Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Divyāvadāna
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu
Gokarṇapurāṇasāraḥ

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 14.11 yad agna eṣā samitir bhavātīti /
Atharvaveda (Paippalāda)
AVP, 1, 66, 3.2 yena viśvāḥ pṛtanāḥ saṃjayāny atho dyumat samitim ā vadāni //
AVP, 1, 92, 1.1 āganmemāṃ samitiṃ viśvarūpāṃ yasyāṃ pūrvam avadad deva ekaḥ /
AVP, 1, 92, 2.1 iyaṃ devī samitir viśvarūpā śilpaṃ kṛṇvānā carati janeṣu /
AVP, 5, 19, 8.2 devā ived amṛtaṃ rakṣamāṇāḥ sāyaṃ prātaḥ susamitir vo astu //
AVP, 5, 29, 5.1 sabhāyāṃ varcaḥ samityāṃ ca varco vadhvāṃ varca uta varco vareṣu /
AVP, 10, 4, 10.2 satyaṃ vadantaḥ samitiṃ caranto mitraṃ gṛhṇānā jaraso yantu sakhyam //
AVP, 10, 6, 4.2 bhagena dattam upa medam āgan yathā varcasvān samitim āvadāni //
Atharvaveda (Śaunaka)
AVŚ, 5, 19, 15.2 nāsmai samitiḥ kalpate na mitraṃ nayate vaśam //
AVŚ, 6, 64, 2.1 samāno mantraḥ samitiḥ samānī samānaṃ vrataṃ saha cittam eṣām /
AVŚ, 6, 88, 3.2 sarvā diśaḥ saṃmanasaḥ sadhrīcīr dhruvāya te samitiḥ kalpatām iha //
AVŚ, 7, 12, 1.1 sabhā ca mā samitiś cāvatāṃ prajāpater duhitarau saṃvidāne /
AVŚ, 8, 10, 6.1 sodakrāmat sā samitau nyakrāmat /
AVŚ, 8, 10, 6.2 yanty asya samitiṃ sāmityo bhavati ya evaṃ veda //
AVŚ, 12, 1, 56.2 ye saṃgrāmāḥ samitayas teṣu cāru vadema te //
AVŚ, 12, 3, 46.2 mā no dyūte 'vagān mā samityāṃ mā smānyasmā utsṛjatā purā mat //
AVŚ, 12, 3, 52.1 yad akṣeṣu vadā yat samityāṃ yad vā vadā anṛtaṃ vittakāmyā /
AVŚ, 15, 9, 2.0 taṃ sabhā ca samitiś ca senā ca surā cānuvyacalan //
AVŚ, 15, 9, 3.0 sabhāyāś ca vai sa samiteś ca senāyāś ca surāyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 18, 1, 26.1 yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra /
AVŚ, 18, 2, 56.2 tābhyāṃ yamasya sādanaṃ samitīś cāva gacchatāt //
Chāndogyopaniṣad
ChU, 5, 3, 1.1 śvetaketur hāruṇeyaḥ pañcālānāṃ samitim eyāya /
Jaiminīyabrāhmaṇa
JB, 1, 234, 8.0 tam u ha mahāvṛṣāṇāṃ dūtā āsasrur āgaccha samitir vā iyam iti //
JB, 1, 338, 7.0 teṣāṃ ha samitim ājagāma //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 6, 7.1 samāno mantraḥ samitiḥ samānī samānaṃ vrataṃ saha cittam eṣām /
MS, 2, 7, 13, 6.1 yad oṣadhayaḥ saṃgacchante rājānaḥ samitā iva /
Pāraskaragṛhyasūtra
PārGS, 3, 13, 3.1 atha praviśati sabhā ca mā samitiścobhe prajāpaterduhitarau sacetasau /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 80.1 yatrauṣadhīḥ samagmata rājānaḥ samitāv iva /
Ṛgveda
ṚV, 1, 95, 8.2 kavir budhnam pari marmṛjyate dhīḥ sā devatātā samitir babhūva //
ṚV, 9, 92, 6.1 pari sadmeva paśumānti hotā rājā na satyaḥ samitīr iyānaḥ /
ṚV, 10, 11, 8.1 yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra /
ṚV, 10, 97, 6.1 yatrauṣadhīḥ samagmata rājānaḥ samitāv iva /
ṚV, 10, 166, 4.2 ā vaś cittam ā vo vratam ā vo 'haṃ samitiṃ dade //
ṚV, 10, 191, 3.1 samāno mantraḥ samitiḥ samānī samānam manaḥ saha cittam eṣām /
Buddhacarita
BCar, 5, 27.2 samitau marutāmiva jvalantaṃ maghavantaṃ tridive sanatkumāraḥ //
Carakasaṃhitā
Ca, Sū., 25, 5.2 vyājahārarṣisamitimupasṛtyābhivādya ca //
Ca, Vim., 8, 23.2 kuśalā nābhinandanti kalahaṃ samitau satām //
Mahābhārata
MBh, 1, 1, 160.3 kālābhipannā samitir mahātmanāṃ niṣūditā hetur āsīt suto me //
MBh, 1, 2, 144.1 prabhāte rājasamitau saṃjayo yatra cābhibhoḥ /
MBh, 1, 3, 139.1 ya airāvatarājānaḥ sarpāḥ samitiśobhanāḥ /
MBh, 1, 105, 2.4 tiṣṭhantaṃ rājasamitau puraṃdaram ivāparam /
MBh, 1, 127, 15.4 evaṃ kṣatraguṇair yuktaṃ śaraṃ samitiśobhanam //
MBh, 2, 35, 8.1 asyāṃ ca samitau rājñām ekam apyajitaṃ yudhi /
MBh, 3, 54, 5.1 tāṃ rājasamitiṃ pūrṇāṃ nāgair bhogavatīm iva /
MBh, 3, 130, 18.1 tāṃ devasamitiṃ tasya vāsavaś ca viśāṃ pate /
MBh, 3, 134, 6.2 aṣṭāvakraḥ samitau garjamāno jātakrodho bandinam āha rājan /
MBh, 4, 53, 34.2 vyaśātayaccharāṃstāṃstu droṇaḥ samitiśobhanaḥ /
MBh, 5, 36, 31.2 na naḥ sa samitiṃ gacched yaśca no nirvapet kṛṣim //
MBh, 5, 46, 11.1 te praviśya maheṣvāsāḥ sabhāṃ samitiśobhanāḥ /
MBh, 5, 88, 35.1 sahadevo maheṣvāsaḥ śūraḥ samitiśobhanaḥ /
MBh, 5, 92, 28.1 tataḥ sā samitiḥ sarvā rājñām amitatejasām /
MBh, 5, 92, 42.1 pārthivīṃ samitiṃ draṣṭum ṛṣayo 'bhyāgatā nṛpa /
MBh, 5, 144, 9.2 ko 'dya bhītaṃ na māṃ vidyāt pārthānāṃ samitiṃ gatam //
MBh, 5, 149, 15.2 roṣād droṇavināśāya vīraḥ samitiśobhanaḥ //
MBh, 5, 155, 38.1 samitir dharmarājasya sā pārthivasamākulā /
MBh, 6, 46, 31.2 abravīt samitau tasyāṃ vāsudevasya śṛṇvataḥ //
MBh, 6, 57, 36.1 tathaiva pārṣataṃ śūraṃ śalyaḥ samitiśobhanaḥ /
MBh, 6, 58, 9.2 nyavārayata yat tūrṇaṃ śalyaṃ samitiśobhanam //
MBh, 6, 105, 7.2 pārthānām akarod bhīṣmaḥ satataṃ samitikṣayam //
MBh, 6, 111, 5.2 pārthānām akarod bhīṣmaḥ satataṃ samitikṣayam //
MBh, 6, 111, 7.2 avartata mahāraudraḥ satataṃ samitikṣayaḥ //
MBh, 6, 115, 9.2 sīmāvṛkṣe nipatite kurūṇāṃ samitikṣaye //
MBh, 6, 116, 7.1 sā pārthivaśatākīrṇā samitir bhīṣmaśobhitā /
MBh, 7, 24, 8.2 paryavārayad āyāntaṃ śūraṃ samitiśobhanam //
MBh, 7, 52, 3.1 jagāma samitiṃ rājñāṃ saindhavo vimṛśan bahu /
MBh, 7, 110, 18.1 yaśca saṃjaya durbuddhir abravīt samitau muhuḥ /
MBh, 8, 5, 98.1 madrarājo maheṣvāsaḥ śalyaḥ samitiśobhanaḥ /
MBh, 8, 22, 50.1 ayaṃ tu sadṛśo vīraḥ śalyaḥ samitiśobhanaḥ /
MBh, 8, 23, 40.1 evam uktvā naravyāghraḥ śalyaḥ samitiśobhanaḥ /
MBh, 8, 29, 19.1 ahaṃ tasya pauruṣaṃ pāṇḍavasya brūyāṃ hṛṣṭaḥ samitau kṣatriyāṇām /
MBh, 8, 51, 65.2 samitau garjate karṇas tam adya jahi bhārata //
MBh, 8, 62, 8.1 tasya tv ākārabhāvajñaḥ śalyaḥ samitiśobhanaḥ /
MBh, 9, 14, 29.1 āpatantaṃ rathaṃ tasya śalyaḥ samitiśobhanaḥ /
MBh, 9, 20, 1.2 tasmiṃstu nihate śūre śālve samitiśobhane /
MBh, 11, 8, 32.2 yudhiṣṭhirasya samitau rājasūye niveditam //
MBh, 11, 19, 19.1 hantāraṃ vīrasenānāṃ śūraṃ samitiśobhanam /
MBh, 11, 23, 6.1 yudhiṣṭhireṇa nihataṃ śalyaṃ samitiśobhanam /
MBh, 12, 7, 24.1 nāmātyasamitau kathyaṃ na ca śrutavatāṃ śrutam /
MBh, 12, 36, 15.2 samitiṃ brāhmaṇair gacched iti vai brāhmaṇī śrutiḥ //
MBh, 12, 103, 24.1 abhiprayātāṃ samitiṃ jñātvā ye pratiyāntyatha /
MBh, 12, 308, 139.2 mantre cāmātyasamitau kuta eva svatantratā //
MBh, 13, 61, 82.1 ye raṇāgre mahīpālāḥ śūrāḥ samitiśobhanāḥ /
Rāmāyaṇa
Rām, Yu, 87, 18.1 abhyatikramya saumitriṃ rāvaṇaḥ samitiṃjayaḥ /
Rām, Yu, 97, 10.1 vajrasāraṃ mahānādaṃ nānāsamitidāruṇam /
Amarakośa
AKośa, 2, 420.2 samajyā pariṣadgoṣṭhī sabhāsamitisaṃsadaḥ //
AKośa, 2, 572.2 samudāyaḥ striyaḥ saṃyatsamityājisamidyudhaḥ //
Divyāvadāna
Divyāv, 2, 426.0 sa ca yakṣāṇām yakṣasamitiṃ gataḥ //
Divyāv, 2, 432.0 atha maheśvaro yakṣo yakṣāṇāṃ samitimasamitiṃ kṛtvā saṃjātāmarṣo mahāntaṃ kālikāvātabhayaṃ saṃjanya yena gośīrṣacandanavanaṃ tena samprasthitaḥ //
Divyāv, 2, 432.0 atha maheśvaro yakṣo yakṣāṇāṃ samitimasamitiṃ kṛtvā saṃjātāmarṣo mahāntaṃ kālikāvātabhayaṃ saṃjanya yena gośīrṣacandanavanaṃ tena samprasthitaḥ //
Kirātārjunīya
Kir, 3, 15.1 pathaś cyutāyāṃ samitau ripūṇāṃ dharmyāṃ dadhānena dhuraṃ cirāya /
Kir, 4, 32.2 dyutiṃ samagrāṃ samitir gavām asāv upaiti mantrair iva saṃhitāhutiḥ //
Matsyapurāṇa
MPur, 47, 18.2 jāmbavatyāḥ suto jajñe sāmbaḥ samitiśobhanaḥ //
Suśrutasaṃhitā
Su, Śār., 4, 69.1 medhāvī nipuṇamatirvigṛhya vaktā tejasvī samitiṣu durnivāravīryaḥ /
Viṣṇupurāṇa
ViPur, 5, 38, 59.1 bhārākrāntā dharā yātā devānāṃ samitiṃ purā /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 35.1 ye vā mṛdhe samitiśālina āttacāpāḥ kāmbojamatsyakurusṛñjayakaikayādyāḥ /
Garuḍapurāṇa
GarPur, 1, 40, 12.2 oṃ hāṃ samityai namaḥ /
Rājanighaṇṭu
RājNigh, Śat., 204.1 saṃtāpaṃ viduṣāṃ prasahya samitau sphītaṃ pratāpaṃ dviṣāṃ yasmin vismayate 'vanaṃ ca nidhanaṃ dṛṣṭvādhunā tejasā /
RājNigh, Māṃsādivarga, 88.1 yasyāsīt samitidvipādhipabṛhatkumbhāntarasthāmiṣaprāyābhyāsapipāsayeva taruṇī netrāmbudhārā dviṣām /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 16.1 tāṃ dṛṣṭvā samitiṃ gaurī khe sthitā śaṅkaraṃ jagau /