Occurrences

Vaikhānasagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Maṇimāhātmya
Rasaratnākara
Rasendrasārasaṃgraha
Rasārṇava
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 5.0 haviṣāpūpalājasamāyutena mindāhutī hutvāntahomo hūyate //
Carakasaṃhitā
Ca, Sū., 24, 49.1 mātuluṅgarasaṃ tadvanmahauṣadhasamāyutam /
Mahābhārata
MBh, 1, 215, 11.9 rakṣyamāṇaṃ mahendreṇa nānāsattvasamāyutam /
MBh, 5, 152, 10.1 caturyujo rathāḥ sarve sarve śastrasamāyutāḥ /
MBh, 9, 11, 27.1 tatastu tāvakāḥ śūrā nānāśastrasamāyutāḥ /
MBh, 10, 1, 20.2 padminīśatasaṃchannaṃ nīlotpalasamāyutam //
MBh, 13, 133, 29.1 tatrāsau vipulair bhogaiḥ sarvaratnasamāyutaḥ /
MBh, 13, 144, 39.3 ityukto 'haṃ śarīraṃ svam apaśyaṃ śrīsamāyutam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 9, 61.1 mustākaṣāyam evaṃ vā piben madhusamāyutam /
AHS, Utt., 11, 46.2 mudgā vā nistuṣāḥ piṣṭāḥ śaṅkhakṣaudrasamāyutāḥ //
Liṅgapurāṇa
LiPur, 1, 17, 85.1 atharvamasitaṃ mantraṃ kalāṣṭakasamāyutam /
LiPur, 1, 52, 5.2 tārākoṭisahasrāṇāṃ nabhasaś ca samāyutā //
LiPur, 2, 25, 3.1 nityahomāgnikuṇḍaṃ ca trimekhalasamāyutam /
LiPur, 2, 28, 26.2 aṣṭahastapramāṇaṃ tu hastadvayasamāyutam //
Suśrutasaṃhitā
Su, Cik., 2, 46.2 agnitaptena śastreṇa chindyānmadhusamāyutam //
Su, Cik., 16, 25.1 haridrātrivṛtāśaktutilair madhusamāyutaiḥ /
Su, Cik., 37, 37.2 tailameraṇḍatailaṃ vā pakvamebhiḥ samāyutam //
Su, Cik., 38, 78.1 nyagrodhādigaṇakvāthāḥ kākolyādisamāyutāḥ /
Su, Cik., 38, 79.1 āragvadhādiniṣkvāthāḥ pippalyādisamāyutāḥ /
Su, Cik., 38, 82.1 triphalākvāthagomūtrakṣaudrakṣārasamāyutāḥ /
Su, Ka., 1, 79.1 karoti nirviṣaṃ sarvamannaṃ viṣasamāyutam /
Su, Ka., 2, 40.2 agadaṃ madhusarpirbhyāṃ pāyayeta samāyutam //
Su, Utt., 9, 23.1 rajanīdārusiddhaṃ vā saindhavena samāyutam /
Su, Utt., 9, 24.1 vasā vānūpajalajā saindhavena samāyutā /
Su, Utt., 17, 26.2 te sārṣapasnehasamāyute 'ñjanaṃ naktāndhyamāśveva hataḥ prayojite //
Su, Utt., 17, 88.2 mṛdubhṛṣṭaistilair vāpi siddhārthakasamāyutaiḥ //
Su, Utt., 26, 23.1 yavaṣaṣṭikayoścānnaṃ vyoṣakṣārasamāyutam /
Su, Utt., 26, 28.2 hrasvaśigrukabījair vā kāṃsyanīlīsamāyutaiḥ //
Su, Utt., 39, 313.1 āragvadhagaṇakvāthāḥ pippalyādisamāyutāḥ /
Su, Utt., 40, 72.1 maustaṃ kaṣāyamekaṃ vā peyaṃ madhusamāyutam /
Su, Utt., 40, 94.2 saśūlaṃ raktajaṃ ghnanti ete madhusamāyutāḥ //
Su, Utt., 45, 28.3 yakṛdvā bhakṣayedājamāmaṃ pittasamāyutam //
Su, Utt., 49, 22.1 śodhanaṃ madhuraiścātra drākṣārasasamāyutaiḥ /
Su, Utt., 51, 39.2 lihyāt kṣaudreṇa bhārgīṃ vā sarpirmadhusamāyutām //
Su, Utt., 58, 31.1 pibet kuṅkumakarṣaṃ vā madhūdakasamāyutam /
Su, Utt., 58, 47.2 kṣīre pariśṛtān tatra pibet sarpiḥsamāyutān //
Su, Utt., 64, 9.1 taptāvaratam ambho vā pibenmadhusamāyutam /
Su, Utt., 64, 63.1 auṣadhadveṣiṇe deyastathauṣadhasamāyutaḥ /
Maṇimāhātmya
MaṇiMāh, 1, 27.1 śvetarekhādharo nityaṃ pītarekhāsamāyutaḥ /
Rasaratnākara
RRĀ, V.kh., 6, 78.1 punarmṛtkharpare pacyādgokṣīreṇa samāyutam /
RRĀ, V.kh., 9, 112.2 dinānte tatsamuddhṛtya krāmaṇena samāyutam //
RRĀ, V.kh., 18, 122.1 caṃdrārke vā bhujaṃge vā krāmaṇena samāyutam /
Rasendrasārasaṃgraha
RSS, 1, 103.2 eṣa cāmlagaṇaḥ prokto vetasāmlasamāyutaḥ //
Rasārṇava
RArṇ, 18, 75.1 śuddhahema palānyaṣṭau mṛtasūtasamāyutam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 27.2 jīvaṃjīvakasaṃghaiśca nānāpakṣisamāyutam //
SkPur (Rkh), Revākhaṇḍa, 26, 57.2 bāṇasya tatpuraśreṣṭham ṛddhivṛddhisamāyutam //
SkPur (Rkh), Revākhaṇḍa, 167, 5.2 kṛtvāhamāspadaṃ tatra dvijasaṃghasamāyutaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 50.1 brahmadaṇḍī citābhasma surāmāṃsīsamāyutam /