Occurrences

Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 4, 10, 2.2 ayaṃ te yonir ṛtviyaḥ iti samidhi samāropya laukikam agnim āhṛtya samidham ādadhāti ājuhvānaḥ udbudhyasvāgne iti dvābhyām //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 18.1 samidhi vā samāropayet //
Jaiminīyabrāhmaṇa
JB, 1, 21, 6.0 yad apradīptāyāṃ samidhi juhoti sa sthāṇuḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 10, 18.0 prājāpatyaṃ samidhi //
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 8.10 atha kasyāṃ samidhi dvitīyām āhutiṃ juhotīti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 3, 5, 19.1 samidhy aparam aparam iṣṭvottamenetarāv anusaṃbhidyāyatane srucau sādayati //
Āpastambaśrautasūtra
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
Śatapathabrāhmaṇa
ŚBM, 10, 5, 4, 17.4 yac candramā nakṣatre vasaty āhutis tat samidhi vasati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 1, 1.0 atha pravatsyann ātmann araṇyoḥ samidhi vāgniṃ samārohayati //