Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 3, 1, 4.1 śṛṇotv agniḥ samidhā havaṃ me śṛṇvantv āpo dhiṣaṇāś ca devīḥ /
MS, 1, 3, 35, 2.1 tisro jihvasya samidhaḥ parijmano 'gner akṛṇvann uśijo amṛtyave /
MS, 1, 3, 39, 4.1 dame dame samidhaṃ yakṣy agne prati te jihvā ghṛtam uccaraṇyat //
MS, 1, 3, 39, 9.3 samid asi samedhiṣīmahi //
MS, 1, 5, 2, 4.1 agneḥ samid asi /
MS, 1, 5, 2, 4.3 somasya samid asi /
MS, 1, 5, 2, 4.5 yamasya samid asi /
MS, 1, 5, 8, 24.0 tebhya etāḥ samidhaḥ prāyacchat //
MS, 1, 5, 8, 27.0 parā pāpmānaṃ bhrātṛvyaṃ bhāvayati ya evaṃ vidvān etāḥ samidha ādadhāti //
MS, 1, 5, 8, 28.0 agneḥ samid asy abhiśastyā mā pāhīty abhiśastyā enaṃ pāti //
MS, 1, 5, 8, 29.0 somasya samid asi paraspā ma edhīti paraspā asya bhavati //
MS, 1, 5, 8, 30.0 yamasya samid asi mṛtyor mā pāhīti mṛtyor enaṃ pāti //
MS, 1, 6, 2, 15.1 sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi /
MS, 1, 6, 5, 52.0 yad āgneyapāvamānībhir āśvatthīḥ samidha ādadhāty ulbam evāsyāpalumpati //
MS, 1, 6, 5, 57.0 yad āśvatthīḥ samidha ādadhāti teja evāvarunddhe //
MS, 1, 6, 5, 62.0 tacchamyāḥ śamītvaṃ yacchamīmayīḥ samidha ādadhāti sam enam inddhe //
MS, 1, 6, 5, 66.0 yad audumbarīṃ samidham ādadhāty ūrjam evāvarunddhe //
MS, 1, 6, 7, 3.0 sapta te agne samidhaḥ sapta jihvāḥ //
MS, 1, 6, 7, 7.0 śamīmayīs tisraḥ samidhā ādadhāti ghṛtānvaktā ghṛtastomyābhiḥ //
MS, 1, 6, 12, 37.0 yad uñśiṣṭe vivartayitvā samidha ādadhāti tad ādityebhyo 'gnyādheyaṃ prāha //
MS, 1, 8, 4, 55.0 so 'bravīn maddevatyaiva samidasad iti //
MS, 1, 8, 4, 56.0 tasmāt prājāpatyā samit //
MS, 1, 8, 4, 58.0 dve samidhau kārye //
MS, 1, 8, 4, 68.0 yat samidham ādadhāti sarvā evāsmā oṣadhīḥ svadayāmakaḥ //
MS, 1, 8, 6, 32.0 na samid abhihotavā apratiṣṭhitā sāhutir no yathā vīvāvasraved ayatā sā //
MS, 1, 8, 10, 18.0 prājāpatyaṃ samidhi //
MS, 1, 9, 2, 10.0 tvaṣṭā samidhā //
MS, 1, 10, 13, 51.0 samid asi samedhiṣīmahīti samiddhyā eva //
MS, 2, 6, 10, 1.0 samidham ātiṣṭha //
MS, 2, 7, 10, 3.2 samidhāgniṃ duvasyata ghṛtair bodhayatātithim /
MS, 2, 7, 16, 12.1 samidhyamānaṃ samidhā samindhate agniṃ sadhasthe sadaneṣu sukratum /
MS, 2, 12, 6, 1.1 ūrdhvā asya samidho bhavanty ūrdhvā śukrā śocīṃṣy agneḥ /
MS, 2, 13, 7, 1.4 abodhy agniḥ samidhā janānāṃ prati dhenum ivāyatīm uṣāsam /
MS, 2, 13, 7, 10.2 yaddha syā te panīyasī samid dīdayati dyavi /
MS, 3, 11, 2, 1.0 hotā yakṣat samidhāgnim iḍaspade 'śvinendraṃ sarasvatīm //
MS, 3, 11, 11, 1.1 samiddho agniḥ samidhā susamiddho vareṇyaḥ /