Occurrences

Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Āpastambadharmasūtra
Rāmāyaṇa
Kāmasūtra
Liṅgapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 11, 7, 22.1 rāddhiḥ prāptiḥ samāptir vyāptir maha edhatuḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 46, 2.1 sa ṣoḍaśadhātmānaṃ vyakuruta bhadraṃ ca samāptiś cābhūtiś ca sambhūtiś ca bhūtaṃ ca sarvaṃ ca rūpaṃ cāparimitaṃ ca śrīś ca yaśaś ca nāma cāgraṃ ca sajātāś ca payaś ca mahīyā ca rasaś ca //
JUB, 1, 46, 4.1 samāptiḥ karmāsya tat /
Kauṣītakibrāhmaṇa
KauṣB, 8, 12, 12.0 samāptiḥ śreyasīti ha smāha kauṣītakiḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 12, 4.0 tasya śākhāntare vākyasamāptiḥ //
ĀpDhS, 2, 29, 13.1 kṛcchrā dharmasamāptiḥ samāmnātena /
Rāmāyaṇa
Rām, Ay, 40, 26.2 teṣāṃ samāptir āyattā tava vatsa nivartane //
Rām, Utt, 95, 13.1 adya varṣasahasrasya samāptir mama rāghava /
Kāmasūtra
KāSū, 2, 1, 28.1 raso ratiḥ prītir bhāvo rāgo vegaḥ samāptir iti ratiparyāyāḥ /
Liṅgapurāṇa
LiPur, 1, 85, 2.2 samāptirnānyathā tasmājjapetpañcākṣarīṃ śubhām //
Viṣṇupurāṇa
ViPur, 4, 2, 78.1 manorathānāṃ na samāptir asti varṣāyutenāpi tathābdalakṣaiḥ /
Garuḍapurāṇa
GarPur, 1, 129, 12.1 varṣadvaye samāptiśca nirvighnādiṃ samāpnuyāt /