Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Amaruśataka
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Śatakatraya
Garuḍapurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaratnākara
Rājamārtaṇḍa
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 11, 7, 22.1 rāddhiḥ prāptiḥ samāptir vyāptir maha edhatuḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 31.1 vratasamāptau vedasamāptau vā gurudakṣiṇām āhared dhārmiko yathāśakti //
BaudhGS, 3, 3, 31.1 vratasamāptau vedasamāptau vā gurudakṣiṇām āhared dhārmiko yathāśakti //
BaudhGS, 3, 9, 16.1 evam eva pārāyaṇasamāptau kāṇḍādidūrvāropaṇodadhidhāvanavarjam //
Bhāradvājagṛhyasūtra
BhārGS, 3, 11, 8.0 evaṃ pārāyaṇasamāptāvanaśnatpārāyaṇam adhītyaitat kurvanty udakānte dūrvāropaṇodadhidhāvanavarjam //
Gautamadharmasūtra
GautDhS, 2, 7, 34.1 saṃkulopāhitavedasamāptichardiśrāddhamanuṣyayajñabhojaneṣv ahorātram //
Gopathabrāhmaṇa
GB, 1, 2, 24, 9.2 etasya lokasya samāptaye //
GB, 1, 2, 24, 24.1 etasya lokasya samāptaye /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 20, 13.1 evaṃ pārāyaṇasamāptau dūrvāropaṇodadhidhāvanavarjam //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 50.0 vratasamāptāvagne vratapate vratam acāriṣaṃ tad aśakaṃ tanme 'rādhi svāheti mantrān saṃnamayet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 46, 2.1 sa ṣoḍaśadhātmānaṃ vyakuruta bhadraṃ ca samāptiś cābhūtiś ca sambhūtiś ca bhūtaṃ ca sarvaṃ ca rūpaṃ cāparimitaṃ ca śrīś ca yaśaś ca nāma cāgraṃ ca sajātāś ca payaś ca mahīyā ca rasaś ca //
JUB, 1, 46, 4.1 samāptiḥ karmāsya tat /
Kauṣītakibrāhmaṇa
KauṣB, 8, 12, 12.0 samāptiḥ śreyasīti ha smāha kauṣītakiḥ //
Khādiragṛhyasūtra
KhādGS, 4, 2, 4.0 brahmacaryam ā samāpteḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 4, 4.0 doṣaś cāsamāptau syāt sāmānyāt //
Mānavagṛhyasūtra
MānGS, 1, 4, 18.1 vedārambhaṇe samāptau cākālam //
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 9.0 manasā hiṃkaroti manasā prastauti manasodgāyati manasā pratiharati manasā nidhanam upayanty asamāptasya samāptyai //
Āpastambadharmasūtra
ĀpDhS, 1, 12, 4.0 tasya śākhāntare vākyasamāptiḥ //
ĀpDhS, 2, 8, 12.1 śabdārthārambhaṇānāṃ tu karmaṇāṃ samāmnāyasamāptau vedaśabdaḥ /
ĀpDhS, 2, 29, 13.1 kṛcchrā dharmasamāptiḥ samāmnātena /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 22, 18.1 brāhmaṇān bhojayitvā vedasamāptiṃ vācayīta //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 10.2 aṅgiraso ha vai dīkṣitānabalyamavindat te nānyadvratādaśanam avākalpayaṃs ta etām ūrjam apaśyant samāptiṃ tām madhyata ātmana ūrjam adadhata samāptiṃ tayā samāpnuvaṃs tatho evaiṣa etām madhyata ātmana ūrjaṃ dhatte samāptiṃ tayā samāpnoti //
ŚBM, 3, 2, 1, 10.2 aṅgiraso ha vai dīkṣitānabalyamavindat te nānyadvratādaśanam avākalpayaṃs ta etām ūrjam apaśyant samāptiṃ tām madhyata ātmana ūrjam adadhata samāptiṃ tayā samāpnuvaṃs tatho evaiṣa etām madhyata ātmana ūrjaṃ dhatte samāptiṃ tayā samāpnoti //
ŚBM, 3, 2, 1, 10.2 aṅgiraso ha vai dīkṣitānabalyamavindat te nānyadvratādaśanam avākalpayaṃs ta etām ūrjam apaśyant samāptiṃ tām madhyata ātmana ūrjam adadhata samāptiṃ tayā samāpnuvaṃs tatho evaiṣa etām madhyata ātmana ūrjaṃ dhatte samāptiṃ tayā samāpnoti //
ŚBM, 4, 6, 8, 17.6 atha yan nānāpuroḍāśā bhūyo havir ucchiṣṭam asat samāptyā iti //
Arthaśāstra
ArthaŚ, 2, 10, 8.1 prastutasyārthasyānuparodhād uttarasya vidhānam ā samāpter iti sambandhaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 3, 67.0 īṣadasamāptau kalpabdeśyadeśīyaraḥ //
Carakasaṃhitā
Ca, Cik., 1, 4, 52.1 vidyāsamāptau bhiṣajo dvitīyā jātirucyate /
Ca, Cik., 1, 4, 53.1 vidyāsamāptau brāhmaṃ vā sattvamārṣamathāpi vā /
Mahābhārata
MBh, 1, 210, 2.31 tīrthayātrāsamāptau tu nivṛtto niśi bhārataḥ /
MBh, 2, 42, 34.2 taṃ tu yajñaṃ mahābāhur ā samāpter janārdanaḥ /
MBh, 8, 67, 22.2 jighāṃsur arkendusamaprabhāvaḥ karṇaṃ samāptiṃ nayatāṃ yamāya //
MBh, 9, 39, 4.2 samāptiṃ nāgamad vidyā nāpi vedā viśāṃ pate //
MBh, 12, 329, 44.2 tatra budho vratacaryāsamāptāvāgacchat /
MBh, 12, 334, 11.2 tato yajñasamāptyarthaṃ kriyāḥ sarvāḥ samārabhat //
MBh, 13, 24, 55.2 tatsamāptyartham icchanti teṣu dattaṃ mahāphalam //
MBh, 14, 95, 32.2 visarjitāḥ samāptau ca satrād asmād vrajāmahe //
MBh, 14, 95, 36.1 tato yajñasamāptau tān visasarja mahāmunīn /
Manusmṛti
ManuS, 2, 244.1 ā samāpteḥ śarīrasya yas tu śuśrūṣate gurum /
Rāmāyaṇa
Rām, Bā, 18, 5.1 vrate me bahuśaś cīrṇe samāptyāṃ rākṣasāv imau /
Rām, Ay, 40, 26.2 teṣāṃ samāptir āyattā tava vatsa nivartane //
Rām, Utt, 25, 13.2 adya yajñasamāptau ca tvatpratīkṣaḥ sthito 'ham //
Rām, Utt, 77, 10.1 tato yajñasamāptau tu brahmahatyā mahātmanaḥ /
Rām, Utt, 81, 16.1 atha yajñasamāptau tu prītaḥ paramayā mudā /
Rām, Utt, 95, 13.1 adya varṣasahasrasya samāptir mama rāghava /
Saundarānanda
SaundĀ, 18, 2.1 draṣṭuṃ sukhaṃ jñānasamāptikāle gururhi śiṣyasya gurośca śiṣyaḥ /
Yogasūtra
YS, 4, 31.1 tataḥ kṛtārthānāṃ pariṇāmakramasamāptir guṇānām //
Amaruśataka
AmaruŚ, 1, 88.2 dṛṣṭā kopavidhāyi maṇḍanamidaṃ prātaściraṃ preyaso līlātāmarasodare mṛgadṛśaḥ śvāsāḥ samāptiṃ gatāḥ //
Kumārasaṃbhava
KumSaṃ, 3, 27.1 sadyaḥ pravālodgamacārupatre nīte samāptiṃ navacūtabāṇe /
Kāmasūtra
KāSū, 2, 1, 28.1 raso ratiḥ prītir bhāvo rāgo vegaḥ samāptir iti ratiparyāyāḥ /
Liṅgapurāṇa
LiPur, 1, 85, 2.2 samāptirnānyathā tasmājjapetpañcākṣarīṃ śubhām //
Matsyapurāṇa
MPur, 100, 18.2 samāptau māghamāsasya lavaṇācalamuttamam //
MPur, 126, 69.1 ardhamāsasamāptau tu pītvā gacchanti te'mṛtam /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 127.0 padārthānāṃ samāptisaṃhāras tatra duḥkhakāryakāraṇavidhīnām iti śabdena samāptir uktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 127.0 padārthānāṃ samāptisaṃhāras tatra duḥkhakāryakāraṇavidhīnām iti śabdena samāptir uktā //
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.2 gāyatropanayanād ūrdhvaṃ trirātram akṣāralavaṇāśī gāyatrīm adhītyā sāvitravratasamāpter atra vratacārī /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 21.1, 2.0 itiśabdaḥ samāptyarthaḥ //
Viṣṇupurāṇa
ViPur, 4, 2, 78.1 manorathānāṃ na samāptir asti varṣāyutenāpi tathābdalakṣaiḥ /
ViPur, 4, 5, 14.1 yajñasamāptau bhāgagrahaṇāya devān āgatān ṛtvija ūcuḥ /
Śatakatraya
ŚTr, 3, 103.2 saṃsārārṇavalaṅghanakṣamadhiyāṃ vṛttiḥ kṛtā sā nṛṇāṃ tām anveṣayatāṃ prayānti satataṃ sarvaṃ samāptiṃ guṇāḥ //
Garuḍapurāṇa
GarPur, 1, 129, 12.1 varṣadvaye samāptiśca nirvighnādiṃ samāpnuyāt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 2.0 tṛtīyasyāṃ tu tatpadādhikārasamāptisamanantareṇaiva tallābhaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 24.1, 6.0 videhādhipakīrtitā daivabalapravṛttā rasadoṣajā anyatrāpyuktaṃ itiśabdaścatuṣprakārasamāptau //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 418.2 ā samāpteḥ śarīrasya yastu śuśrūṣate gurum /
Rasaratnākara
RRĀ, V.kh., 13, 12.1 samāptau kiṭṭamādāya sphoṭayetsvāṅgaśītalam /
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 8.0 kāmāvasāyitvaṃ sarvatra kāmāvasāyo yasmin viṣaye'sya kāma icchā bhavati tasmin viṣaye yogino 'vasāyo bhavati taṃ viṣayaṃ svīkāradvāreṇābhilāṣasamāptiparyantaṃ nayatītyarthaḥ //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 131.2 vargastasya vrajati nṛharer nāmanirmāṇanāmnaś cūḍāratne khalu tithimitaḥ kṣīrakādiḥ samāptim //
Tantrasāra
TantraS, 6, 32.0 tato niśāsamāptau brāhmī sṛṣṭiḥ //
TantraS, Viṃśam āhnikam, 54.0 tataḥ sāmānyārghapātrayogena cakraṃ tarpayet tato vyācakṣīta sūtravākyapaṭalagrantham pūrvāparāviruddhaṃ kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante vastvante tarpaṇaṃ pūjanam iti yāvad vyākhyāsamāptiḥ //
Tantrāloka
TĀ, 3, 158.2 icchādyantargatatvena svasamāptau ca saṃsthiteḥ //
TĀ, 16, 307.2 śubhapākakramopāttaphalabhogasamāptitaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 2.0 tena vidyāyogād vaidyatvaṃ tathā vidyāsamāptilakṣaṇajanmanā dvijatvaṃ bhavatītyuktaṃ bhavati //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 11.0 iti śrīmahārājarṣivaryeṇa purūravasā viracitaṃ kāmijanānāṃ vinodāya rativilāsāṅgabhūtaṃ kādambarasvīkaraṇasūtraṃ savyākhyānaṃ samāptim agamat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 139, 7.2 śākhāntargam athādhvaryuṃ chandogaṃ vā samāptigam //
SkPur (Rkh), Revākhaṇḍa, 232, 56.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revākhaṇḍasamāptirevākhaṇḍapustakadānādimāhātmyavarṇanaṃ nāma dvātriṃśadadhikadviśatatamo 'dhyāyaḥ //