Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Rasaprakāśasudhākara
Rasārṇava
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 57, 69.20 bījakṣetrasamāyoge sasyaṃ jāyeta laukikam /
MBh, 12, 258, 19.2 bhartrā caiva samāyoge sīmantonnayane tathā //
MBh, 12, 308, 176.2 bhāvābhāvasamāyoge jāyate varṇasaṃkaraḥ //
MBh, 13, 115, 11.1 mātāpitṛsamāyoge putratvaṃ jāyate yathā /
Rāmāyaṇa
Rām, Bā, 66, 10.2 āropaṇe samāyoge vepane tolane 'pi vā //
Liṅgapurāṇa
LiPur, 2, 3, 93.2 āsīdvīṇā samāyoge na tāstantryaḥ prapedire //
LiPur, 2, 3, 96.2 vīṇāgānasamāyoge tathetyuktvā ca sā harim //
Rasaprakāśasudhākara
RPSudh, 2, 56.1 abhradrutisamāyoge rasendro vadhyate khalu /
Rasārṇava
RArṇ, 12, 202.1 asurāṇāṃ samāyoge krodhāviṣṭena cetasā /
Ānandakanda
ĀK, 1, 23, 408.2 asurāṇāṃ samāyoge krodhāviṣṭena cetasā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 40.2 rāhusomasamāyoge tadevāṣṭaguṇaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 226, 16.2 revārṇavasamāyoge snātvā sampūjya śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 228, 18.1 varṣāṛtusamāyoge sarvā nadyo rajasvalāḥ /