyuḥ /
ĀpŚS, 7, 14, 3.0 dhruvāsamañjanādi karma pratipadyate samānam ā pravarāt //
ĀpŚS, 7, 27, 5.0 samānam ā pratyāśrāvaṇāt //
ĀpŚS, 16, 24, 9.1 madhuś ca mādhavaś ceti dve ṛtavye samānatayādevate //
ĀpŚS, 16, 35, 5.6 tvām arbhasya haviṣaḥ samānam it tvāṃ maho vṛṇate naro nānyaṃ tvat /
ĀpŚS, 18, 6, 11.1 samānaṃ tu sviṣṭakṛdiḍam //
ĀpŚS, 18, 12, 5.1 samānaṃ tu sviṣṭakṛdiḍam //
ĀpŚS, 18, 19, 16.1 samānaṃ tu sviṣṭakṛdiḍam //
ĀpŚS, 18, 20, 2.1 samānam āvabhṛthāt //
ĀpŚS, 19, 4, 4.1 samānaṃ tu sviṣṭakṛdiḍam //
ĀpŚS, 19, 8, 2.1 bārhaspatyavarjaṃ samānam ā paryagnikaraṇāt //
ĀpŚS, 19, 9, 1.2 ye samānā ity adhvaryuḥ /
ĀpŚS, 19, 10, 3.1 sviṣṭakṛtprabhṛti samānam āvabhṛthāt //
ĀpŚS, 19, 13, 1.1 agnipraṇayanādi pāśukaṃ karma pratipadyate samānam ātimuktibhyaḥ //
ĀpŚS, 19, 13, 10.1 barhiṣaḥ sambharaṇādi pāśukaṃ karma pratipadyate samānam ā vapāyā homāt //
ĀpŚS, 19, 13, 25.1 samānam ata ūrdhvaṃ pāśukaṃ karma //
ĀpŚS, 19, 14, 16.1 svayamātṛṇṇādi samānam uttaram //
ĀpŚS, 19, 14, 26.1 svayamātṛṇṇādi samānam uttaram //
ĀpŚS, 19, 15, 5.1 svayamātṛṇṇādi samānam uttaram anyatrānuśaṃsanāt //
ĀpŚS, 20, 22, 5.1 samānam āvabhṛthāt //
ĀpŚS, 20, 23, 3.1 samānaṃ tu sviṣṭakṛdiḍam //
ĀpŚS, 22, 25, 17.0 samānam uttaraṃ pūrveṇa paśubandhavarjam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 2.1 yat tu samānaṃ tad vakṣyāmaḥ //
ĀśvGS, 3, 5, 8.0 samānī va ākūtir ity ekā //
ĀśvGS, 3, 7, 2.0 abhyudiyācced akarmaśrāntam anabhirūpeṇa karmaṇā vāgyata iti samānam uttarābhiś catasṛbhir upasthānam //
ĀśvGS, 4, 4, 6.0 taṃ dahyamānam anumantrayate prehi prehi pathibhiḥ pūrvebhir iti samānam //
ĀśvGS, 4, 8, 16.0 prokṣaṇādi samānaṃ paśunā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 19.1 yāvanto 'nantarhitāḥ samānagotrās tāvatāṃ sakṛt //
ĀśvŚS, 4, 13, 3.1 ātaḥ samānaṃ brahmaṇaś ca //
ĀśvŚS, 9, 3, 7.0 saṃvatsarānte samānapakṣe abhiṣecanīyadaśapeyau //
ĀśvŚS, 9, 10, 8.1 tasya samānaṃ viśvajitā pragāthebhyaḥ //
ĀśvŚS, 9, 10, 15.1 samānaṃ tṛtīyasavanaṃ bṛhaspatisavena /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 2, 1, 1, 7.9 samānaṃ vai purīṣaṃ ca karīṣaṃ ca /
ŚBM, 2, 2, 1, 16.1 kevalabarhiḥ prathamaṃ havir bhavati samānabarhiṣī uttare /
ŚBM, 2, 2, 1, 16.7 tasmāt samānabarhiṣī //
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 7, 1, 1.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhur yoṣo vā eṣā yad abhris tasmādāha nāryasīti //
ŚBM, 4, 5, 1, 2.3 tad vā etat samānam eva haviḥ /
ŚBM, 4, 5, 5, 12.2 samānam upāṃśvantaryāmayoḥ śukrapātram ṛtupātram āgrayaṇapātram ukthyapātram /
ŚBM, 4, 6, 8, 5.6 teṣāṃ samāna āhavanīyo bhavati nānā gārhapatyā dīkṣopasatsu //
ŚBM, 4, 6, 8, 10.5 teṣāṃ samāna āhavanīyo bhavati samāno gārhapatyo dīkṣopasatsu //
ŚBM, 4, 6, 8, 10.5 teṣāṃ samāna āhavanīyo bhavati samāno gārhapatyo dīkṣopasatsu //
ŚBM, 4, 6, 8, 15.10 teṣāṃ samāna āhavanīyo bhavati samāno gārhapatyo dīkṣopasatsu //
ŚBM, 4, 6, 8, 15.10 teṣāṃ samāna āhavanīyo bhavati samāno gārhapatyo dīkṣopasatsu //
ŚBM, 4, 6, 8, 19.3 samāna āhavanīyo bhavati nānā gārhapatyāḥ /
ŚBM, 4, 6, 8, 20.3 samāna āhavanīyo bhavati samāno gārhapatyaḥ samāna āgnīdhrīyaḥ /
ŚBM, 4, 6, 8, 20.3 samāna āhavanīyo bhavati samāno gārhapatyaḥ samāna āgnīdhrīyaḥ /
ŚBM, 4, 6, 8, 20.3 samāna āhavanīyo bhavati samāno gārhapatyaḥ samāna āgnīdhrīyaḥ /
ŚBM, 4, 6, 8, 20.6 tasyaiṣaiva samānyāvṛd yad anyad dhiṣṇyebhyaḥ //
ŚBM, 5, 1, 5, 18.2 juhoti vānu vā mantrayate yadi juhoti yady anumantrayate samāna eva bandhuḥ //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro vā imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 2, 1, 1.2 āhavanīyam abhyaiti sa etā dvādaśāptīrjuhoti vā vācayati vā yadi juhoti yadi vācayati samāna eva bandhuḥ //
ŚBM, 5, 2, 1, 3.2 juhoti vā vācayati vā yadi juhoti yadi vācayati samāna eva bandhuḥ //
ŚBM, 5, 2, 2, 16.2 juhoti vā vācayati vā yadi juhoti yadi vācayati samāna eva bandhuḥ //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 5, 13.2 vaiśvānaraṃ dvādaśakapālam puroḍāśaṃ nirvapati vāruṇaṃ yavamayaṃ caruṃ tābhyām anūcīnāhaṃ veṣṭibhyāṃ yajate samānabarhirbhyāṃ vā //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 6, 6, 4, 14.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyādevainam prāñcaṃ sāṃkāśinena hṛtvopasamādhāya prāyaścittī karoti yas tasmin kāle 'dhvaraḥ syāt tām adhvaraprāyaścittiṃ kuryāt samānyagniprāyaścittiḥ //
ŚBM, 10, 1, 5, 2.3 samānena mantreṇa /
ŚBM, 10, 1, 5, 2.4 samānena hi mantreṇāgnihotrāhutī juhvati /
ŚBM, 10, 2, 4, 8.4 tat samānaṃ sādayitvā hi sūdadohasādhivadati /
ŚBM, 10, 3, 5, 2.8 tasmāt samānair evādhvaryur grahaiḥ karma karoti /
ŚBM, 10, 3, 5, 6.6 tasmāt samāna eva prāṇe 'nyad anyad annaṃ dhīyate //
ŚBM, 10, 3, 5, 11.2 sa yo haitad evam brahmāpūrvam aparavad veda na hāsmāt kaścana śreyānt samāneṣu bhavati /
ŚBM, 10, 5, 2, 20.4 etasmin hīdaṃ sarvaṃ samānam /
ŚBM, 10, 6, 1, 9.6 tasmāt tvaṃ samānān atitiṣṭhasi /
ŚBM, 10, 6, 5, 9.2 samānam ā sāṃjīvīputrāt /
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 5, 1, 3.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhur dve tvevaite ekādaśinyāv ālabheta ya evaikādaśineṣu kāmas tasya kāmasyāptyai //
ŚBM, 13, 5, 3, 11.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhuś caturviṃśatim tvevaitān gavyān ālabhet dvādaśabhyo devatābhyo dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 4.0 ekādaśāgniṣomīyāḥ paśava upavasathe teṣāṃ samānaṃ karmaikādaśa yūpā ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 8, 1, 2.5 yatra samānān u cana smareyur aśrutim eva tad aghaṃ gamayati yady anusmareyuḥ //
ŚBM, 13, 8, 1, 18.3 samāno hy asyaiṣa ātmā yathaivāgnes tatheti //
ŚBM, 13, 8, 4, 11.2 etad eva bhūmijoṣaṇam etat samānam karma yad anyad agnikarmaṇaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 2, 6.0 samānārṣeya ity ācāryaḥ //
ŚāṅkhGS, 2, 2, 7.0 samānārṣeyo 'haṃ bho 3 itītaraḥ //
ŚāṅkhGS, 3, 9, 1.2 samānas tasya gopater gāvo aṃśo na vo riṣat /
ŚāṅkhGS, 4, 3, 6.0 pretapātraṃ pitṛpātreṣv āsiñcati ye samānā iti dvābhyām //
ŚāṅkhGS, 4, 4, 15.0 samānam anyad aviruddham iti //
ŚāṅkhGS, 5, 9, 4.1 ye samānāḥ samanasaḥ pitaro yamarājye /
ŚāṅkhGS, 5, 9, 4.3 ye samānāḥ samanaso jīvā jīveṣu māmakāḥ /
ŚāṅkhGS, 5, 9, 4.5 samāno mantra iti dvābhyām ādyaṃ piṇḍaṃ triṣu vibhajet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 2, 5.0 samānaṃ hyatra pituśca putrasya ca vāyuś cākāśaś ca //
Ṛgveda
ṚV, 1, 6, 7.2 mandū samānavarcasā //
ṚV, 1, 25, 6.1 tad it samānam āśāte venantā na pra yucchataḥ /
ṚV, 1, 30, 18.1 samānayojano hi vāṃ ratho dasrāv amartyaḥ /
ṚV, 1, 34, 3.1 samāne ahan trir avadyagohanā trir adya yajñam madhunā mimikṣatam /
ṚV, 1, 69, 8.1 tat tu te daṃso yad ahan samānair nṛbhir yad yukto vive rapāṃsi //
ṚV, 1, 92, 3.1 arcanti nārīr apaso na viṣṭibhiḥ samānena yojanenā parāvataḥ /
ṚV, 1, 92, 10.1 punaḥ punar jāyamānā purāṇī samānaṃ varṇam abhi śumbhamānā /
ṚV, 1, 113, 2.2 samānabandhū amṛte anūcī dyāvā varṇaṃ carata āmināne //
ṚV, 1, 127, 8.1 viśvāsāṃ tvā viśām patiṃ havāmahe sarvāsāṃ samānaṃ dampatim bhuje satyagirvāhasam bhuje /
ṚV, 1, 130, 5.2 ita ūtīr ayuñjata samānam artham akṣitam /
ṚV, 1, 131, 2.1 viśveṣu hi tvā savaneṣu tuñjate samānam ekaṃ vṛṣamaṇyavaḥ pṛthak svaḥ saniṣyavaḥ pṛthak /
ṚV, 1, 132, 4.2 aibhyaḥ samānyā diśāsmabhyaṃ jeṣi yotsi ca /
ṚV, 1, 144, 3.1 yuyūṣataḥ savayasā tad id vapuḥ samānam arthaṃ vitaritratā mithaḥ /
ṚV, 1, 144, 4.1 yam īṃ dvā savayasā saparyataḥ samāne yonā mithunā samokasā /
ṚV, 1, 146, 3.1 samānaṃ vatsam abhi saṃcarantī viṣvag dhenū vi carataḥ sumeke /
ṚV, 1, 164, 20.1 dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣam pari ṣasvajāte /
ṚV, 1, 164, 51.1 samānam etad udakam uc caity ava cāhabhiḥ /
ṚV, 1, 165, 7.1 bhūri cakartha yujyebhir asme samānebhir vṛṣabha pauṃsyebhiḥ /
ṚV, 1, 186, 4.2 samāne ahan vimimāno arkaṃ viṣurūpe payasi sasminn ūdhan //
ṚV, 2, 12, 8.2 samānaṃ cid ratham ātasthivāṃsā nānā havete sa janāsa indraḥ //
ṚV, 2, 13, 2.2 samāno adhvā pravatām anuṣyade yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ //
ṚV, 2, 17, 7.1 amājūr iva pitroḥ sacā satī samānād ā sadasas tvām iye bhagam /
ṚV, 2, 35, 3.1 sam anyā yanty upa yanty anyāḥ samānam ūrvaṃ nadyaḥ pṛṇanti /
ṚV, 3, 2, 12.2 sa pūrvavaj janayañ jantave dhanaṃ samānam ajmam pary eti jāgṛviḥ //
ṚV, 3, 33, 3.2 vatsam iva mātarā saṃrihāṇe samānaṃ yonim anu saṃcarantī //
ṚV, 3, 55, 4.1 samāno rājā vibhṛtaḥ purutrā śaye śayāsu prayuto vanānu /
ṚV, 3, 58, 6.2 punaḥ kṛṇvānāḥ sakhyā śivāni madhvā madema saha nū samānāḥ //
ṚV, 3, 61, 3.2 samānam arthaṃ caraṇīyamānā cakram iva navyasy ā vavṛtsva //
ṚV, 4, 5, 7.1 tam in nv eva samanā samānam abhi kratvā punatī dhītir aśyāḥ /
ṚV, 4, 30, 22.1 sa ghed utāsi vṛtrahan samāna indra gopatiḥ /
ṚV, 4, 51, 9.1 tā in nv eva samanā samānīr amītavarṇā uṣasaś caranti /
ṚV, 5, 48, 2.1 tā atnata vayunaṃ vīravakṣaṇaṃ samānyā vṛtayā viśvam ā rajaḥ /
ṚV, 5, 87, 4.1 sa cakrame mahato nir urukramaḥ samānasmāt sadasa evayāmarut /
ṚV, 6, 4, 1.2 evā no adya samanā samānān uśann agna uśato yakṣi devān //
ṚV, 6, 59, 2.2 samāno vāṃ janitā bhrātarā yuvaṃ yamāv ihehamātarā //
ṚV, 6, 59, 5.2 viṣūco aśvān yuyujāna īyata ekaḥ samāna ā rathe //
ṚV, 6, 66, 1.1 vapur nu tac cikituṣe cid astu samānaṃ nāma dhenu patyamānam /
ṚV, 7, 26, 2.2 yad īṃ sabādhaḥ pitaraṃ na putrāḥ samānadakṣā avase havante //
ṚV, 7, 26, 3.2 janīr iva patir ekaḥ samāno ni māmṛje pura indraḥ su sarvāḥ //
ṚV, 7, 33, 13.1 satre ha jātāv iṣitā namobhiḥ kumbhe retaḥ siṣicatuḥ samānam /
ṚV, 7, 57, 3.2 ā rodasī viśvapiśaḥ piśānāḥ samānam añjy añjate śubhe kam //
ṚV, 7, 63, 2.2 samānaṃ cakram paryāvivṛtsan yad etaśo vahati dhūrṣu yuktaḥ //
ṚV, 7, 63, 3.2 eṣa me devaḥ savitā cacchanda yaḥ samānaṃ na pramināti dhāma //
ṚV, 7, 67, 8.1 ekasmin yoge bhuraṇā samāne pari vāṃ sapta sravato ratho gāt /
ṚV, 7, 72, 2.2 yuvor hi naḥ sakhyā pitryāṇi samāno bandhur uta tasya vittam //
ṚV, 7, 76, 5.1 samāna ūrve adhi saṃgatāsaḥ saṃ jānate na yatante mithas te /
ṚV, 7, 86, 3.2 samānam in me kavayaś cid āhur ayaṃ ha tubhyaṃ varuṇo hṛṇīte //
ṚV, 7, 103, 6.2 samānaṃ nāma bibhrato virūpāḥ purutrā vācam pipiśur vadantaḥ //
ṚV, 8, 2, 8.2 samāne adhi bhārman //
ṚV, 8, 20, 11.1 samānam añjy eṣāṃ vi bhrājante rukmāso adhi bāhuṣu /
ṚV, 8, 45, 28.2 samānam u pra śaṃsiṣam //
ṚV, 8, 73, 12.1 samānaṃ vāṃ sajātyaṃ samāno bandhur aśvinā /
ṚV, 8, 73, 12.1 samānaṃ vāṃ sajātyaṃ samāno bandhur aśvinā /
ṚV, 8, 99, 8.2 samānam indram avase havāmahe vasavānaṃ vasūjuvam //
ṚV, 9, 89, 5.1 catasra īṃ ghṛtaduhaḥ sacante samāne antar dharuṇe niṣattāḥ /
ṚV, 10, 5, 2.1 samānaṃ nīḍaṃ vṛṣaṇo vasānāḥ saṃ jagmire mahiṣā arvatībhiḥ /
ṚV, 10, 10, 7.1 yamasya mā yamyaṃ kāma āgan samāne yonau sahaśeyyāya /
ṚV, 10, 17, 11.2 samānaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ //
ṚV, 10, 27, 16.1 daśānām ekaṃ kapilaṃ samānaṃ taṃ hinvanti kratave pāryāya /
ṚV, 10, 31, 6.2 asya sanīḍā asurasya yonau samāna ā bharaṇe bibhramāṇāḥ //
ṚV, 10, 41, 1.1 samānam u tyam puruhūtam ukthyaṃ rathaṃ tricakraṃ savanā ganigmatam /
ṚV, 10, 89, 3.1 samānam asmā anapāvṛd arca kṣmayā divo asamam brahma navyam /
ṚV, 10, 91, 6.2 tam it samānaṃ vaninaś ca vīrudho 'ntarvatīś ca suvate ca viśvahā //
ṚV, 10, 91, 8.2 tam id arbhe haviṣy ā samānam it tam in mahe vṛṇate nānyaṃ tvat //
ṚV, 10, 123, 2.2 ṛtasya sānāv adhi viṣṭapi bhrāṭ samānaṃ yonim abhy anūṣata vrāḥ //
ṚV, 10, 123, 3.1 samānam pūrvīr abhi vāvaśānās tiṣṭhan vatsasya mātaraḥ sanīḍāḥ /
ṚV, 10, 166, 1.1 ṛṣabham mā samānānāṃ sapatnānāṃ viṣāsahim /
ṚV, 10, 191, 3.1 samāno mantraḥ samitiḥ samānī samānam manaḥ saha cittam eṣām /
ṚV, 10, 191, 3.1 samāno mantraḥ samitiḥ samānī samānam manaḥ saha cittam eṣām /
ṚV, 10, 191, 3.1 samāno mantraḥ samitiḥ samānī samānam manaḥ saha cittam eṣām /
ṚV, 10, 191, 3.2 samānam mantram abhi mantraye vaḥ samānena vo haviṣā juhomi //
ṚV, 10, 191, 3.2 samānam mantram abhi mantraye vaḥ samānena vo haviṣā juhomi //
ṚV, 10, 191, 4.1 samānī va ākūtiḥ samānā hṛdayāni vaḥ /
ṚV, 10, 191, 4.1 samānī va ākūtiḥ samānā hṛdayāni vaḥ /
ṚV, 10, 191, 4.2 samānam astu vo mano yathā vaḥ susahāsati //
Ṛgvedakhilāni
ṚVKh, 1, 5, 10.1 ajohavīt saptavadhriḥ suhasto druṇi baddho 'ryasamānaḥ kakudmān /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 12.5 tasmāt samānaṃ sat śrotraṃ dvedhaiva śṛṇoti /
ṢB, 1, 3, 12.10 tasmād dve akṣiṇī satī samānaṃ paśyato na hi paścād āyantaṃ paśyati //
ṢB, 2, 3, 5.2 etad vai dhurāṃ dhūstvaṃ yan nānāvīryā nānārūpā nānāchandasyā nānādevatyāḥ samānaṃ hiṃkāram abhisaṃpadyante /
Arthaśāstra
ArthaŚ, 1, 8, 5.1 ye hyasya guhyasadharmāṇastān amātyān kurvīta samānaśīlavyasanatvāt //
ArthaŚ, 1, 9, 3.1 teṣāṃ janapadabhijanam avagrahaṃ cāptataḥ parīkṣeta samānavidyebhyaḥ śilpaṃ śāstracakṣuṣmattāṃ ca karmārambheṣu prajñāṃ dhārayiṣṇutāṃ dākṣyaṃ ca kathāyogeṣu vāgmitvaṃ prāgalbhyaṃ pratibhānavattvaṃ ca saṃvāsibhyaḥ śīlabalārogyasattvayogam astambham acāpalaṃ ca pratyakṣataḥ sampriyatvam avairatvaṃ ca //
ArthaŚ, 1, 11, 10.1 sa kṛṣikarmapradiṣṭāyāṃ bhūmau iti samānaṃ pūrveṇa //
ArthaŚ, 1, 11, 12.1 sa vaṇikkarmapradiṣṭāyāṃ bhūmau iti samānaṃ pūrveṇa //
ArthaŚ, 4, 12, 20.1 strīprakṛtā sakāmā samānā dvādaśapaṇaṃ daṇḍaṃ dadyāt prakartrī dviguṇam //
ArthaŚ, 14, 1, 26.1 kalāmātraṃ puruṣāṇām iti samānaṃ pūrveṇa //
ArthaŚ, 14, 2, 45.2 ā rājyāyeti nirvādaḥ samānaḥ kopa ucyate //
Aṣṭasāhasrikā
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
ASāh, 6, 17.17 evaṃ sarve 'pi te sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānā upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran /
ASāh, 6, 17.24 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānāḥ upalambhasaṃjñino gaṅgānadīvālukopamān kalpān kṣāntiṃ samādāya vartamānāḥ /
ASāh, 7, 10.28 te tatra vikṣiptāsteṣu mahānirayeṣūpapannāḥ samānāstatrāpi mahānirayānmahānirayaṃ saṃkramiṣyanti /
ASāh, 7, 10.30 te tasyāṃ tejaḥsaṃvartanyāṃ prādurbhūtāyāṃ tataścyutāḥ samānāḥ punareva anyeṣu lokadhātuṣu ye mahānirayāstatra kṣepsyante /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 42.0 tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ //
Aṣṭādhyāyī, 1, 4, 105.0 yuṣmadyupapade samānādhikaraṇe sthāniny api madhyamaḥ //
Aṣṭādhyāyī, 2, 1, 49.0 pūrvakālaikasarvajaratpurāṇanavakevalāḥ samānādhikaraṇena //
Aṣṭādhyāyī, 2, 1, 58.0 pūrvāparaprathamacaramajaghanyasamānamadhyamadhyamavīrāś ca //
Aṣṭādhyāyī, 2, 2, 11.0 pūraṇaguṇasuhitārthasadavyayatavyasamānādhikaraṇena //
Aṣṭādhyāyī, 3, 1, 7.0 dhātoḥ karmaṇaḥ samānakartṛkād icchāyāṃ vā //
Aṣṭādhyāyī, 3, 2, 124.0 laṭaḥ śatṛśānacāv aprathamāsamānādhikaraṇe //
Aṣṭādhyāyī, 3, 3, 158.0 samānakartṛkeṣu tumun //
Aṣṭādhyāyī, 3, 4, 21.0 samānakartṛkayoḥ pūrvakāle //
Aṣṭādhyāyī, 3, 4, 48.0 hiṃsārthānāṃ ca samānakartṛkāṇām //
Aṣṭādhyāyī, 4, 1, 30.0 kevalamāmakabhāgadheyapāpāparasamānāryakṛtasumaṅgalabheṣajāc ca //
Aṣṭādhyāyī, 4, 3, 100.0 janapadināṃ janapadavat sarvaṃ janapadena samānaśabdānāṃ bahuvacane //
Aṣṭādhyāyī, 4, 4, 107.0 samānatīrthe vāsī //
Aṣṭādhyāyī, 4, 4, 108.0 samānodare śayita o codāttaḥ //
Aṣṭādhyāyī, 6, 3, 34.0 striyāḥ puṃvadbhāṣitapuṃskādanūṅ samānādhikaraṇe striyām apūraṇīpriyādiṣu //
Aṣṭādhyāyī, 6, 3, 46.0 ān mahataḥ samānādhikaraṇajātīyayoḥ //
Aṣṭādhyāyī, 6, 3, 84.0 samānasya chandasy amūrdhaprabhṛtyudarkeṣu //
Aṣṭādhyāyī, 8, 1, 73.0 na āmantrite samānādhikaraṇe sāmānyavacanam //
Aṣṭādhyāyī, 8, 3, 9.0 dīrghād aṭi samānapāde //
Aṣṭādhyāyī, 8, 4, 1.0 raṣābhyāṃ no ṇaḥ samānapade //
Buddhacarita
BCar, 4, 89.2 ramamāṇo hyasaṃvignaḥ samāno mṛgapakṣibhiḥ //
BCar, 7, 25.2 prājñaiḥ samānena pariśrameṇa kāryaṃ tu tadyatra punarna kāryam //
BCar, 10, 17.1 sa pāṇḍavaṃ pāṇḍavatulyavīryaḥ śailottamaṃ śailasamānavarṣmā /
BCar, 11, 4.1 ye cārthakṛcchreṣu bhavanti loke samānakāryāḥ suhṛdāṃ manuṣyāḥ /
BCar, 11, 44.1 dṛṣṭvā vimiśrāṃ sukhaduḥkhatāṃ me rājyaṃ ca dāsyaṃ ca mataṃ samānam /
Carakasaṃhitā
Ca, Sū., 8, 16.2 tatra manaso manobuddheśca ta eva samānātihīnamithyāyogāḥ prakṛtivikṛtihetavo bhavanti //
Ca, Sū., 11, 8.0 satāṃ ca rūpāṇām atisannikarṣād ativiprakarṣād āvaraṇāt karaṇadaurbalyānmano'navasthānāt samānābhihārād abhibhavād atisaukṣmyācca pratyakṣānupalabdhiḥ tasmādaparīkṣitam etaducyate pratyakṣamevāsti nānyadastīti //
Ca, Sū., 12, 5.0 tacchrutvā vākyaṃ kumāraśirā bharadvāja uvāca evametadyathā bhagavānāha eta eva vātaguṇā bhavanti sa tv evaṃguṇair evaṃdravyair evamprabhāvaiśca karmabhirabhyasyamānair vāyuḥ prakopamāpadyate samānaguṇābhyāso hi dhātūnāṃ vṛddhikāraṇamiti //
Ca, Sū., 25, 42.1 samānakāriṇo ye 'rthāsteṣāṃ śreṣṭhasya lakṣaṇam /
Ca, Sū., 26, 92.1 yā samānaguṇābhyāsaviruddhānnauṣadhakriyā /
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 11.1 te daśa pramehāḥ sādhyāḥ samānaguṇamedaḥsthānakatvāt kaphasya prādhānyāt samakriyatvācca //
Ca, Nid., 5, 4.1 na ca kiṃcid asti kuṣṭhamekadoṣaprakopanimittam asti tu khalu samānaprakṛtīnāmapi kuṣṭhānāṃ doṣāṃśāṃśavikalpānubandhasthānavibhāgena vedanāvarṇasaṃsthānaprabhāvanāmacikitsitaviśeṣaḥ /
Ca, Vim., 1, 7.1 rasadoṣasaṃnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayanti viparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti /
Ca, Vim., 1, 7.1 rasadoṣasaṃnipāte tu ye rasā yair doṣaiḥ samānaguṇāḥ samānaguṇabhūyiṣṭhā vā bhavanti te tān abhivardhayanti viparītaguṇā viparītaguṇabhūyiṣṭhā vā śamayantyabhyasyamānā iti /
Ca, Vim., 3, 6.1 tamuvāca bhagavānātreyaḥ evam asāmānyāvatām apyebhir agniveśa prakṛtyādibhir bhāvair manuṣyāṇāṃ ye'nye bhāvāḥ sāmānyāstadvaiguṇyāt samānakālāḥ samānaliṅgāśca vyādhayo 'bhinirvartamānā janapadam uddhvaṃsayanti /
Ca, Vim., 6, 4.3 samānāyāmapi khalu bhedaprakṛtau prakṛtānuprayogāntaramapekṣyam /
Ca, Vim., 6, 4.4 santi hyarthāntarāṇi samānaśabdābhihitāni santi cānarthāntarāṇi paryāyaśabdābhihitāni /
Ca, Vim., 6, 4.5 samāno hi rogaśabdo doṣeṣu ca vyādhiṣu ca doṣā hyapi rogaśabdamātaṅkaśabdaṃ yakṣmaśabdaṃ doṣaprakṛtiśabdaṃ vikāraśabdaṃ ca labhante vyādhayaśca rogaśabdam ātaṅkaśabdaṃ yakṣmaśabdaṃ doṣaprakṛtiśabdaṃ vikāraśabdaṃ ca labhante /
Ca, Vim., 6, 4.6 tatra doṣeṣu caiva vyādhiṣu ca rogaśabdaḥ samānaḥ śeṣeṣu tu viśeṣavān //
Ca, Vim., 6, 10.0 prāyaḥ śārīradoṣāṇām ekādhiṣṭhānīyānāṃ sannipātaḥ saṃsargo vā samānaguṇatvāt doṣā hi dūṣaṇaiḥ samānāḥ //
Ca, Vim., 6, 10.0 prāyaḥ śārīradoṣāṇām ekādhiṣṭhānīyānāṃ sannipātaḥ saṃsargo vā samānaguṇatvāt doṣā hi dūṣaṇaiḥ samānāḥ //
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Śār., 4, 15.5 samānayogakṣemā hi tadā bhavati garbheṇa keṣucidartheṣu mātā /
Ca, Śār., 6, 9.0 dhātavaḥ punaḥ śārīrāḥ samānaguṇaiḥ samānaguṇabhūyiṣṭhair vāpyāhāravikārair abhyasyamānair vṛddhiṃ prāpnuvanti hrāsaṃ tu viparītaguṇair viparītaguṇabhūyiṣṭhair vāpyāhārairabhyasyamānaiḥ //
Ca, Śār., 6, 9.0 dhātavaḥ punaḥ śārīrāḥ samānaguṇaiḥ samānaguṇabhūyiṣṭhair vāpyāhāravikārair abhyasyamānair vṛddhiṃ prāpnuvanti hrāsaṃ tu viparītaguṇair viparītaguṇabhūyiṣṭhair vāpyāhārairabhyasyamānaiḥ //
Ca, Śār., 6, 11.1 yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt /
Ca, Śār., 6, 11.1 yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt /
Ca, Śār., 8, 50.2 tatrābhiprāyikaṃ ghoṣavadādyantasthāntam ūṣmāntaṃ vāvṛddhaṃ tripuruṣānūkam anavapratiṣṭhitaṃ nākṣatrikaṃ tu nakṣatradevatāsamānākhyaṃ dvyakṣaraṃ caturakṣaraṃ vā //
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Ca, Cik., 2, 7.3 asya prayogād varṣaśatamajaraṃ vayas tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 9.0 viḍaṅgataṇḍulacūrṇānām āḍhakamāḍhakaṃ pippalītaṇḍulānām adhyardhāḍhakaṃ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhir ekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāv iti sarvaṃ samānaṃ pūrveṇa yāvad āśīḥ //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 11.2 saṃvatsaraprayogādasya varṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 13.6 tatprayogādvarṣaśatamajaraṃ vayas tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 14.0 bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāv ākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhir upasvedayet teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyeta tam aṣṭabhāgamadhusamprayuktaṃ dviguṇaghṛtam adyāt tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 15.0 bhallātakatailapātraṃ sapayaskaṃ madhukena kalkenākṣamātreṇa śatapākaṃ kuryāditi samānaṃ pūrveṇa //
Ca, Cik., 2, 1, 10.2 hṛdayotsavarūpā yā yā samānamanaḥśayā //
Ca, Cik., 2, 1, 11.1 samānasattvā yā vaśyā yā yasya prīyate priyaiḥ /
Ca, Cik., 2, 3, 3.2 samānavarṇavatsāṃ ca jīvadvatsāṃ ca buddhimān //
Lalitavistara
LalVis, 3, 1.3 ye ca daśadiksaṃnipatitā bodhisattvāḥ sabhāgacaritā bodhisattvasya devaputrāśca te 'pi taṃ prāsādamabhiruhya yathāpratyarheṣu siṃhāsaneṣu svakasvakeṣu niṣīdanti sma apagatāpsarogaṇā apagataprākṛtadevaputrāḥ samānādhyāśayaparivārā aṣṭaṣaṣṭikoṭisahasraparivārāḥ //
LalVis, 3, 7.5 ye khalu punastasya maṇiratnasya sāmantake manuṣyāḥ prativasanti te tenāvabhāsenāsphuṭa samānā anyonyaṃ saṃjānanti anyonyaṃ paśyanti anyonyamāhuḥ uttiṣṭha bhadramukhāḥ karmāntāni kārayata āpaṇāni prasārayata divā manyāmahe sūryamabhyudgatam /
LalVis, 4, 4.33 sattvajñatā dharmālokamukhaṃ parāpatsamānatāyai saṃvartate /
LalVis, 5, 1.2 mayā pūrvabodhisattvacaryāṃ caratā sattvāścaturbhiḥ saṃgrahavastubhirnimantritā dānena priyavadyenārthakriyayā samānārthatayā ca /
LalVis, 5, 76.5 ye ca tatra sattvā upapannāste tenaivāvabhāsena sphuṭāḥ samānā anyonyaṃ samyak paśyanti sma /
LalVis, 7, 41.4 tatkasya hetor ye kecidānanda bhikṣavo vā bhikṣuṇyo vā upāsako vā upāsikā vā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti /
LalVis, 13, 2.2 ye cāsyeme dīrgharātraṃ paripācitāḥ sattvāścaturbhiḥ saṃgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā yasya bodhiprāptasya dharmadeśitamājñāsyanti tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 144.3 katamāni catvāri yadidaṃ dānaṃ priyavacanamarthakriyāṃ samānārthatāṃ ca /
Mahābhārata
MBh, 1, 3, 67.1 yuvāṃ diśo janayatho daśāgre samānaṃ mūrdhni rathayā viyanti /
MBh, 1, 16, 33.1 tataḥ śatasahasrāṃśuḥ samāna iva sāgarāt /
MBh, 1, 17, 22.1 tad antakajvalanasamānavarcasaṃ punaḥ punar nyapatata vegavat tadā /
MBh, 1, 20, 14.3 jvalanasamānavarcasam /
MBh, 1, 83, 11.1 bhayaṃ tu te vyetu viṣādamohau tyajāśu devendrasamānarūpa /
MBh, 1, 116, 22.30 samānaśokā ṛṣayaḥ pāṇḍavāśca bubhūvire /
MBh, 1, 133, 3.2 samāliṅgya samānāṃśca bālaiścāpyabhivāditāḥ //
MBh, 1, 158, 43.1 samānapadye ṣaṇmāsān sthito vidyāṃ labhed imām /
MBh, 1, 180, 15.1 tatastu bhīmo 'dbhutavīryakarmā mahābalo vajrasamānavīryaḥ /
MBh, 1, 185, 2.1 yo 'sau yuvā svāyatalohitākṣaḥ kṛṣṇājinī devasamānarūpaḥ /
MBh, 1, 190, 10.1 purohitenāgnisamānavarcasā sahaiva dhaumyena yathāvidhi prabho /
MBh, 1, 210, 20.2 samānavayasaḥ sarvān āśliṣya sa punaḥ punaḥ //
MBh, 2, 50, 2.1 avyutpannaṃ samānārthaṃ tulyamitraṃ yudhiṣṭhiram /
MBh, 2, 58, 33.2 śāradotpalasevinyā rūpeṇa śrīsamānayā //
MBh, 3, 40, 4.1 devyā sahomayā śrīmān samānavrataveṣayā /
MBh, 3, 95, 10.2 samānavratacaryā ca babhūvāyatalocanā //
MBh, 3, 161, 13.2 babhūva rātrir divasaś ca teṣāṃ saṃvatsareṇaiva samānarūpaḥ //
MBh, 3, 254, 17.1 ya eṣa candrārkasamānatejā jaghanyajaḥ pāṇḍavānāṃ priyaś ca /
MBh, 4, 6, 15.1 samānayāno bhavitāsi me sakhā prabhūtavastro bahupānabhojanaḥ /
MBh, 5, 1, 6.1 sarve ca śūrāḥ pitṛbhiḥ samānā vīryeṇa rūpeṇa balena caiva /
MBh, 5, 20, 4.2 tayoḥ samānaṃ draviṇaṃ paitṛkaṃ nātra saṃśayaḥ //
MBh, 5, 42, 27.2 na samāno brāhmaṇasya yasmin prayatate svayam //
MBh, 5, 45, 19.2 satyānṛte satyasamānabandhane sataśca yonir asataścaika eva /
MBh, 5, 45, 20.1 na sādhunā nota asādhunā vā samānam etad dṛśyate mānuṣeṣu /
MBh, 5, 45, 20.2 samānam etad amṛtasya vidyād evaṃyukto madhu tad vai parīpset /
MBh, 5, 47, 30.1 prabhadrakāḥ śīghratarā yuvāno viśāradāḥ siṃhasamānavīryāḥ /
MBh, 5, 165, 13.1 ko hi nāma samāneṣu rājasūdāttakarmasu /
MBh, 7, 2, 23.2 śirastrāṇaṃ cārkasamānabhāsaṃ dhanuḥ śarāṃścāpi viṣāhikalpān //
MBh, 7, 22, 37.2 samānamṛtyavo bhūtvā dhṛṣṭadyumnaṃ samanvayuḥ //
MBh, 7, 48, 51.2 sunanditāḥ prāṇabhṛtāṃ bhayaṃkarāḥ samānabhakṣāḥ śvasṛgālapakṣiṇaḥ //
MBh, 7, 94, 13.1 tathā tu tenābhihatastarasvī naptā śiner indrasamānavīryaḥ /
MBh, 7, 154, 9.1 tad uddhataṃ śaila ivāprakampyo varṣaṃ mahacchailasamānasāraḥ /
MBh, 7, 171, 63.2 bhujau śiraścendrasamānavīryas tribhiḥ śarair yugapat saṃcakarta //
MBh, 8, 4, 95.2 durādharṣaḥ śakrasamānavīryaḥ śalyaḥ sthito yoddhukāmas tvadarthe //
MBh, 8, 8, 17.2 samānamṛtyavo rājann anīkasthāḥ parasparam //
MBh, 8, 26, 49.1 hutāśanādityasamānatejasaṃ parākrame viṣṇupuraṃdaropamam /
MBh, 8, 57, 61.2 samānayānāv ajitau narottamau śarottamair drauṇir avidhyad antikāt //
MBh, 8, 65, 7.1 ubhau mahendrasya samānavikramāv ubhau mahendrapratimau mahārathau /
MBh, 8, 67, 18.1 sahasranetrāśanitulyatejasaṃ samānakravyādam ivātiduḥsaham /
MBh, 8, 67, 24.1 tad udyatādityasamānavarcasaṃ śarannabhomadhyagabhāskaropamam /
MBh, 8, 68, 49.2 bṛhaspatī rohiṇīṃ samprapīḍya babhūva candrārkasamānavarṇaḥ //
MBh, 8, 68, 54.2 raṇājire vītabhayau virejatuḥ samānayānāv iva viṣṇuvāsavau //
MBh, 10, 12, 30.1 samānavratacāriṇyāṃ rukmiṇyāṃ yo 'nvajāyata /
MBh, 11, 16, 2.1 pativratā mahābhāgā samānavratacāriṇī /
MBh, 12, 25, 10.2 samānaṃ dharmakuśalāḥ sthāpayanti nareśvara //
MBh, 12, 59, 8.1 samānajanmamaraṇaḥ samaḥ sarvaguṇair nṛṇām /
MBh, 12, 84, 32.2 samānasukhaduḥkhaṃ taṃ pṛcched artheṣu mānavam //
MBh, 12, 98, 18.1 puruṣāṇāṃ samānānāṃ dṛśyate mahad antaram /
MBh, 12, 100, 16.1 samānapṛṣṭhodarapāṇipādāḥ paścācchūraṃ bhīravo 'nuvrajanti /
MBh, 12, 101, 27.2 samānāśanapānāste kāryā dviguṇavetanāḥ //
MBh, 12, 121, 47.2 daṇḍo dattaḥ samānātmā daṇḍo hīdaṃ sanātanam /
MBh, 12, 139, 38.1 hīnād ādeyam ādau syāt samānāt tadanantaram /
MBh, 12, 158, 9.2 samāneṣveva doṣeṣu vṛttyartham upaghātayet //
MBh, 12, 186, 24.2 avarāṇāṃ samānānām ubhayeṣāṃ na duṣyati //
MBh, 12, 261, 43.2 indriyārthāśca bhavatāṃ samānāḥ sarvajantuṣu //
MBh, 12, 277, 34.1 paryaṅkaśayyā bhūmiśca samāne yasya dehinaḥ /
MBh, 12, 295, 31.1 samānayānayā ceha sahavāsam ahaṃ katham /
MBh, 13, 11, 3.1 nārāyaṇasyāṅkagatāṃ jvalantīṃ dṛṣṭvā śriyaṃ padmasamānavaktrām /
MBh, 13, 70, 17.2 pitā pradīptāgnisamānatejā na tacchakyam anṛtaṃ vipra kartum //
MBh, 13, 76, 9.2 kasmāt samāne bahulāpradāne sadbhiḥ praśastaṃ kapilāpradānam /
MBh, 13, 78, 8.1 samānavatsāṃ kapilāṃ dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 10.1 samānavatsāṃ śabalāṃ dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 11.1 samānavatsāṃ śvetāṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 12.1 samānavatsāṃ kṛṣṇāṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 13.1 samānavatsāṃ dhūmrāṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 78, 19.1 samānavatsāṃ gaurīṃ tu dhenuṃ dattvā payasvinīm /
MBh, 13, 106, 13.2 samānavatsāḥ payasā samanvitāḥ suvarṇakāṃsyopaduhā na tena //
MBh, 13, 107, 90.1 samānam ekapaṅktyāṃ tu bhojyam annaṃ nareśvara /
MBh, 13, 127, 23.2 haratulyāmbaradharā samānavratacāriṇī //
MBh, 13, 134, 7.2 samānasāravīryā ca tapastīvraṃ kṛtaṃ ca te /
MBh, 13, 148, 27.3 avarāṇāṃ samānānāṃ śiṣyāṇāṃ ca samācaret //
MBh, 15, 25, 15.2 kuntyā saha mahārāja samānavratacāriṇī //
Manusmṛti
ManuS, 2, 208.1 bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi /
ManuS, 4, 40.2 samānaśayane caiva na śayīta tayā saha //
ManuS, 7, 163.1 samānayānakarmā ca viparītas tathaiva ca /
Nyāyasūtra
NyāSū, 1, 1, 23.0 samānānekadharmopapatteḥ vipratipatteḥ upalabdhyanupalabdhyavyavasthātaśca viśeṣāpekṣo vimarśaḥ saṃśayaḥ //
NyāSū, 1, 1, 29.0 samānatantrasiddhaḥ paratantrāsiddhaḥ pratitantrasiddhāntaḥ //
NyāSū, 2, 1, 1.0 samānānekadharmādhyavasāyāt anyataradharmādhyavasāyāt vā na saṃśayaḥ //
NyāSū, 2, 2, 71.0 samānaprasavātmikā jātiḥ //
NyāSū, 3, 2, 32.0 vyāsaktamanasaḥ pādavyathanena saṃyogaviśeṣeṇa samānam //
NyāSū, 5, 1, 15.0 sāmānyadṛṣṭāntayor aindriyakatve samāne nityānityasādharmyāt saṃśayasamaḥ //
NyāSū, 5, 1, 41.0 pratiṣedhe 'pi samānadoṣaḥ //
NyāSū, 5, 1, 44.0 pratiṣedhaṃ sadoṣamabhyupetya pratiṣedhavipratiṣedhe samāno doṣaprasaṅgo matānujñā //
NyāSū, 5, 1, 45.0 svapakṣalakṣaṇāpekṣopapattyupasaṃhāre hetunirdeśe parapakṣadoṣābhyupagamāt samāno doṣa iti //
Rāmāyaṇa
Rām, Bā, 74, 13.2 samānasāraṃ kākutstha raudreṇa dhanuṣā tv idam //
Rām, Ay, 26, 18.2 netum arhasi kākutstha samānasukhaduḥkhinīm //
Rām, Ay, 96, 9.1 tasya devasamānasya pārthivasya mahātmanaḥ /
Rām, Ki, 24, 44.2 samānaśokaḥ kākutsthaḥ pretakāryāṇy akārayat //
Rām, Ki, 27, 23.2 jātā vṛṣā goṣu samānakāmā jātā mahī sasyavanābhirāmā //
Rām, Ki, 36, 24.1 aṅgārakasamānānāṃ bhīmānāṃ bhīmakarmaṇām /
Rām, Ki, 62, 15.1 atha pavanasamānavikramāḥ plavagavarāḥ pratilabdhapauruṣāḥ /
Rām, Su, 27, 5.1 śubhaṃ punar hemasamānavarṇam īṣadrajodhvastam ivāmalākṣyāḥ /
Rām, Su, 34, 27.1 kaccinna taddhemasamānavarṇaṃ tasyānanaṃ padmasamānagandhi /
Rām, Su, 34, 27.1 kaccinna taddhemasamānavarṇaṃ tasyānanaṃ padmasamānagandhi /
Rām, Su, 34, 45.1 sā rāmasaṃkīrtanavītaśokā rāmasya śokena samānaśokā /
Rām, Su, 46, 31.2 parasparaṃ nirviṣahau babhūvatuḥ sametya tau devasamānavikramau //
Rām, Yu, 6, 7.2 mitrair vāpi samānārthair bāndhavair api vā hitaiḥ //
Rām, Yu, 18, 11.2 bhrātrā samāno rūpeṇa viśiṣṭastu parākrame //
Rām, Yu, 47, 13.1 tatastu rāmasya niśamya vākyaṃ vibhīṣaṇaḥ śakrasamānavīryaḥ /
Rām, Yu, 48, 5.2 yat samāno mahendreṇa mānuṣeṇāsmi nirjitaḥ //
Rām, Yu, 57, 87.1 athāṅgado vajrasamānavegaṃ saṃvartya muṣṭiṃ giriśṛṅgakalpam /
Rām, Yu, 84, 25.2 talaprahāram aśaneḥ samānaṃ bhīmanisvanam //
Śvetāśvataropaniṣad
ŚvetU, 4, 6.1 dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte /
ŚvetU, 4, 7.1 samāne vṛkṣe puruṣo nimagno 'nīśayā śocati muhyamānaḥ /
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 3.0 yadyaprāptaviṣayaṃ cakṣuḥ kasmānna sarvamaprāptaṃ paśyati dūraṃ tiraskṛtaṃ ca kathaṃ tāvadayaskānto na sarvamaprāptam ayaḥ karṣati prāptaviṣayatve'pi caitat samānam //
Amarakośa
AKośa, 2, 6.2 samānau marudhanvānau dve khilāprahate same //
AKośa, 2, 613.2 samānau rasavatyāṃ tu pākasthānamahānase //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 14.1 vṛddhiḥ samānaiḥ sarveṣāṃ viparītair viparyayaḥ /
AHS, Sū., 11, 43.1 kurvate hi ruciṃ doṣā viparītasamānayoḥ /
AHS, Śār., 3, 56.1 saṃdhukṣitaḥ samānena pacaty āmāśayasthitam /
AHS, Śār., 3, 73.1 samaḥ samāne sthānasthe viṣamo 'gnir vimārgage /
AHS, Nidānasthāna, 13, 49.1 kaphāt kaṇḍūyutaḥ snigdhaḥ kaphajvarasamānaruk /
AHS, Utt., 15, 13.2 manthe 'kṣi tāmraparyantam utpāṭanasamānaruk //
AHS, Utt., 17, 7.1 raktaṃ pittasamānārti kiṃcid vādhikalakṣaṇam /
AHS, Utt., 22, 87.2 nirvyaṅganīlīmukhadūṣikādi saṃjāyate candrasamānakānti //
Bhallaṭaśataka
BhallŚ, 1, 51.1 cintāmaṇes tṛṇamaṇeś ca kṛtaṃ vidhātrā kenobhayor api maṇitvam adaḥ samānam /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 55.2 balena tapasā yasya na samāno bhaviṣyati //
BKŚS, 18, 113.2 prāyaḥ samānaśīleṣu sakhyaṃ badhnanti jantavaḥ //
BKŚS, 21, 73.2 saṃpratiṣṭhāsamāno 'pi ciraṃ bhikṣur udaikṣata //
BKŚS, 23, 33.1 yaḥ samānavayaḥśīlo muktahastaḥ sakiṃcana /
BKŚS, 26, 50.1 sa māṃ samānaparyaṅkamadhyam adhyāsitas tataḥ /
Daśakumāracarita
DKCar, 1, 1, 45.1 deva sakalasya bhūpālakulasya madhye tejovariṣṭho gariṣṭho bhavānadya vindhyavanamadhyaṃ nivasatīti jalabudbudasamānā virājamānā sampattaḍillateva sahasaivodeti naśyati ca /
DKCar, 1, 1, 65.1 praṇatayā tayā śabaryā salīlam alāpi rājan ātmapallīsamīpe padavyāṃ vartamānasya śakrasamānasya mithileśvarasya sarvasvamapaharati śabarasainye maddayitenāpahṛtya kumāra eṣa mahyamarpito vyavardhata iti //
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 4, 17.1 rājyaṃ sarvamasapatnaṃ śāsati caṇḍavarmaṇi dāruvarmā mātulāgrajanmanoḥ śāsanamatikramya pāradāryaparadravyāpaharaṇādiduṣkarma kurvāṇo manmathasamānasya bhavato lāvaṇyāttacittāṃ māmekadā vilokya kanyādūṣaṇadoṣaṃ dūrīkṛtya balātkāreṇa rantumudyuṅkte /
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 1, 5, 11.4 śāpāvasānasamaye taponidhidattaṃ jātismaratvamāvayoḥ samānameva /
DKCar, 2, 3, 128.1 avasitārthāṃ cāraktavalitekṣaṇām īṣatsvedarekhodbhedajarjaritakapolamūlām anargalakalakalapralāpinīm akaruṇadaśanakararuhārpaṇavyatikarām atyarthapariślathāṅgīm ārtāmiva lakṣayitvā mānasīṃ śārīrīṃ ca dhāraṇāṃ śithilayannātmānamapi tayā samānārthamāpādayam //
DKCar, 2, 6, 199.1 tasya kanyā kanakavatī nāma matsamānarūpāvayavā mamātisnigdhā sakhī //
DKCar, 2, 8, 102.0 api ca māmanarheṣu karmasu niyuṅkte madāsanamanyair avaṣṭabhyamānam anujānāti madvairiṣu viśrambhaṃ darśayati maduktasyottaraṃ na dadāti matsamānadoṣān vigarhati marmaṇi mām upahasati svamatamapi mayā varṇyamānaṃ pratikṣipati mahārhāṇi vastūni matprahitāni nābhinandati nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhair udghoṣayati satyam āha cāṇakyaḥ cittajñānānuvartino 'narthā api priyāḥ syuḥ //
DKCar, 2, 8, 124.0 sarvaśca samānadoṣatayā na kasyacicchidrānveṣaṇāyāyatiṣṭa //
DKCar, 2, 8, 125.0 samānabhartṛprakṛtayastantrādhyakṣāḥ svāni karmaphalānyabhakṣayan //
DKCar, 2, 8, 128.0 sāmantapaurajānapadamukhyāśca samānaśīlatayopārūḍhaviśrambheṇa rājñā sajānayaḥ pānagoṣṭhīṣvabhyantarīkṛtāḥ svaṃ svamācāram atyacāriṣuḥ //
Divyāvadāna
Divyāv, 18, 165.1 yataḥ samānopādhyāyaiḥ samānācāryairanyaiśca sapremakairbhikṣubhirupasaṃhāra ārabdhaḥ kartum //
Divyāv, 18, 165.1 yataḥ samānopādhyāyaiḥ samānācāryairanyaiśca sapremakairbhikṣubhirupasaṃhāra ārabdhaḥ kartum //
Harivaṃśa
HV, 16, 6.2 samānavatsāṃ kapilāṃ sarve nyāyāgatāṃ tadā //
Harṣacarita
Harṣacarita, 1, 263.1 abhavaṃścāsya savayasaḥ samānāḥ suhṛdaḥ sahāyāśca //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Kirātārjunīya
Kir, 1, 10.1 sakhīn iva prītiyujo 'nujīvinaḥ samānamānān suhṛdaś ca bandhubhiḥ /
Kir, 3, 49.2 samānaduḥkhā iva nas tvadīyāḥ sarūpatāṃ pārtha guṇā bhajante //
Kir, 8, 25.1 samānakāntīni tuṣārabhūṣaṇaiḥ saroruhair asphuṭapattrapaṅktibhiḥ /
Kir, 14, 23.2 samānavīryānvayapauruṣeṣu yaḥ karoty atikrāntim asau tiraskriyā //
Kir, 18, 4.2 abhinavauṣasarāgabhṛtā babhau jaladhareṇa samānam umāpatiḥ //
Kāmasūtra
KāSū, 1, 4, 8.1 veśyābhavane sabhāyām anyatamasyodavasite vā samānavidyābuddhiśīlavittavayasāṃ saha veśyābhir anurūpair ālāpair āsanabandho goṣṭhī /
KāSū, 1, 4, 8.4 prītisamānāś cāhāritāḥ //
KāSū, 1, 5, 23.1 saha pāṃsukrīḍitam upakārasambaddhaṃ samānaśīlavyasanaṃ sahādhyāyinaṃ yaścāsya marmāṇi rahasyāni ca vidyāt yasya cāyaṃ vidyād vā dhātrapatyaṃ sahasaṃvṛddhaṃ mitram //
KāSū, 2, 1, 22.1 kathaṃ hi samānāyām evākṛtāvekārtham abhiprapannayoḥ kāryavailakṣaṇyaṃ syād upāyavailakṣaṇyād abhimānavailakṣaṇyācca //
KāSū, 3, 1, 3.1 yāṃ gṛhītvā kṛtinam ātmānaṃ manyeta na ca samānair nindyeta tasyāṃ pravṛttir iti ghoṭakamukhaḥ //
KāSū, 3, 1, 17.3 samānair eva kāryāṇi nottamair nāpi vādhamaiḥ //
KāSū, 3, 4, 19.2 samānadeśaśayyāyāṃ ca //
KāSū, 3, 4, 34.4 mandāpadeśā guṇavatyapi kanyā dhanahīnā kulīnāpi samānair ayācyāmānā mātāpitṛviyuktā vā jñātikulavartinī vā prāptayauvanā pāṇigrahaṇaṃ svayam abhīpseta //
KāSū, 3, 5, 2.5 yāścānyā api samānajātīyāḥ kanyāḥ śakuntalādyāḥ svabuddhyā bhartāraṃ prāpya samprayuktā modante sma tāścāsyā nidarśayet /
KāSū, 3, 5, 5.2 tataḥ śrotriyāgārād agnim iti samānaṃ pūrveṇa //
KāSū, 3, 5, 6.2 tatastadanumatena prātiveśyābhavane niśi nāyakam ānāyya śrotriyāgārād agnim iti samānaṃ pūrveṇa //
KāSū, 3, 5, 7.1 bhrātaram asyā vā samānavayasaṃ veśyāsu parastrīṣu vā prasaktam asukareṇa sāhāyadānena priyopagrahaiśca sudīrghakālam anurañjayet /
KāSū, 3, 5, 7.3 prāyeṇa hi yuvānaḥ samānaśīlavyasanavayasāṃ vayasyānām arthe jīvitam api tyajanti /
KāSū, 3, 5, 7.5 viṣahyaṃ sāvakāśam iti samānaṃ pūrveṇa //
KāSū, 3, 5, 8.2 tatraināṃ madāt saṃjñām apratipadyamānāṃ dūṣayitveti samānaṃ pūrveṇa //
KāSū, 3, 5, 9.1 suptāṃ caikacāriṇīṃ dhātreyikāṃ vārayitvā saṃjñām apratipadyamānāṃ dūṣayitveti samānaṃ pūrveṇa //
KāSū, 4, 1, 30.1 samānāśca striyaḥ kauśalenojjvalatayā pākena mānena tathopacārair atiśayīta //
KāSū, 5, 1, 16.23 kanyākāle yatnena varitā kathaṃcid alabdhābhiyuktā ca sā tadānīṃ samānabuddhiśīlamedhāpratipattisātmyā /
KāSū, 5, 5, 14.3 tatra praṇihitā rājadāsīti samānaṃ pūrveṇa /
KāSū, 5, 5, 14.6 praviṣṭāṃ pūjitāṃ pītavartīm praṇihitā rājadāsīti samānaṃ pūrveṇa /
KāSū, 5, 5, 14.8 praviṣṭāṃ praṇihitā rājadāsīti samānaṃ pūrveṇa /
KāSū, 5, 5, 14.14 abhayaśravaṇācca samprahṛṣṭāṃ praṇihitā rājadāsīti samānaṃ pūrveṇa /
KāSū, 6, 1, 2.2 te tv ārakṣakapuruṣā dharmādhikaraṇasthā daivajñā vikrāntāḥ śūrāḥ samānavidyāḥ kalāgrāhiṇaḥ pīṭhamardaviṭavidūṣakamālākāragandhikaśauṇḍikarajakanāpitabhikṣukās te ca te ca kāryayogāt //
KāSū, 6, 1, 3.3 samānaspardhī svabhāvatastyāgī /
KāSū, 6, 2, 4.13 na nindā samānadoṣasya /
KāSū, 6, 2, 7.1 nisṛṣṭabhāvaḥ samānavṛttiḥ prayojanakārī nirāśaṅko nirapekṣo 'rtheṣv iti saktalakṣaṇāni //
KāSū, 6, 3, 7.10 samānadoṣāṇāṃ nindā /
KāSū, 7, 1, 4.8 caṭakāṇḍarasabhāvitaistaṇḍulaiḥ pāyasaṃ siddhaṃ madhusarpirbhyāṃ plāvitaṃ yāvadartham iti samānaṃ pūrveṇa /
KāSū, 7, 1, 4.9 caṭakāṇḍarasabhāvitān apagatatvacastilān śṛṅgāṭakakaserukasvayaṃguptāphalāni godhūmamāṣacūrṇaiḥ saśarkareṇa payasā sarpiṣā ca pakvaṃ pāyasaṃ yāvadarthaṃ prāśitam iti samānaṃ pūrveṇa /
Kātyāyanasmṛti
KātySmṛ, 1, 840.1 paitāmahaṃ samānaṃ syāt pituḥ putrasya cobhayoḥ /
Kāvyādarśa
KāvĀ, 1, 52.1 yayā kayācicchrutyā yat samānam anubhūyate /
KāvĀ, 1, 78.2 anenaiva pathānyatra samānanyāyam ūhyatām //
KāvĀ, Dvitīyaḥ paricchedaḥ, 29.1 sarūpaśabdavācyatvāt sā samānopamā yathā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 30.2 samānam api sotsekam iti nindopamā smṛtā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 57.1 ivavadvāyathāśabdāḥ samānanibhasaṃnibhāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 213.2 samudreṇa samānasya puṃso vyāpattisūcanāt //
Kāvyālaṃkāra
KāvyAl, 2, 34.1 samānavastunyāsena prativastūpamocyate /
KāvyAl, 2, 79.1 yatrokte gamyate'nyo'rthastatsamānaviśeṣaṇaḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.4 tulya āsye prayatno yasya varṇasya yena varṇena saha sa samānajātīyaṃ prati savarṇasañjño bhavati /
Kūrmapurāṇa
KūPur, 2, 14, 28.1 bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi /
KūPur, 2, 14, 76.1 samānavidye ca mṛte tathā sabrahmacāriṇi /
KūPur, 2, 23, 86.1 ye samānā iti dvābhyāṃ piṇḍānapyevameva hi /
KūPur, 2, 32, 31.1 mātṛgotrāṃ samāsādya samānapravarāṃ tathā /
KūPur, 2, 41, 17.2 dadāvātmasamānatvaṃ mṛtyuvañcanameva ca //
Liṅgapurāṇa
LiPur, 2, 3, 2.1 tuṃbarośca samānatvaṃ kasminkāla upeyivān /
Matsyapurāṇa
MPur, 7, 64.1 kṛtvā marudgaṇaṃ devaiḥ samānamamarādhipaḥ /
MPur, 18, 19.2 ye samānā iti dvābhyāmantyaṃ tu vibhajettridhā //
MPur, 37, 11.1 bhayaṃ tu te vyetu viṣādamohau tyajāśu devendrasamānarūpa /
MPur, 115, 20.0 tuhinagiribhavāṃ mahaughavegāṃ tuhinagabhastisamānaśītalodām //
MPur, 139, 46.1 candro'tha kundakusumākarahāravarṇo jyotsnāvitānarahito 'bhrasamānavarṇaḥ /
MPur, 139, 47.1 candraprabhāmaruṇasārathinābhibhūya saṃtaptakāñcanarathāṅgasamānabimbaḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 4.1 abhyāsas tu samāne viṣaye jñānānām abhyāvṛttiḥ abhyāsajanitaḥ saṃskāra ātmaguṇo 'bhyāsaśabdenocyate sa ca smṛtihetuḥ samāna iti //
NyāBh zu NyāSū, 3, 2, 41, 4.1 abhyāsas tu samāne viṣaye jñānānām abhyāvṛttiḥ abhyāsajanitaḥ saṃskāra ātmaguṇo 'bhyāsaśabdenocyate sa ca smṛtihetuḥ samāna iti //
Nyāyabindu
NyāBi, 2, 7.0 sādhyadharmasāmānyena samāno 'rthaḥ sapakṣaḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 7.2 avivāhyāḥ sagotrāḥ syuḥ samānapravarās tathā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 12, 3.0 yasmād ucyate yasya yenārthasambandho dūrasthasyāpi tena tadarthotpattiḥ samānā //
PABh zu PāśupSūtra, 5, 12, 2.3 arthato 'nyasamānānām ānantarye 'pyasaṃgatiḥ //
PABh zu PāśupSūtra, 5, 18, 3.0 tayostu sati dharmabahutve samāno dharmo gṛhyate ādhyātmikādidvaṃdvasahiṣṇutvam //
PABh zu PāśupSūtra, 5, 25, 30.0 uta samānapuruṣa iti //
PABh zu PāśupSūtra, 5, 27, 6.0 āha atha yathāyaṃ bālavan niṣkalastathā kiṃ samānapuruṣaḥ //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 104.0 tathāśabdaḥ samānārthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 20.0 tathāśabdaḥ samānārthe //
Suśrutasaṃhitā
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 42, 8.1 tatra śaityaraukṣyalāghavavaiśadyavaiṣṭambhyaguṇalakṣaṇo vāyuḥ tasya samānayoniḥ kaṣāyo rasaḥ so 'sya śaityācchaityaṃ vardhayati raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyaṃ vaiṣṭambhyādvaiṣṭambhyam iti /
Su, Sū., 42, 8.2 auṣṇyataikṣṇyaraukṣyalāghavavaiśadyaguṇalakṣaṇaṃ pittaṃ tasya samānayoniḥ kaṭuko rasaḥ so 'syauṣṇyādauṣṇyaṃ vardhayati taikṣṇyāttaikṣṇyaṃ raukṣyādraukṣyaṃ lāghavāllāghavaṃ vaiśadyādvaiśadyam iti /
Su, Sū., 42, 8.3 mādhuryasnehagauravaśaityapaicchilyaguṇalakṣaṇaḥ śleṣmā tasya samānayonirmadhuro rasaḥ so 'sya mādhuryānmādhuryaṃ vardhayati snehāt snehaṃ gauravādgauravaṃ śaityācchaityaṃ paicchilyātpaicchilyam iti /
Su, Sū., 46, 36.1 māṣaiḥ samānaṃ phalam ātmaguptamuktaṃ ca kākāṇḍaphalaṃ tathaiva /
Su, Sū., 46, 75.1 ete siṃhādibhiḥ sarve samānā vāyasādayaḥ /
Su, Nid., 10, 27.2 lakṣaṇāni samānāni bāhyavidradhilakṣaṇaiḥ //
Su, Nid., 11, 15.1 tajjāyate tasya ca lakṣaṇāni grantheḥ samānāni sadā bhavanti /
Su, Nid., 16, 50.2 sphoṭācitā pittasamānaliṅgāsādhyā pradiṣṭā rudhirātmikeyam //
Su, Śār., 3, 28.2 śarīrācāraśīlaiḥ sā samānaṃ janayiṣyati //
Su, Cik., 1, 135.2 dravyāṇāṃ tatsamānānāṃ tatrāvāpo na duṣyati //
Su, Cik., 27, 9.2 atra hi payasā śṛtena bhoktavyaṃ samānamanyat pūrveṇāśiṣaś ca /
Su, Cik., 27, 10.5 viśeṣatas tv atibalām udakena nāgabalācūrṇaṃ madhunā vidārīcūrṇaṃ kṣīreṇa śatāvarīmapyevaṃ pūrveṇānyat samānamāśiṣaś ca samāḥ /
Su, Cik., 28, 7.2 dve dve pale itarasyā vacāyā vikvāthya pibet payasā samānaṃ bhojanaṃ samāḥ pūrveṇāśiṣaś ca //
Su, Cik., 30, 24.2 athavā śaṅkhapuṣpyā ca samānā sarvarūpataḥ //
Su, Cik., 36, 47.1 virecanātiyogena samānaṃ tasya lakṣaṇam /
Su, Cik., 37, 127.2 basteruttarasaṃjñasya samānaṃ snehabastinā //
Su, Cik., 38, 96.1 nṛpāṇāṃ tatsamānānāṃ tathā sumahatām api /
Su, Utt., 18, 98.2 tulyāṃśāni samānaistaiḥ samagraiśca manaḥśilā //
Su, Utt., 21, 40.1 samānaṃ karma kurvīta yogān vaiśeṣikān api /
Su, Utt., 22, 7.1 taṃ cānilaśleṣmabhavaṃ vikāraṃ brūyāt pratiśyāyasamānaliṅgam /
Su, Utt., 24, 14.1 kṛmimūrdhavikāreṇa samānaṃ cāsya lakṣaṇam /
Su, Utt., 25, 8.2 raktātmakaḥ pittasamānaliṅgaḥ sparśāsahatvaṃ śiraso bhavecca //
Su, Utt., 42, 14.2 paittasya liṅgena samānaliṅgaṃ viśeṣaṇaṃ cāpyaparaṃ nibodha //
Su, Utt., 44, 23.1 maṇḍūralohāgniviḍaṅgapathyāvyoṣāṃśakaḥ sarvasamānatāpyaḥ /
Sāṃkhyakārikā
SāṃKār, 1, 7.2 saukṣmyād vyavadhānād abhibhavāt samānābhihārācca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 7.2, 1.15 samānābhihārāt /
SKBh zu SāṃKār, 7.2, 1.16 yathā mudgarāśau mudgaḥ kṣiptaḥ kuvalayāmalakamadhye kuvalayāmalake kṣipte kapotamadhye kapoto nopalabhyante samānadravyamadhyāhṛtatvāt /
SKBh zu SāṃKār, 8.2, 1.13 samānarūpaṃ ca /
SKBh zu SāṃKār, 27.2, 1.6 kiṃ cānyad indriyaṃ ca sādharmyāt samānadharmabhāvāt /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 1.2 samānāsamānajātīyavyavacchedo lakṣaṇārthaḥ /
STKau zu SāṃKār, 5.2, 2.7 tad evaṃ samānāsamānajātīyavyavacchedakatvāt prativiṣayādhyavasāya iti dṛṣṭasya sampūrṇaṃ lakṣaṇam /
STKau zu SāṃKār, 5.2, 3.55 deśasāmānyena gṛhaviśeṣākṣepo 'pi pākṣika iti samānaviṣayatayā virodha iti cet /
STKau zu SāṃKār, 8.2, 1.9 samānābhihārād yathā toyadavimuktān udabindūn jalāśaye na paśyati /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 6.1, 2.0 sarpiṣo jatuno madhūcchiṣṭasya cāgnisaṃyogād dravatā yā saṃjāyate tad adbhiḥ samānatvaṃ pṛthivyāḥ //
Viṃśatikākārikā
ViṃKār, 1, 12.2 ṣaṇṇāṃ samānadeśatvātpiṇḍaḥ syādaṇumātrakaḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 12.2, 2.0 tena sarveṣāṃ samānadeśatvātsarvaḥ piṇḍaḥ paramāṇumātraḥ syātparasparavyatirekāditi na kaścitpiṇḍo dṛśyaḥ syāt //
ViṃVṛtti zu ViṃKār, 1, 14.2, 6.0 asati ca pratighāte sarveṣāṃ samānadeśatvātsarvaḥ saṃghātaḥ paramāṇumātraḥ syādityuktam //
ViṃVṛtti zu ViṃKār, 1, 15.2, 7.0 sūkṣmāṇāṃ caudakajantūnāṃ sthūlaiḥ samānarūpāṇāmanīkṣaṇaṃ na syāt //
ViṃVṛtti zu ViṃKār, 1, 17.2, 2.0 yadā tu tatpratipakṣalokottaranirvikalpajñānalābhāt prabuddho bhavati tadā tatpṛṣṭhalabdhaśuddhalaukikajñānasaṃmukhībhāvād viṣayābhāvaṃ yathāvad avagacchatīti samānametat //
Viṣṇupurāṇa
ViPur, 2, 4, 87.2 dvīpaścaiva samudraśca samānau dviguṇau parau //
ViPur, 3, 13, 15.1 yogyāḥ sarvakriyāṇāṃ tu samānasalilāstathā /
ViPur, 3, 13, 36.1 pitṛmātṛsapiṇḍaistu samānasalilaistathā /
ViPur, 5, 6, 51.1 gopaiḥ samānaiḥ sahitau krīḍantāvamarāviva //
ViPur, 5, 20, 69.2 samānavayaso gopānbalādākṛṣya harṣitau //
ViPur, 5, 35, 17.1 garvamāropitā yūyaṃ samānāsanabhojanaiḥ /
ViPur, 6, 1, 23.1 samānapauruṣaṃ ceto bhāvi vipreṣu vai kalau /
Viṣṇusmṛti
ViSmṛ, 16, 1.1 samānavarṇāsu putrāḥ savarṇā bhavanti //
ViSmṛ, 16, 15.1 sarveṣāṃ ca samānajātibhir vivāhaḥ //
ViSmṛ, 18, 36.1 samānavarṇāḥ putrāḥ samān aṃśān ādadyuḥ //
ViSmṛ, 24, 9.1 na sagotrāṃ na samānārṣapravarāṃ bhāryāṃ vindeta //
ViSmṛ, 25, 2.1 bhartuḥ samānavratacāritvam //
ViSmṛ, 26, 2.1 miśrāsu ca kaniṣṭhayāpi samānavarṇayā //
ViSmṛ, 26, 3.1 samānavarṇāyā abhāve tvanantarayaivāpadi ca //
ViSmṛ, 28, 31.1 bāle samānavayasi vādhyāpake guruputre guruvad varteta //
ViSmṛ, 99, 2.2 unnidrakokanadasadmasadāsthitīte unnidrakokanadamadhyasamānavarṇe //
ViSmṛ, 99, 3.2 candrānane sūryasamānabhāse mahāprabhāve jagataḥ pradhāne //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.19 na ca tatsamānam aiśvaryam asti /
YSBhā zu YS, 2, 9.1, 7.1 samānā hi tayoḥ kuśalākuśalayor maraṇaduḥkhānubhavād iyaṃ vāsaneti //
YSBhā zu YS, 2, 13.1, 41.1 yat tvadṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ vā gacched abhibhūtaṃ vā ciram apyupāsīta yāvat samānaṃ karmābhivyañjakaṃ nimittam asya na vipākābhimukhaṃ karotīti //
YSBhā zu YS, 2, 23.1, 16.1 kāraṇāntareṣv api kalpiteṣv api samānaścarcaḥ //
YSBhā zu YS, 3, 35.1, 1.1 buddhisattvaṃ prakhyāśīlaṃ samānasattvopanibandhane rajastamasī vaśīkṛtya sattvapuruṣānyatāpratyayena pariṇatam //
YSBhā zu YS, 4, 8.1, 6.1 nārakatiryaṅmanuṣyeṣu caivaṃ samānaścarcaḥ //
YSBhā zu YS, 4, 14.1, 1.3 śabdādīnāṃ mūrtisamānajātīyānām ekaḥ pariṇāmaḥ pṛthivīparamāṇus tanmātrāvayavaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 254.1 ye samānā iti dvābhyāṃ śeṣaṃ pūrvavad ācaret /
Śatakatraya
ŚTr, 3, 10.1 nivṛttā bhogecchā puruṣabahumāno 'pi galitaḥ samānāḥ svaryātāḥ sapadi suhṛdo jīvitasamāḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 8.0 tatsamānapratyayārabdham tatsāmānyaguṇān nātikrāmati //
Aṣṭāvakragīta
Aṣṭāvakragīta, 4, 1.3 na hi saṃsāravāhīkair mūḍhaiḥ saha samānatā //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 27.1 tasminn atītya munayaḥ ṣaḍ asajjamānāḥ kakṣāḥ samānavayasāv atha saptamāyām /
BhāgPur, 3, 21, 15.1 tathā sa cāhaṃ parivoḍhukāmaḥ samānaśīlāṃ gṛhamedhadhenum /
BhāgPur, 4, 4, 25.1 kṛtvā samānāv anilau jitāsanā sodānam utthāpya ca nābhicakrataḥ /
BhāgPur, 4, 8, 34.2 maitrīṃ samānād anvicchen na tāpair abhibhūyate //
BhāgPur, 4, 20, 13.1 samaḥ samānottamamadhyamādhamaḥ sukhe ca duḥkhe ca jitendriyāśayaḥ /
BhāgPur, 8, 8, 43.2 samānakarṇābharaṇaṃ sukapolonnasānanam //
BhāgPur, 11, 13, 23.1 pañcātmakeṣu bhūteṣu samāneṣu ca vastutaḥ /
BhāgPur, 11, 14, 39.1 samānakarṇavinyastasphuranmakarakuṇḍalam /
BhāgPur, 11, 21, 3.1 śuddhyaśuddhī vidhīyete samāneṣv api vastuṣu /
BhāgPur, 11, 21, 17.1 samānakarmācaraṇaṃ patitānāṃ na pātakam /
Bhāratamañjarī
BhāMañj, 1, 1039.2 samānaṃ paśya visrabdhā lakṣyaghnastu patistava //
BhāMañj, 1, 1187.1 samānāḥ svasutaireva dharmeṇa tava pāṇḍavāḥ /
BhāMañj, 5, 62.2 haraṇaṃ kauravendreṇa vyājasamānabhojanaiḥ //
BhāMañj, 7, 374.2 mittrārthe tyajatāṃ prāṇānsamānaṃ śrūyate phalam //
BhāMañj, 13, 777.3 vṛkṣāṇāṃ mānuṣāṇāṃ ca samānaṃ pāñcabhautikam //
BhāMañj, 13, 1047.2 cīnāṃśuke valkale ca samānaḥ kila mucyate //
BhāMañj, 13, 1049.1 gaṇayandurdaśāmante samānaḥ kāñcanāśmanoḥ /
BhāMañj, 13, 1287.2 samānā sukhaduḥkheṣu sajjanaiḥ saha saṃgatiḥ //
BhāMañj, 13, 1469.2 tadyoṣitaḥ svapnasamānaceṣṭaṃ māyāmayaṃ sarvamasatyameva //
BhāMañj, 13, 1647.1 samānā bhīravaḥ śūrā durbalā balinastathā /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 43.2 dīptāgnikṛtpavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
Garuḍapurāṇa
GarPur, 1, 68, 22.2 vaiśyasya kāntakadalīdalasaṃnikāśaḥ śūdrasya dhautakaravālasamānadīptiḥ //
GarPur, 1, 68, 35.2 aśītibhāgo 'tha śatāṃśabhāgaḥ sahasrabhāgo 'lpasamānayogaḥ //
GarPur, 1, 69, 7.2 pāṭhīnapṛṣṭhasya samānavarṇaṃ mīnātsuvṛttaṃ laghu cātisūkṣmam //
GarPur, 1, 70, 8.1 khindurapadmotpalakuṅkumānāṃ lākṣārasasyāpi samānavarṇaḥ /
GarPur, 1, 70, 12.1 prabhāvakāṭhinyagurutvayogaiḥ prāyaḥ samānāḥ sphaṭikodbhavānām /
GarPur, 1, 70, 28.1 jātyasya sarve 'pi maṇerna jātu vijātayaḥ santi samānavarṇāḥ /
GarPur, 1, 73, 12.1 jātyasya sarve 'pi maṇestu yādṛgvijātayaḥ santi samānavarṇāḥ /
GarPur, 1, 78, 2.1 tatrendragopakalitaṃ śukavakravarṇaṃ saṃsthānataḥ prakaṭapīlusamānamātram /
GarPur, 1, 78, 2.2 nānāprakāravihitaṃ rudhirākṣaratnamuddhṛtya tasya khalu sarvasamānameva //
GarPur, 1, 163, 6.2 kaphātkaṇḍūyutaḥ snigdhaḥ kaphajvarasamānaruk //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 2.0 māturasapiṇḍā mātuladuhitrādibhyo 'nyā asapiṇḍeti samāna ekaḥ piṇḍo deho yasyāḥ sā sapiṇḍā na tathā asapiṇḍā sapiṇḍatā ca ekadehāvayavānvayena bhavati //
Hitopadeśa
Hitop, 0, 25.3 jñānaṃ narāṇām adhiko viśeṣo jñānena hīnāḥ paśubhiḥ samānāḥ //
Hitop, 4, 120.1 yāvad āyuḥpramāṇas tu samānārthaprayojanaḥ /
Hitop, 4, 138.2 prāṇās tṛṇāgrajalabindusamānalolā dharmaḥ sakhā param aho paralokayāne //
Kathāsaritsāgara
KSS, 4, 1, 30.2 vanyavāhanahantṝṇāṃ samānaḥ prāṇasaṃśayaḥ //
KSS, 4, 3, 80.1 adṛśyata ca sarvā sā samānavibhavā purī /
KSS, 5, 1, 24.1 vardhamānā sahaivaitatsamānodvāhacintayā /
Kṛṣiparāśara
KṛṣiPar, 1, 231.2 rājasamānavṛddhiśca gavāṃ vṛddhistathaiva ca //
Mātṛkābhedatantra
MBhT, 11, 23.1 anyat sarvaṃ samānaṃ hi prāsādādisthale punaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 2.0 tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 25.2, 1.0 annapānasya sarvatra sāmyena niyamanātsamānasya samānatvaṃ dehasya vinamanādvyānasya vyānatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 2.0 ayamarthaḥ yadi indriyaṃ svakāraṇasamānajātīyaṃ dravyaṃ tadguṇaṃ ca gṛhṇīyāt tadānīṃ viṣayaniyamaḥ prakṛtiniyamagamaka iṣyeta //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 10.0 dhanvantarim sarvāneva aṣṭāhenaiva samānatantrāsamānatantrayor styānatvarahitam //
NiSaṃ zu Su, Śār., 3, 28.2, 24.0 tasmin cetasi pāṭhaḥ ye karoti na bhavanti tena tu te samānamityarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 10.1, 6.0 teṣāṃ sarveṣāṃ pratyavāyaḥ samānaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.5 brāhmeṇa saṃskṛta ṛṣīṇāṃ samānatāṃ sāyujyaṃ gacchati /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.6 daivenottareṇa saṃskṛto devānāṃ samānatāṃ sāyujyaṃ gacchati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 503.0 samāna ekaḥ piṇḍo yasyāḥ sā sapiṇḍā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 524.0 tathā hi samāna ekaḥ piṇḍo dehāvayavau yeṣāṃ te sapiṇḍāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 599.3 samānapravarāṃ caiva dvijaścāndrāyaṇaṃ caret //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 636.2 tasmādvā samānādeva puruṣādattā cādyaśca jāyate uta tṛtīye saṃgacchāvahai caturthe saṃgacchāvahai //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 638.0 samānādekasmāt puruṣād attā bhoktā adyaśca bhogyaḥ dvāvapyutpadyete //
Rasahṛdayatantra
RHT, 16, 30.1 sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ /
Rasamañjarī
RMañj, 3, 34.2 dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
RMañj, 5, 66.2 ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto //
Rasaprakāśasudhākara
RPSudh, 3, 37.1 rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam /
RPSudh, 3, 42.0 kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā //
RPSudh, 7, 36.1 bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā /
RPSudh, 7, 45.2 susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu //
RPSudh, 13, 10.2 etaiḥ samānamahiphenamanena cābhraṃ śvetaṃ nidhāya madhunā vaṭakān vidadhyāt //
Rasaratnasamuccaya
RRS, 2, 54.2 dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
RRS, 5, 149.2 ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ //
RRS, 13, 9.2 śṛṅgāṭaṃ sārivā caiṣāṃ samānaṃ sūkṣmacūrṇakam //
RRS, 14, 31.2 pādāṃśaṃ sakalaiḥ samānamaricaṃ lihyātkramātsājyakaṃ yāvanniṣkamitaṃ bhavetpratidinaṃ māsātkṣayaḥ śāmyati //
Rasaratnākara
RRĀ, R.kh., 10, 77.0 vahnau jvalanti tapane vilayaṃ prayānti klidyanti koṣṇasalile payasā samānāḥ //
Rasendracintāmaṇi
RCint, 3, 152.1 maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ /
RCint, 5, 4.2 tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //
RCint, 6, 84.2 ayaḥsamānaṃ nahi kiṃcidasti rasāyanaṃ śreṣṭhatamaṃ narāṇām //
Rasendracūḍāmaṇi
RCūM, 10, 63.2 dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
Rasendrasārasaṃgraha
RSS, 1, 122.2 tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //
RSS, 1, 308.1 svarasasyāpi lauhena sthālīpāke samānatā /
RSS, 1, 348.2 ayaḥsamānaṃ nahi kiṃcid asti rasāyanaṃ śreṣṭhatamaṃ narāṇām //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 12.1 śrīkumbhakarṇastadanu kṣitīndraḥ kṣitiṃ bibhartīndrasamānasāraḥ /
Rasādhyāya
RAdhy, 1, 235.1 yāvatastāmrabhāgasya tatsamānaṃ yadā bhavet /
RAdhy, 1, 236.1 tīkṣṇalohasya cūrṇena samānaṃ kāṃsyacūrṇakam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 249.2, 2.0 tato mṛttikayā mūṣādvayaṃ kaccolakasamānaṃ prauḍhaṃ vartulākāraṃ kṛtvā ekasyāṃ mūṣāyāṃ pūrvoktakhāparacūrṇaṃ kṣiptvā sā mūṣādhomukhī nālopari moktavyā //
RAdhyṬ zu RAdhy, 383.2, 8.0 ataḥ pūrvaṃ sā śodhitā amṛtasamānā bhavati //
Rasārṇava
RArṇ, 17, 165.2 samānaṃ kurute devi praviśandehalohayoḥ //
Rājanighaṇṭu
RājNigh, 12, 27.1 candanāni samānāni rasato vīryatas tathā /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 25.2 samānaṃ kurute devi pratyayaṃ dehalohayoḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 28.1, 21.0 tāni rasādisamānapratyayārabdhāny ucyante //
SarvSund zu AHS, Sū., 9, 28.1, 30.0 itthaṃ yāni rasādisamānapratyayārabdhāni dravyāṇi bahūnyapi teṣāṃ rasopadeśena karma nirdeṣṭuṃ śakyate //
SarvSund zu AHS, Sū., 9, 28.1, 32.0 rasopadeśamantareṇa hi bahutarāṇāṃ dravyāṇāṃ samānarūpāṇāṃ kṣīrekṣvādīnāṃ karma vaktuṃ sukhena śakyate //
SarvSund zu AHS, Sū., 9, 29, 1.0 svādurasopeto guruguṇayuktaś ca godhūmo madhurarasopadiṣṭaṃ vātajittvaṃ yat karma tatkaroti samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 4.0 kṣīraṃ ca svādurasopetaṃ guruguṇayuktaṃ ca madhurarasopadiṣṭaṃ śītavīryam samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 6.0 śūkaro madhurarasayukto guruguṇopetaśca yathārasaṃ madhuravipāka eva samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 7.0 evaṃ yāni samānapratyayārabdhāni dravyāṇi teṣāṃ rasopadeśenaiva guṇā nirdiṣṭā bhavanti //
SarvSund zu AHS, Sū., 9, 29, 12.1 bāhulyena ca rasādisamānapratyayārabdhānyeva dravyāṇīti cetasi kṛtvācāryo 'vocat /
SarvSund zu AHS, Sū., 9, 29, 14.0 ata eva ca bahutarāṇi dravyāṇi rasādisamānapratyayārabdhāni ato rasopadeśavyāptyā tāni nirdeṣṭuṃ śakyante nānyathā //
SarvSund zu AHS, Sū., 9, 29, 22.0 ye ca rasasaṃyogā vakṣyamāṇāste rasādisamānapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpair mithaḥ kalpanīyāḥ na tu vicitrapratyayārabdhair madhurāmlalavaṇatiktakaṭukaṣāyarūpaiḥ //
SarvSund zu AHS, Sū., 9, 29, 27.0 api ca samānapratyayārabdhair ye saṃyogāḥ kalpyante teṣāṃ saṃyogināṃ vīryato yo virodhaḥ śītoṣṇalakṣaṇaḥ sa na doṣāya //
SarvSund zu AHS, Sū., 9, 29, 30.0 tathā trayastriṃśadvargā ye vakṣyamāṇāsteṣu yadayaugikaṃ taj jahyāt yaugikaṃ tv anuktamapi yuñjyād iti yadvakṣyate tatra rasādisamānapratyayārabdham eva yojyam na vicitrapratyayārabdham //
SarvSund zu AHS, Sū., 9, 29, 33.0 yata evaṃ vicitrapratyayārabdhaṃ vicitrarūpam tasmādrasopadeśena na tatsarvaṃ dravyamādiśet api tu rasādisamānapratyayārabdham eva dravyaṃ rasopadeśena nirdiśed iti //
SarvSund zu AHS, Utt., 39, 32.2, 9.0 tato'lpakaireva dinai rūpavāṃstaruṇīviṣaya akṣayaśaktigajasamānasāmarthya utkṛṣṭamedhādir asau bhavati //
Skandapurāṇa
SkPur, 11, 41.2 udārarūpo vikṛtābhirūpavānsamānarūpo na hi yasya kasyacit //
SkPur, 11, 42.2 vinendunā indusamānavaktro vibhīṣaṇaṃ rūpamihāsthito 'gram //
SkPur, 14, 29.2 so 'pratirūpagaṇeśasamāno dehaviparyayametya sukhī syāt //
SkPur, 20, 4.3 samānatvamagācchambhoḥ pratīhāratvameva ca //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 24.0 prāptaviṣayatve'pi caitat samānamiti //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 30.0 alaṃkṛtiścāsau kevalaiva mukhasya sampadyata ityādi samānam //
Tantrasāra
TantraS, 8, 41.0 malapuruṣaviveke tu śivasamānatvam //
TantraS, 9, 26.0 evam ayaṃ tattvabheda eva parameśvarānuttaranayaikākhye nirūpitaḥ bhuvanabhedavaicitryaṃ karoti narakasvargarudrabhuvanānāṃ pārthivatve samāne 'pi dūratarasya svabhāvabhedasya uktatvāt //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Tantrāloka
TĀ, 16, 270.2 tatsamānābhisaṃjalpo yadā mantrārthabhāvanāt //
TĀ, 19, 44.1 svacitsamānajātīyamantrāmarśanasaṃnidheḥ /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 24.2 dhyānapūjādikaṃ sarvaṃ samānaṃ vīravandite //
Vetālapañcaviṃśatikā
VetPV, Intro, 7.2 samudra iva maryādī samānaḥ sarvadā satām //
Ānandakanda
ĀK, 1, 3, 123.2 matsamāno'si siddho'si jīvanmukto'si saṃprati //
ĀK, 2, 8, 143.2 kṛṣṇatrikarṇikāpuṣpasamānadyutidhāriṇī //
ĀK, 2, 8, 193.3 dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
ĀK, 2, 9, 62.1 yā tumbinīpatrasamānapatrā bhūtumbinī nātivisarpiṇī sā /
ĀK, 2, 9, 62.2 nimbūsamānaiśca phalairupetā sarvāmayaghnī rasabandhanī ca //
Āryāsaptaśatī
Āsapt, 2, 595.1 surasapravartamānaḥ saṃghāṭo 'yaṃ samānavṛttānām /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 12, 7.2, 1.3 āśrayamiti samānaguṇasthānam /
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 26, 27.2, 6.0 rasabhedavijñānādeva vaktavyaṃ yato rasabhedavad dravyameva vikārāṇāṃ heturbheṣajaṃ ca bhavatīti evaṃ doṣabhedaṃ jñātvā ca tasya samānaṃ hetuṃ pratyeti doṣavirodhi ca dravyaṃ bheṣajamiti //
ĀVDīp zu Ca, Sū., 26, 60.2, 3.0 tena madhurāmlapākayoretatsamānaṃ lakṣaṇam //
ĀVDīp zu Ca, Sū., 26, 63.2, 23.0 nanu yaśca rasaviparītaḥ pāko yathā lavaṇasya madhuraḥ tiktakaṣāyayoś ca kaṭuḥ sa ucyatāṃ yastu samānaguṇo madhurasya madhuro'mlasyāmlaḥ kaṭukasya vā kaṭukaḥ tatkathane kiṃ prayojanaṃ yato rasaguṇair eva tatra vipākaguṇo'pi jñāsyate //
ĀVDīp zu Ca, Sū., 26, 63.2, 25.0 tathā yatra vipākasya rasāḥ samānaguṇatayānuguṇā bhavanti tatra balavat kāryaṃ bhavati viparyaye tu durbalam iti jñeyam //
ĀVDīp zu Ca, Sū., 26, 73.1, 2.0 tadvaditi citrakasamānaguṇā //
ĀVDīp zu Ca, Sū., 26, 83, 2.0 śītoṣṇatvāditi payaḥ śītam uṣṇavīryāśca matsyāḥ śeṣaṃ madhuratvādi samānam //
ĀVDīp zu Ca, Sū., 27, 63.1, 1.0 śarīradhātusāmānyāditi manuṣyamāṃsasamānatvāt //
ĀVDīp zu Ca, Sū., 27, 88.1, 7.0 evamanye 'pi ye gavādayo dhanvānūpaniṣeviṇas te 'pi tittirisamānaguṇā bhavanti tittiristu viśeṣeṇeti tittiriḥ sākṣāduktaḥ //
ĀVDīp zu Ca, Sū., 27, 165.2, 4.0 madhūkaśabdena samānaguṇatvāt phalaṃ kusumaṃ ca jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 29.1 yattu rasaduṣṭau śoṇitadūṣaṇaṃ tanna bhavati dhātubhūtaśoṇitāṃśapoṣakasya rasabhāgasyāduṣṭatvāt iti samānaṃ pūrveṇa //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Sū., 28, 7.9, 13.0 atra yadyapi prastutatvād apathyapratibandhakāni kāraṇāni vaktavyāni tathāpi samānanyāyatayāpathyaśaktivardhakānyucyante //
ĀVDīp zu Ca, Cik., 1, 75.2, 3.0 dravyādīnāmatra mānaṃ noktaṃ tena pradhānasya cūrṇasya dadhyādibhir militaiḥ samānamānatvaṃ kiṃvā pratyekameva dadhyādīnāṃ cūrṇasamatvam //
ĀVDīp zu Ca, Cik., 2, 6.2, 4.0 sauvarṇādipātreṣu yathāpūrvaṃ varaguṇatvam anyathā samānaguṇatve sarveṣāṃ mṛtpātrasya sulabhatvenātidurlabhataraṃ sauvarṇapātraṃ nopadeśam arhati //
ĀVDīp zu Ca, Cik., 2, 7.3, 4.0 samānaṃ pūrveṇeti pūrvayogaphalaśrutyaitadapi yuktam ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 10, 1.0 pūrveṇeti pūrvayogaphalaśrutiparyantaṃ pūrvayogenāsya samānamityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 15.2, 2.0 āmaśabdena ceha lakṣaṇayā āmasamānacikitsita āmasamānalakṣaṇaś ca kapho 'pi gṛhyate //
ĀVDīp zu Ca, Cik., 22, 15.2, 2.0 āmaśabdena ceha lakṣaṇayā āmasamānacikitsita āmasamānalakṣaṇaś ca kapho 'pi gṛhyate //
ĀVDīp zu Ca, Cik., 2, 2, 17.2, 2.0 śukrāṇīti yadyapyuktaṃ tathāpi caṭakādiśukragrahaṇasyāśakyatvāt samānaguṇāni tadaṇḍānyapīha gṛhyante //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 17.0 svaparastheṣu bhūteṣu jagaty asmin samānadhīḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 14.1 tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 3.0 tasya patrāṇāṃ tvaco vā rasaḥ svarasaḥ sūtakaḥ pāradaḥ gandhakaśca samānastayoḥ kajjalī kāryeti sambandhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 2.0 śilā manaḥśilā sindūraḥ prasiddhaḥ samayoḥ samānamānayoḥ bhāvanāparimāṇaṃ ca yāvad dravyaṃ plutaṃ bhavati gālite pradrāvite hemni suvarṇe kalko'yamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 āraṃ pītalohaṃ tacca tāmrasaṃbhavaṃ vadantyeke tena gandhakakalkena samenārasamānena śuddhānyamladravairmuhuriti pūrvam ārapatrāṇi amladravairjambīraprabhṛtikaiḥ muhuriti velātrayaṃ viśuddhāni kṛtvā paścādgandhakakalkena lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 5.0 dhātusamānagandhako grāhya ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.3 kṛṣṇaṃ bhavenmūtrasamānagandhi tadeva ramyaṃ tu śilājatu syāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 22.0 atra bhāvyasamānakvathanīyaṃ dravyaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 2.0 sūtasya pāradasya bhasma tatsamānaṃ gandhakamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 5.1 tena gandhakaparimāṇasya caturthāṃśasamānā manaḥśilā grāhyā ata eva /
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 17.0 asyānupānam āha khadirasya khadirasārasya kaṣāyeṇa kvathitarūpeṇa samena vākucīphalacūrṇasamānamānena saha paripācitaṃ taditi vākucīcūrṇaṃ tacca triśāṇaṃ ṭaṅkatrayaṃ saṃgṛhya gavāṃ kṣīraiḥ traiphalaiḥ kvāthairvā pibet //
Abhinavacintāmaṇi
ACint, 2, 12.2 saṃghaṭṭayet bhāṇḍayugme rasas tu bhasmibhavec candrasamānakāntiḥ //
Bhāvaprakāśa
BhPr, 7, 3, 205.2 tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //
Haribhaktivilāsa
HBhVil, 2, 30.1 sūryagrahaṇakālena samāno nāsti kaścana /
HBhVil, 5, 175.1 sūtrāmaratnadalitāñjanameghapuñjapratyagranīlajalajanmasamānabhāsam /
HBhVil, 5, 189.1 gopaiḥ samānaguṇaśīlavayovilāsaveśaiś ca mūrchitakalasvanaveṇuvīṇaiḥ /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 11, 3.0 iha sarvatra sūktasaṃpratyayāt samānaliṅgatvācca //
Mugdhāvabodhinī
MuA zu RHT, 1, 5.2, 8.3 suvarṇabhūdānasamānadharme naro labhet sūtakadarśanena iti //
MuA zu RHT, 3, 13.2, 3.0 samukhaṃ mukhasahitaṃ cāraṇaṃ bhavatu vātha nirmukhaṃ mukhavarjitaṃ cāraṇaṃ bhavatu ubhayatrāpi tulyaṃ samānaṃ sūtaṃ cārayet dhātvādīniti śeṣaḥ //
MuA zu RHT, 10, 17.2, 2.0 cūrṇitasatvasamānaṃ cūrṇitaṃ piṣṭaṃ yat satvaṃ sāraṃ tatsamānaṃ viśuddhatvāt satvasamānaṃ dhāturasoparasacūrṇaṃ iti śeṣaḥ //
MuA zu RHT, 10, 17.2, 2.0 cūrṇitasatvasamānaṃ cūrṇitaṃ piṣṭaṃ yat satvaṃ sāraṃ tatsamānaṃ viśuddhatvāt satvasamānaṃ dhāturasoparasacūrṇaṃ iti śeṣaḥ //
MuA zu RHT, 10, 17.2, 2.0 cūrṇitasatvasamānaṃ cūrṇitaṃ piṣṭaṃ yat satvaṃ sāraṃ tatsamānaṃ viśuddhatvāt satvasamānaṃ dhāturasoparasacūrṇaṃ iti śeṣaḥ //
MuA zu RHT, 16, 30.2, 3.0 yaḥ samānabījena tulyamahābījena milati sa sāryaḥ yo dviguṇena milati saḥ pratisāryaḥ yaśca triguṇena so'nusārya iti sāraṇākramo darśitaḥ //
Rasakāmadhenu
RKDh, 1, 2, 9.2 bakagalasamānaṃ syādvakranālaṃ taducyate //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 13.2, 5.0 gārādituṣāntaṃ sarvaṃ samam mṛttikā ca sarvaiḥ samānā grāhyā //
RRSBoṬ zu RRS, 11, 92.1, 1.0 nibiḍaḥ nonnatānataḥ samānasarvāvayavaḥ ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 13.0 yaśca sadhūmo dhūmena dhūmasamānavarṇordhvarekhāsahitākāśagatyā saha vartata iti sadhūmaḥ sa dhūmaga ityucyate //
RRSṬīkā zu RRS, 3, 130.2, 2.0 ayam eva sphaṭikasamānacākacikyaviśiṣṭaḥ //
RRSṬīkā zu RRS, 3, 130.2, 5.0 tṛtīyabhedāpanno yaḥ sa tu haridrābho haridrāsamānaḥ pūrṇapītavarṇaḥ //
RRSṬīkā zu RRS, 4, 57.2, 5.0 cañcalaśubhravastrasamānābhāsagarbham //
RRSṬīkā zu RRS, 8, 7.2, 9.0 sa tu nānārūpapiṣṭīṣu samāna eva //
RRSṬīkā zu RRS, 8, 32.2, 5.0 tena nirvāhaṇena nirvyūḍhaṃ yadbījopādānarasalohādi tattadvarṇaṃ nirvāhaṇadravyasya samānavarṇaṃ śāstranirdiṣṭavarṇaṃ ca bhavati //
RRSṬīkā zu RRS, 8, 88.2, 4.2 sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ /
RRSṬīkā zu RRS, 9, 39.2, 3.0 mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet //
RRSṬīkā zu RRS, 9, 50.2, 2.0 caṣakaṃ darvīsamānaṃ pātram //
Rasasaṃketakalikā
RSK, 5, 5.2 kṛtvā guñjāsamānām iṣuśararasadigvahnibāṇeṣudigbhir dadyācchleṣmānilārśo jvaraṃ jaṭharaṃ kaphetāṃ vaṭīṃ śaṅkarākhyām //
RSK, 5, 10.2 sūtendravaṅgāyasabhasma sarvam etatsamānaṃ paribhāvayecca //
Rasārṇavakalpa
RAK, 1, 57.2 śuṣkaṃ bhṛṅgarasair yuktaṃ samānaṃ puṭakārayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 164.1 sa utpannaḥ samānaḥ paśyati sattvān dahyataḥ pacyamānāṃstapyamānān paritapyamānān jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaiḥ paribhoganimittaṃ ca kāmahetunidānaṃ ca anekavidhāni duḥkhāni pratyanubhavanti //
SDhPS, 4, 139.1 vayaṃ bhagavaṃstato niḥspṛhāḥ samānāḥ //
SDhPS, 7, 197.1 tena khalu punarbhikṣavaḥ samayena te ṣoḍaśa rājakumārāḥ kumārabhūtā eva samānāḥ śraddhayā agārād anāgārikāṃ pravrajitāḥ //
SDhPS, 9, 10.1 sa tvamānanda anuttarāṃ samyaksaṃbodhiṃ saṃbuddhaḥ samāno viṃśatigaṅgānadīvālukāsamāni bodhisattvakoṭīnayutaśatasahasrāṇi paripācayiṣyasyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 13, 112.1 sa prīta āttamanāḥ samānasteṣāṃ yodhānāṃ vividhāni dānāni dadāti //
SDhPS, 13, 124.1 tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāttaṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 8.2 gatistvam ambhojasamānavakre dvandvairanekairapi saṃvṛtānām //
SkPur (Rkh), Revākhaṇḍa, 16, 14.2 tuṣyeta me kālasamānarūpa ityevamuktvā bhagavānsureśaḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 5.1 calattaraṅgormisamānarūpā mahāpurodhānanibhāśca kecit /
SkPur (Rkh), Revākhaṇḍa, 60, 30.2 gatistvamambhojasamānavaktre dvandvairanekairabhisaṃvṛtānām //
SkPur (Rkh), Revākhaṇḍa, 98, 24.2 samānavayase deyā kulaśīladhanaistathā //
SkPur (Rkh), Revākhaṇḍa, 149, 17.2 acetanāste paśubhiḥ samānā ye bhaktihīnā bhagavatyanante //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 51.10 sādhyasamānādhikaraṇātyantābhāvāpratiyogitvaṃ sādhyavyāpakatvam /
Uḍḍāmareśvaratantra
UḍḍT, 15, 12.0 kṛṣṇā gauḥ prasavakāle tadvat samānavarṇaṃ jarāyur āgatatvena prajāreṇḍalā phalaṃ dṛṣṭvā muṣṭigṛhīte uccais tamasi phalaṃ prāyeṇa kṛtvā pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptā tu aṣṭau pūrvaphalāni janayati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 3, 10.0 samānam anyat //
ŚāṅkhŚS, 2, 3, 1.0 prathame vā samānatantre //
ŚāṅkhŚS, 2, 13, 7.0 samānaṃ samitprabhṛty ā vratasya visarjanāt //
ŚāṅkhŚS, 4, 6, 5.0 samānaṃ hotrā tṛṇanirasanam //
ŚāṅkhŚS, 4, 12, 6.0 samāna udarkaḥ //
ŚāṅkhŚS, 4, 13, 1.1 yo no dūre dveṣṭi yo no 'nti samāno niṣṭyo 'raṇaścid agne /
ŚāṅkhŚS, 4, 19, 6.0 samānaṃ paryukṣaṇam //
ŚāṅkhŚS, 4, 21, 20.0 samānaṃ prāṇasaṃmarśanam //
ŚāṅkhŚS, 5, 14, 23.0 samānam anuvacanam //
ŚāṅkhŚS, 6, 1, 13.0 pumvan mithuneṣu samānyām //
ŚāṅkhŚS, 15, 1, 20.0 teṣāṃ samānaṃ caraṇam //
ŚāṅkhŚS, 16, 3, 6.0 teṣāṃ samānaṃ caraṇam //
ŚāṅkhŚS, 16, 4, 5.0 aśvapālānāṃ samānajātīyāḥ śataṃ śatam anucaryas tāḥ pratyabhimethanti //
ŚāṅkhŚS, 16, 7, 9.0 saha saha samānadevatābhir avyavasthitābhiḥ //
ŚāṅkhŚS, 16, 12, 7.0 teṣāṃ samānaṃ caraṇam //