Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Liṅgapurāṇa
Nāṭyaśāstra
Yājñavalkyasmṛti
Kathāsaritsāgara
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Gheraṇḍasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Nid., 4, 53.3 doṣadhātusamāyogo rūpaṃ vividhameva ca //
Ca, Vim., 8, 129.2 tasya lakṣaṇaṃ bhiṣagauṣadhāturaparicārakāṇāṃ kriyāsamāyogaḥ //
Mahābhārata
MBh, 1, 57, 69.20 bījakṣetrasamāyoge sasyaṃ jāyeta laukikam /
MBh, 1, 67, 25.2 puṃsā saha samāyogo na sa dharmopaghātakaḥ /
MBh, 1, 122, 17.3 tām anyayā samāyogo vīṭāyā grahaṇe mama /
MBh, 3, 106, 40.2 tapaḥsiddhisamāyogāt sa rājā bharatarṣabha /
MBh, 12, 136, 61.1 īdṛśo nau samāyogo bhaviṣyati sunistaraḥ /
MBh, 12, 258, 19.2 bhartrā caiva samāyoge sīmantonnayane tathā //
MBh, 12, 283, 26.1 iṣṭāniṣṭasamāyogo vairaṃ sauhārdam eva ca /
MBh, 12, 308, 176.2 bhāvābhāvasamāyoge jāyate varṇasaṃkaraḥ //
MBh, 13, 6, 8.2 kṣetrabījasamāyogāt tataḥ sasyaṃ samṛdhyate //
MBh, 13, 115, 11.1 mātāpitṛsamāyoge putratvaṃ jāyate yathā /
MBh, 15, 42, 13.2 asya nānāsamāyogaṃ yaḥ paśyati vṛthāmatiḥ /
MBh, 15, 46, 13.2 vṛthāgninā samāyogo yad abhūt pṛthivīpateḥ //
Manusmṛti
ManuS, 9, 33.2 kṣetrabījasamāyogāt sambhavaḥ sarvadehinām //
Rāmāyaṇa
Rām, Bā, 66, 10.2 āropaṇe samāyoge vepane tolane 'pi vā //
Liṅgapurāṇa
LiPur, 1, 99, 8.1 liṅgavedisamāyogādardhanārīśvarobhavat /
LiPur, 1, 103, 62.1 muktvā hastasamāyogaṃ sahitaiḥ sarvadaivataiḥ /
LiPur, 2, 3, 93.2 āsīdvīṇā samāyoge na tāstantryaḥ prapedire //
LiPur, 2, 3, 96.2 vīṇāgānasamāyoge tathetyuktvā ca sā harim //
Nāṭyaśāstra
NāṭŚ, 4, 30.2 hastapādasamāyogo nṛtyasya karaṇaṃ bhavet //
Yājñavalkyasmṛti
YāSmṛ, 3, 147.2 nijalālāsamāyogāt kośaṃ vā kośakārakaḥ //
Kathāsaritsāgara
KSS, 3, 5, 85.1 apūrvastrīsamāyogaṃ kaṭake niṣiṣedha ca /
Mātṛkābhedatantra
MBhT, 6, 13.2 śivaśaktyoḥ samāyogo grahaṇaṃ parameśvari //
MBhT, 6, 14.1 śivaśaktisamāyogaḥ kālaṃ brahmamayaṃ priye /
MBhT, 6, 16.1 śivaśaktisamāyogāt sarvaṃ brahmamayaṃ jagat /
Rasaprakāśasudhākara
RPSudh, 2, 56.1 abhradrutisamāyoge rasendro vadhyate khalu /
RPSudh, 2, 64.1 vajradrutisamāyogātsūto bandhanakaṃ vrajet /
Rasaratnasamuccaya
RRS, 8, 79.1 divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu /
Rasendracintāmaṇi
RCint, 3, 54.1 śivaśaktisamāyogātprāpyate paramaṃ padam /
Rasendracūḍāmaṇi
RCūM, 4, 97.1 divyauṣadhisamāyogātsthitaḥ prakaṭakoṣṭhiṣu /
Rasārṇava
RArṇ, 4, 23.1 mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam /
RArṇ, 7, 115.0 snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ //
RArṇ, 12, 202.1 asurāṇāṃ samāyoge krodhāviṣṭena cetasā /
Rājanighaṇṭu
RājNigh, 13, 40.2 sūtakāntasamāyogād rasāyanam udīritam //
Skandapurāṇa
SkPur, 13, 134.1 muktvā hastasamāyogaṃ sahitaḥ sarvadevataiḥ /
Ānandakanda
ĀK, 1, 23, 408.2 asurāṇāṃ samāyoge krodhāviṣṭena cetasā //
ĀK, 1, 25, 96.2 divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu //
Gheraṇḍasaṃhitā
GherS, 3, 41.1 śivaśaktisamāyogād ekāntaṃ bhuvi bhāvayet /
GherS, 7, 16.2 parātmanaḥ samāyogāt samādhiṃ samavāpnuyāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 79.2, 2.0 somalatādikāścatuḥṣaṣṭidivyauṣadhyas tatsamāyogas tadrasena kṛtamardanādinā kṛtasaṃskāraḥ //
RRSṬīkā zu RRS, 9, 46.3, 7.3 kāntasūtasamāyogāt prayogo dehadhārakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 34.2 śivabhaktisamāyogācchaivaṃ taccāparākhyayā //
SkPur (Rkh), Revākhaṇḍa, 29, 40.2 rāhusomasamāyoge tadevāṣṭaguṇaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 226, 16.2 revārṇavasamāyoge snātvā sampūjya śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 228, 18.1 varṣāṛtusamāyoge sarvā nadyo rajasvalāḥ /