Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 4, 13.2 āsīnānāṃ samīpasthāv idaṃ kāvyam agāyatām //
Rām, Bā, 9, 15.1 ihāśramapado 'smākaṃ samīpe śubhadarśanāḥ /
Rām, Bā, 10, 15.1 āsādya taṃ dvijaśreṣṭhaṃ romapādasamīpagam /
Rām, Ay, 3, 14.2 pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato 'nvagāt //
Rām, Ay, 23, 23.1 bharatasya samīpe te nāhaṃ kathyaḥ kadācana /
Rām, Ay, 23, 24.2 anukūlatayā śakyaṃ samīpe tasya vartitum //
Rām, Ay, 26, 4.1 na ca māṃ tvatsamīpasthām api śaknoti rāghava /
Rām, Ay, 76, 19.2 samīpastham uvācedaṃ sumantraṃ mantrakovidam //
Rām, Ay, 86, 7.2 samīpaṃ prasthitaṃ bhrātur maitreṇekṣasva cakṣuṣā //
Rām, Ār, 4, 4.2 samīpe śarabhaṅgasya dadarśa mahad adbhutam //
Rām, Ār, 10, 75.1 tato 'bravīt samīpasthaṃ rāmo rājīvalocanaḥ /
Rām, Ār, 11, 11.2 praveśyatāṃ samīpaṃ me kiṃ cāsau na praveśitaḥ //
Rām, Ār, 12, 18.2 godāvaryāḥ samīpe ca maithilī tatra raṃsyate //
Rām, Ār, 22, 5.1 janasthānasamīpe ca samākramya kharasvanāḥ /
Rām, Ār, 34, 16.1 etadartham ahaṃ prāptas tvatsamīpaṃ niśācara /
Rām, Ār, 43, 37.2 avekṣamāṇo bahuśaś ca maithilīṃ jagāma rāmasya samīpam ātmavān //
Rām, Ār, 45, 11.1 abhiṣekāya tu pituḥ samīpaṃ rāmam āgatam /
Rām, Ār, 50, 1.2 dadarśa gṛdhraṃ patitaṃ samīpe rāghavāśramāt //
Rām, Ār, 70, 24.1 teṣām icchāmy ahaṃ gantuṃ samīpaṃ bhāvitātmanām /
Rām, Ki, 1, 25.2 pakṣī māṃ tu viśālākṣyāḥ samīpam upaneṣyati //
Rām, Ki, 11, 27.1 samīpajān drumān bhañjan vasudhāṃ dārayan khuraiḥ /
Rām, Ki, 20, 25.1 tathā tu tārā karuṇaṃ rudantī bhartuḥ samīpe saha vānarībhiḥ /
Rām, Ki, 24, 19.2 tasthau bhrātṛsamīpastho lakṣmaṇaḥ paravīrahā //
Rām, Ki, 30, 34.2 pituḥ samīpam āgamya saumitrir ayam āgataḥ //
Rām, Su, 10, 5.2 na me 'sti sugrīvasamīpagā gatiḥ sutīkṣṇadaṇḍo balavāṃśca vānaraḥ //
Rām, Su, 16, 21.2 samīpam upasaṃkrāntaṃ nidhyātum upacakrame //
Rām, Su, 17, 6.1 samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ /
Rām, Su, 32, 8.2 sītāyāḥ śokadīnāyāḥ samīpam upacakrame //
Rām, Su, 32, 9.1 yathā yathā samīpaṃ sa hanūmān upasarpati /
Rām, Su, 33, 27.2 tayoḥ samīpaṃ mām eva preṣayāmāsa satvaraḥ //
Rām, Su, 38, 23.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Su, 40, 12.1 rāvaṇasya samīpe tu rākṣasyo vikṛtānanāḥ /
Rām, Su, 46, 50.2 samīpaṃ rākṣasendrasya prākṛṣyata sa vānaraḥ //
Rām, Su, 56, 111.1 rāvaṇasya samīpaṃ ca gṛhītvā mām upānayan /
Rām, Su, 56, 114.2 so 'haṃ dautyena rāmasya tvatsamīpam ihāgataḥ //
Rām, Su, 56, 120.2 tena prasthāpitastubhyaṃ samīpam iha dharmataḥ //
Rām, Su, 58, 17.2 samīpaṃ gantum asmābhī rāghavasya mahātmanaḥ //
Rām, Su, 62, 37.2 nipetur harirājasya samīpe rāghavasya ca //
Rām, Su, 65, 35.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Yu, 2, 11.1 seturbaddhaḥ samudre ca yāvallaṅkāsamīpataḥ /
Rām, Yu, 4, 74.1 virarāja samīpasthaṃ sāgarasya tu tad balam /
Rām, Yu, 11, 22.2 samīpasthān uvācedaṃ hanūmatpramukhān harīn //
Rām, Yu, 14, 3.2 samīpastham uvācedaṃ lakṣmaṇaṃ śubhalakṣaṇam //
Rām, Yu, 20, 1.2 samīpasthaṃ ca rāmasya bhrātaraṃ svaṃ vibhīṣaṇam //
Rām, Yu, 20, 14.1 abravīt sa daśagrīvaḥ samīpasthaṃ mahodaram /
Rām, Yu, 20, 21.1 te suvelasya śailasya samīpe rāmalakṣmaṇau /
Rām, Yu, 20, 24.2 gireḥ suvelasya samīpavāsinaṃ nyavedayan bhīmabalaṃ mahābalāḥ //
Rām, Yu, 22, 38.2 vidyujjihvaṃ mahājihvaṃ samīpaparivartinam //
Rām, Yu, 25, 14.1 evam uktvā tato gatvā samīpaṃ tasya rakṣasaḥ /
Rām, Yu, 40, 8.2 ṛkṣarājaṃ samīpasthaṃ jāmbavantam uvāca ha //
Rām, Yu, 41, 6.2 uvāca nairṛtāṃstatra samīpaparivartinaḥ //
Rām, Yu, 41, 32.2 visvaraṃ cotsṛjannādaṃ dhūmrākṣasya samīpataḥ //
Rām, Yu, 49, 37.2 gireḥ samīpānugataṃ yathaiva mahanmahāmbhodharajālam ugram //
Rām, Yu, 61, 63.2 babhau tadā bhāskarasaṃnikāśo raveḥ samīpe pratibhāskarābhaḥ //
Rām, Yu, 65, 6.1 samīpasthaṃ balādhyakṣaṃ kharaputro 'bravīd idam /
Rām, Yu, 65, 7.2 syandanaṃ ca balaṃ caiva samīpaṃ pratyapādayat //
Rām, Yu, 77, 14.3 vānarā ghnantuṃ sambhūya bhṛtyān asya samīpagān //
Rām, Yu, 79, 4.2 tasthau bhrātṛsamīpasthaḥ śakrasyendrānujo yathā /
Rām, Yu, 83, 4.1 uvāca ca samīpasthān rākṣasān rākṣaseśvaraḥ /
Rām, Yu, 85, 4.1 uvāca ca samīpasthaṃ mahodaram ariṃdamam /
Rām, Yu, 87, 13.2 sa babhūva yathā rāhuḥ samīpe śaśisūryayoḥ //
Rām, Yu, 88, 36.1 tadavasthaṃ samīpastho lakṣmaṇaṃ prekṣya rāghavaḥ /
Rām, Yu, 89, 13.2 samīpastham uvācedaṃ hanūmantam abhitvaran //
Rām, Yu, 92, 23.2 rākṣasendraṃ samīpasthaṃ śaravarṣair avākirat //
Rām, Yu, 100, 8.1 abravīcca tadā rāmaḥ samīpaparivartinam /
Rām, Yu, 101, 34.1 ayaṃ vyāghrasamīpe tu purāṇo dharmasaṃhitaḥ /
Rām, Yu, 102, 28.2 darśane 'syā na doṣaḥ syānmatsamīpe viśeṣataḥ //
Rām, Yu, 102, 29.1 tad ānaya samīpaṃ me śīghram enāṃ vibhīṣaṇa /
Rām, Yu, 104, 23.2 baddhāñjalipuṭā cedam uvācāgnisamīpataḥ //
Rām, Yu, 113, 25.2 āsasāda drumān phullān nandigrāmasamīpajān //
Rām, Utt, 1, 7.2 samīpaṃ rāghavasyāśu praviveśa mahātmanaḥ //
Rām, Utt, 3, 31.2 gabhastibhiḥ sūrya ivaujasā vṛtaḥ pituḥ samīpaṃ prayayau śriyā vṛtaḥ //
Rām, Utt, 6, 11.2 viṣṇoḥ samīpam ājagmur niśācarabhayārditāḥ //
Rām, Utt, 21, 9.2 kṛtvā vitimiraṃ sarvaṃ samīpaṃ samavartata //
Rām, Utt, 27, 6.2 viṣṇoḥ samīpam āgatya vākyam etad uvāca ha //
Rām, Utt, 27, 18.1 pratijānāmi devendra tvatsamīpaṃ śatakrato /
Rām, Utt, 30, 34.2 durvinīte vinidhvaṃsa mamāśramasamīpataḥ //
Rām, Utt, 43, 1.2 samīpe dvāḥstham āsīnam idaṃ vacanam abravīt //
Rām, Utt, 43, 12.1 praveśaya kumārāṃstvaṃ matsamīpaṃ tvarānvitaḥ /
Rām, Utt, 49, 13.1 mahārājasamīpe ca mama caiva nararṣabha /
Rām, Utt, 57, 8.2 pūrvaṃ yajñavibhūtīyaṃ kasyāśramasamīpataḥ //
Rām, Utt, 57, 18.1 rājāpi yajate yajñaṃ tasyāśramasamīpataḥ /
Rām, Utt, 57, 34.2 āśramasya samīpe 'smin yasmin pṛcchasi rāghava //
Rām, Utt, 66, 6.2 ājagāma muhūrtena samīpaṃ rāghavasya vai //
Rām, Utt, 68, 6.1 tasmin saraḥsamīpe tu mahad adbhutam āśramam /
Rām, Utt, 69, 8.2 tapaścartuṃ praviṣṭo 'smi samīpe sarasaḥ śubhe //
Rām, Utt, 72, 15.1 tvatsamīpe tu ye sattvā vāsam eṣyanti tāṃ niśām /
Rām, Utt, 73, 16.2 śaśī meghasamīpastho yathā jaladharāgame //
Rām, Utt, 81, 15.1 tato yajño mahān āsīd budhāśramasamīpataḥ /
Rām, Utt, 87, 14.2 apāpā te parityaktā mamāśramasamīpataḥ //
Rām, Utt, 94, 13.2 kālo naravaraśreṣṭha samīpam upavartitum //